SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ TO सुदर्शनचरितम् मनोगुप्तिवचोगुप्तीर्यादानक्षेपणं तथा । संविलोक्याप्नपानं च प्रथमतभावनाः ।। ७० ॥ . क्रोधलोभत्वभोरवहास्यवर्जनमुत्तमम् । अनुवीचीभाषणं च पश्चैताः सत्यभावनाः ।। ७१ ।। आचौर्यभावनाः पञ्चशून्यागारविमोचिता। . वासवजंनमन्येषामुपरोधविवर्जनम् ।। ७२ ।। भैक्ष्यशुद्धिस्तथा नित्यं सधर्मणि जने तराम् । विसंवादपरित्यागो भाषिता मुनिपुङ्गवः ॥ ७३ ।। स्त्रीणां रागकथा कर्णे तद्पप्रविलोकने । पूर्वरत्याः स्मृतौ पुष्टाहारे वाञ्छाविवर्जनम् ।। ७४ ।। त्यागः शरीरसंस्कारे चतुर्थवतभावनाः । पञ्चैता मुनिभिः प्रोक्ताः शीलरक्षणहतकः ।। ७५ ।। इष्टानिन्द्रियोत्पन्नविषयेषु सदा मुनेः । रागद्वेषपरित्यागाः पञ्चमवतभावनाः ।। ७६ ।। . इत्येवं भावनाः स्वामो पञ्चविंशतिमुत्तमाः। तेषां पञ्चन्नतानां च पालयामास नित्यशः ।। ७७ ।। तथा दयापरो घोरः सर्यापथशोधनम् । करोति स्म प्रयत्नेन निधानं वा विलोक्यते ।। ७८ 11 यविना न दयालक्ष्मीभवेन्मुक्तिप्रसाधिनी । यथा रूपयुता नारी शीलहीना न शोभते ।। ७९ ।। जिनागमानुसारेण ध्रुवन् स्वामी कचोऽमृतम् । भाषादिसमिति नित्यं भजति स्म प्रशर्मदाम् ।। ८० ॥ श्रावकैयुक्तितो दत्तमन्नपानादिकं शुभम् । संविलोक्य मुनिश्चैकवारं संतोषपूर्वकम् ॥ ८१ ।। तपोवृद्धिनिमित्तं च मध्ये मध्ये तपश्चरन् । एषणासमिति नित्यं संबभार मुनीश्वरः ॥ ८२ ॥ आदाने ग्रहणे तस्य प्रायो नास्ति प्रयोजनम् । सर्वव्यापारनिमुनिस्पृहत्वं विशेषतः ।। ८३ ।। तथापि पुस्तकं कुण्डों कदाचित् किंचिदुत्तमम् । मृदुपिच्छकलापेन स्पृष्ट्वा गृति संयमी ॥ ८४ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy