SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् कामेन विह्वलीभूताः प्रसवलन्त्यः पदे पदे । गृहकार्य परित्यज्य तद्दर्शनसमुत्सकाः ।। २७॥ काश्चिद्रूपमहो रूपं वदन्त्यश्च परस्परम् । धावमानाः प्रमोदेन नपर्यो वाम्बुजोत्करम् ।। २८ ।। काचिदचे तदा नारी सखी प्रति शृणु प्रिये । धन्या मनोरमा नारी ययासों सेवितो मुदा ।। २९ ।। काचित्लाह सुधीः सोऽयं सुदर्शनसमाह्वयः । राजश्रेष्ठी जगन्मान्यः श्रियालिङ्गितविग्रहः ।। ३० ।। वाचता येन सा विप्रा प्रोन्मत्ता कपिलप्रिया । येन त्यक्ता महीभर्तुर्भामिनीकामवातरा !! ३१ ।। सोऽयं स्वामी समादाय जैनी दीक्षा शिवप्रदाम् । जातो महामनिर्धीमान् पवित्रः शीलसागरः ।। ३२ ।। काचित्प्राह महाश्चर्य येन पुत्राधिता प्रिया । मनोरमा महारूपबती त्यक्ता महाधिया ॥ ३३ ॥ काचिजगौ जिनेन्द्राणां धर्मकर्मणि तत्सरा । शृणु त्वं भो सखि व्यक्तं मद्धचः स्थिरमानता ।। ३४ ।। येत्र स्लीवनरागान्धा भोगलालसमानसाः । तपोरत्न जिनेन्द्रोक्तं कथं गृल्लुन्ति दुर्दशाः ।। ३५ ।। अयं जनमत दक्षः परित्यज्य स्वसंपदाम् । मोक्षार्थी कुरुते घोरं तपः कातरदुःसहम् ।। ३६ ॥ काचिदूचे सखों मुग्धे त्वं कटाक्षनिरीक्षणम् । वृथा किं कुरुषे चायं मुक्तिरामानुरञ्जितः ।। ३७ ।। धन्याम्य जननी लोके ययासौ जनिता मुनिः । मुक्तिमामी दयासिन्धुः पवित्रीकृतभूतलः ।। ३८ ।। काचित्प्राह पुरे चास्मिन् स धन्यो भव्यसत्तमः । आहारार्थ क्रियापात्रं यद्गृहं यास्यतीत्ययम् ।। ३९ || इत्यादिकं महाश्वयं संप्राप्ता निजमानसे । अवन्ति स्म यदा नार्यः परमानन्दनिर्भराः ॥ ४० ॥ तदा तत्र पुरे कश्चिन्महापुण्योदयेन च । .तं विलोक्म मुनि तुष्टो निधानं वा गृहागतम् ।। ४१ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy