Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
सुदर्शनचरितम् सम्यक्त्ववत्तसंयुक्तसत्क्षमाध्यानमानसैः । मनोमर्कटकं रुध्वा दयासंपत्तिशालिभिः ।। ४१ ।। संवरः क्रियते नित्यं प्रमादपरिवजितः। कर्मणां वा महाम्भोधी जलानां पोतरक्षकैः ।। ४२ ।।
इति संवरामप्रेमा । निर्जरा द्विविधा ज्ञेया सत्रिपाकाविपाकजा । कर्मणामेकदेशेन हानिर्भवति योगिनाम् ।। ४३ ॥ दत्वा दुःखादिकं जन्तोः कर्मणामुदये सति । हानिः क्रमेण सर्वन साविपाका मता बुधैः ॥ ४४ ॥ जिनेन्द्रतपसा कर्महानिर्या क्रियते बुधैः । किपाका तु सा या निर्जर परमादया ।। ५ ।।
इति निर्जरानुप्रेमा । विलोक्यन्ते पदार्था हि यत्र जोवादयः सदा । स लोको भण्यते तज्ज्ञजिनेन्द्रमतयेदिभिः ।। ४६ ।। स केन विहितो नैव लोको रुद्रादिना ध्रुवम् । हर्ता नैव तथा तस्य चास्ति कालत्रये मतः ।। ४७ ।। अनादिनिधनो नित्यमनन्ताकासमध्यगः । अधोमध्योलभेदेन विधासौ परिकीर्तितः ।। ४८॥ चतुर्दशभिरुत्सेधो रज्जुभिः प्रविराजते । रज्जूनां निशतान्येव त्रिचत्वारिंशता धनः ।। ४९ ॥ प्रोक्तः सप्तकपञ्चैकरज्जुभिः पूर्वपश्चिमे । अधोमध्योरुनझान्ते लोकान्ते क्रमतो जिनैः ॥ ५० ॥ दक्षिणोत्तरतः सोऽपि सर्वतः सप्तरज्जुभाक् । वृक्षो वा छल्लिभिवसिस्त्रिभिनित्यं प्रवेष्टितः ।। ५१ ।। रत्नप्रभापुराभागे खरादिबहलाभिधे । योजनानां सहस्राणि बाहल्यं पोडशोक्तितः ॥ ५२ ।। पादिबहले भागे द्वितीपे चतुरुत्तरा । अशीतिस्तु सहस्राणि बाहल्यं च प्रकीर्तितम् ।। ५३ ।। तस्मिन् भागदये नित्यं भावनामरपूजिताः । कोटयः सप्त लक्षाश्च द्वासप्ततिरनुत्तराः ।। ५४ ॥ प्रासादाः श्रीजिनेन्द्राणां प्रतिमाभिविराजिताः । शाश्वताः सध्वजावेश्च परमानन्ददायिनः ।। ५५ ।।
इति भालमानुपेक्षा

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240