Book Title: Shrutdeep Part 01
Author(s):
Publisher: Shubhabhilasha Trust
View full book text
________________
श्रुतदीप-१
अत्यक्तसम्पूर्णतं, न मुक्ताऽमुक्ता, पूर्णस्य भावः पूर्णता, अमुक्ता पूर्णता येन तत्। पुनर्द्वितीय(या) ज्ञापनाय तदिति जीवादिपदार्थैः सम्पूर्णमित्यर्थः। चन्द्रस्तु पूर्णतां जहाति यः।।
खिण खंडतु खिण वड्ढलउ खिण अद्धउ खिलीह? दंइव न दीद्धा चंदनइ साव सरीखा दीह॥१॥
इति वचनात्। पुनः किं लक्षणं जिनचन्द्रभाषितमपूर्वचन्द्रम्? कुतर्कराहुग्रसनं कुविचारविधुतुन्दगिलनम्। कुत्सिताश्च ते न कश्चित्(तर्काश्च) कुतर्कोः (कुतर्काः) कुत्सितास्तर्का येषां ते कुतर्काः कुवादिन इति वा। कुतर्का एव राहवः कुतर्कराहवः कर्मधारयः। कुतर्कराहूणां ग्रसनं यत्र तत् [कु]तर्कराहुासनम् तत्। चन्द्रस्तु राहुणा ग्रस्यते जिनचन्द्रभाषितचन्द्रस्तु कुतर्कराहुमेव ग्रसति। पुनः किं [विशिष्टं जिनचन्द्रभाषितमपूर्वचन्द्रम्? सदोदयं सदा उदयो यस्य तत् सदोदयं तत्, जिनचन्द्रभाषितचन्द्रोऽर्थतः शाश्वत इत्यर्थः।
धम्मो वड्ढउ सासओ विजयओ।( आवश्यकसूत्र) इति वचनात्। चन्द्रस्तु दिवसे पाडु(पाण्डु)पलास(श)कल्पो भवति। एभिः प्रकारैरपूर्वचन्द्रं जिनचन्द्रभाषितमुक्तमतः। किं लक्षणं जिनचन्द्रभाषितमपूर्वचन्द्रम्? नमस्कृतम् = प्रणतम्। नमः कृतः(कृतम्) नमस्कृतं तत् नम इत्यव्ययपदं च न[ति]वाचकम्। कैर्बुधैः = पण्डितैः। इदं वंशस्थवृत्तम्। तल्लक्षणं वदन्ति “वंशस्थमिदं जतौ जराविति” तृतीयवृत्ताक्षरार्थः॥३॥
इति विशाललोचनदलम्। महन्ता देवालिख(ख्य)त।
इति विशाललोचनदली(ला)वचूरिः। श्रीमत्तपागच्छनायकश्रीविजयसेनसूरिशिष्यभुजिष्यणुना पं. कनककुशलगणिना विरचिता। संवत् १६६६ वर्षे कार्तेक शुदि ३ मङ्गलवारे ग्रन्थाग्रं श्लोका ४२ अक्षराणि ११ समाप्त।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186