Book Title: Sudarshan Charitram
Author(s): Vidyanandi, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
सुदर्शनचरितम् कामेन विह्वलीभूताः प्रसवलन्त्यः पदे पदे । गृहकार्य परित्यज्य तद्दर्शनसमुत्सकाः ।। २७॥ काश्चिद्रूपमहो रूपं वदन्त्यश्च परस्परम् । धावमानाः प्रमोदेन नपर्यो वाम्बुजोत्करम् ।। २८ ।। काचिदचे तदा नारी सखी प्रति शृणु प्रिये । धन्या मनोरमा नारी ययासों सेवितो मुदा ।। २९ ।। काचित्लाह सुधीः सोऽयं सुदर्शनसमाह्वयः । राजश्रेष्ठी जगन्मान्यः श्रियालिङ्गितविग्रहः ।। ३० ।। वाचता येन सा विप्रा प्रोन्मत्ता कपिलप्रिया । येन त्यक्ता महीभर्तुर्भामिनीकामवातरा !! ३१ ।। सोऽयं स्वामी समादाय जैनी दीक्षा शिवप्रदाम् । जातो महामनिर्धीमान् पवित्रः शीलसागरः ।। ३२ ।। काचित्प्राह महाश्चर्य येन पुत्राधिता प्रिया । मनोरमा महारूपबती त्यक्ता महाधिया ॥ ३३ ॥ काचिजगौ जिनेन्द्राणां धर्मकर्मणि तत्सरा । शृणु त्वं भो सखि व्यक्तं मद्धचः स्थिरमानता ।। ३४ ।। येत्र स्लीवनरागान्धा भोगलालसमानसाः । तपोरत्न जिनेन्द्रोक्तं कथं गृल्लुन्ति दुर्दशाः ।। ३५ ।। अयं जनमत दक्षः परित्यज्य स्वसंपदाम् । मोक्षार्थी कुरुते घोरं तपः कातरदुःसहम् ।। ३६ ॥ काचिदूचे सखों मुग्धे त्वं कटाक्षनिरीक्षणम् । वृथा किं कुरुषे चायं मुक्तिरामानुरञ्जितः ।। ३७ ।। धन्याम्य जननी लोके ययासौ जनिता मुनिः । मुक्तिमामी दयासिन्धुः पवित्रीकृतभूतलः ।। ३८ ।। काचित्प्राह पुरे चास्मिन् स धन्यो भव्यसत्तमः । आहारार्थ क्रियापात्रं यद्गृहं यास्यतीत्ययम् ।। ३९ || इत्यादिकं महाश्वयं संप्राप्ता निजमानसे । अवन्ति स्म यदा नार्यः परमानन्दनिर्भराः ॥ ४० ॥ तदा तत्र पुरे कश्चिन्महापुण्योदयेन च । .तं विलोक्म मुनि तुष्टो निधानं वा गृहागतम् ।। ४१ ।।

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240