Book Title: Shrutdeep Part 01
Author(s):
Publisher: Shubhabhilasha Trust
View full book text
________________
अज्ञातकर्तृक॥सर्वदर्शनाभिमतप्रमाणानि ॥ (टिप्पणिसहितानि)
भिक्षुसौगतशाक्यशौधोदनितथागतशून्यवादिनामानो बौद्धाः। ते च वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकभेदाच्चतुर्धा। वैभाषिकाणां वस्तु चतुःक्षणिकमिति मतम्। तद्यथा-जातिर्जनयतिः, स्थितिः स्थापयति, जरा जरयति, विनाशो विनाशयति। तथात्मापि तथाविध एव। पुद्गलश्चासावभिधीयते।
सौत्रान्तिकानां विज्ञानादयः पञ्च स्कन्धाः, न पुनरात्मा । त एव परलोकगामिनः क्षणिकाः संस्काराः । स्वलक्षणं परमार्थः। अन्यापोहः शब्दार्थः। सन्तानोच्छेदो मोक्षः।
योगाचाराणां विज्ञानमात्रमिदम्, न बाह्योऽर्थः, वासनातो नीलादिप्रतिभासः।
माध्यमिकानां सर्वशून्यमिदम्, स्वप्नोपमः प्राणादिविभागः ।
बौद्धानां द्वे प्रमाणे। तत्र प्रत्यक्षं कल्पनापोढम् । त्रिरूपलिङ्गाल्लिङ्गिज्ञानमनुमानम् । तत्र दिग्ना (ना) गाचार्यमते इदं लिङ्गत्रैरूप्यं–पक्षधर्मान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रिण्येव लिङ्गानि । धर्मकीर्त्यादिबौद्धानां मते त्विदम् तत्स्वभावः कार्यम् अनुपलब्धिश्चेति। तत्रानित्यः शब्दः कृतकत्वाद् इति स्वभावहेतुः। अस्त्यत्र वह्निर्धूमादिति कार्यहेतुः। अनुपलब्धिश्चतुर्भेदा मूलभेदापेक्षया। तद्यथा- विरुद्धोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणानुपलब्धिः, स्वभावानुपलब्धिश्चेति। तत्र विरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेरिति । विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमादिति । कारणानुपलब्धिर्यथा ना धूमोऽग्न्यभावादिति। स्वभावानुपलब्धिर्यथा नास्त्यत्र घट उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेरिति२॥
शेषास्तु सप्ताप्यनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एतेष्वेव चतुर्षु भेदेष्वन्तर्भवन्तीति प्रतिभेदरूपत्वात् न
१. अभिलाषसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना = तिमिराशुभ्रमणनौयानरक्षोभाद्यनाहितचिद्भ्रमः । प्रत्यक्षं ज्ञानम्१ । तच्चतुर्विधम् इन्द्रियं विज्ञानं १, स(स्व?)विषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम् २, सर्वचित्तचैतनमात्मसंवेदनं ३, भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ४ ।
तत्र इन्द्रियस्य ज्ञानमिन्द्रियाश्रितमित्यर्थः १ स्व आत्मीयो विषयस्तस्यानन्तरो भावी समानजातीयो द्वितीयक्षणभाव्युपादेशक्षण इन्द्रियविज्ञानविषयस्य गृह्यते। तथा च सति इन्द्रियविषयक्षणादुत्तरक्षणे एकसन्तानान्तर्गतो गृहीतः स सहकारी यस्येन्द्रियज्ञानस्य तत्तथोक्तम्। द्विविधः सहकारी परस्परोपकाराणां एककार्यकारी च। इह च क्षणिके वस्तुनि अतिशयाधानायोगात् एककार्यत्वेन सहकारी गृह्यते। विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते। समश्चासौ ज्ञानत्वेनानन्तरश्चाव्यवहितत्वेन स चासौ प्रत्ययश्च तेन जनितम्, एतच्च मनोविज्ञानम् उपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते व्यापारवति तु चक्षुषि यज्ज्ञानं तच्चक्षुराश्रितमेव॥२॥
चित्तमर्थमात्रग्राहि। चैत्ता विशेषा वस्त्वग्राहिणः सुखादयः। सर्वे च ते चित्तचैत्ताश्च सुखादय एव स्फुटानुभवित्वात् स्वसंविदिता नान्यचित्तावस्था इत्येतदाशङ्कानिवृत्यर्थं सर्वग्रहणम् उक्तम् । नास्ति मा का ( सा चित्) चित्तावस्था यस्यामात्मानः संवेदनं प्रत्यक्षम् इव च रूपादौ दृश्यमाने स्यातां सुखाद्याकारः तुल्यकालं वेद्यते। न च ग्रहणाकारो नीलादिः सातरूपो वेद्यते। तस्मादसातान्नीलादर्थादन्यदेव सातमनुभूयते। नीलानुभवकाले तत्त्वज्ञानं मे ततोऽस्ति ज्ञानानुभवः, तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च, ततः प्रत्यक्षम् ततः सद्भूतोऽर्थः । यथा चत्वार्यो(र्यार्य)यसत्यानि।
भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थावभासस्य ज्ञानरूपस्य स्फुटाभत्वारम्भः प्रकर्षस्य पर्यन्तो यदा स्फुटत्वारम्भमीषदपरिपूर्णतावत्तस्य प्रकर्षगमनम्। सम्पूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते। तस्माद् पर्यन्ताद् यज्ञा(ज्ज्ञा)नं भाव्यमानस्यार्थस्य सन्निहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम्। तदिह स्फुटत्वारम्भावस्थाभावनाप्रकर्षः १ । अक) व्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा पर्यन्तावस्था २ । करतलामलकवद्भाव्यमानस्यार्थस्य तद्योगिप्रत्यक्षं ३ । तद्धि स्फुटाभम्, स्फुटाभत्वादेव च निर्विकल्पकम्।
विकल्पविज्ञानं हि सङ्केतकालादृष्टित्वेर (ष्टत्वेन?) वस्तु गृह्णच्छब्दसंसर्गयोग्यं गृह्णीयात्। सङ्केतकालादृष्टत्वं च सङ्केतकालोत्पन्नज्ञान(ना?)विषयत्वम्। यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितग्राहित्वादस्फुटाभम् स्फुटाभाववाच्च सविकल्पकम्। ततः स्फुटाभत्वान्निर्विकल्पकप्रमाणं तद्वार्थग्राहित्वाच्च संवादकम्। अतः स्वपरप्रत्यक्षवत्। योगः समाधिः सोऽस्यास्तीति योगी तस्य ज्ञानं प्रत्यक्षम्॥
२. तादात्म्यतदुत्पत्त्योरविनाभावव्यापकयोर्यत्राभावः तत्राविनाभावाभावाद् हेतुत्वस्याप्यभावः । तथा च प्रयोगः । यस्य येन तादात्म्यतदुत्पत्ती न स्तः न स तदविनाभावी यथा प्रमेयत्वादिव नित्यत्वादिना न स्तश्च के केनचित्तादात्म्यतदुत्पत्ती स्वभावव्यतिरेकिणामर्थानामिति ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186