Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२०३४
संह्लाद पुं. ( सम् + ह्लद्+घञ्) हर्ष, आनं६. संहीण त्रि. (सम्+ही+क्त) शरमायेस, सास, विनयशील.
सकट त्रि. (कटेन अशुचिना शवादिना सह वर्तमानः ) जराज, दुष्ट (पुं.) खेड भतनुं नानुं आउ सकटान्न न. ( सकटं च तत् अन्नं च) राज अनाथ. सकण्टक पुं. (सह कण्टकेन सहस्य सः) खेड भतना अरमहानुं झाड, शेवाज. (त्रि. कण्टकेन सह वर्त्तते, पूर्वनि.) अंटावाणुं.
सकरुण त्रि. (करुणया सह वर्तमानः ) लावाणुं, ध्याणु- भवानि ! त्वं दासे मयि वितर दृष्टि सकरुणाम् आनन्दलहरी ।
सकर्ण त्रि. (कर्णाभ्यां सह वर्तमानः ) सावधान, सरवा अनवाणुं, अनवाणुं.
सकर्मक त्रि. (कर्मणा सह वर्तमानः कप्) अर्भवाणुं. तद्वर्णपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
शब्दरत्नमहोदधिः ।
रान्तिभागवतटीकायाम् । व्या२९ प्रसिद्ध सद्रुर्भ धातु.- “फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः "-व्याकरणम् । सकर्मन् त्रि. ( कर्मणा सह वर्तमानः) अभवानुं. सकल त्रि. (कलया सह वर्तमानः) संपूर्ण, समानता, जघु, सघणुं, सा सहित - निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् - महा. १३ | १६ | ८ | सकाम त्रि. ( कामेन सह वर्तमान इति) अमना, ईच्छा सहित कामो वा सकामो वा यच्च क्वापि बहिर्जलेतिथ्यादितत्त्वम् ।
सकारण त्रि. (कारणेन सह वर्तमानः) (२शवाणुं, आरए
सहित. (न. सह कारणेन वर्तमानम्) (२५ डार्थ. सकाश पुं. (कशनं पीडनं काशः, कश्+घञ्, सह काशन) सभीप, पासे.
सकुरुण्ड पुं. (सह समानः कुरुण्डेन) साकुरुण्ड वृक्ष. सकुल पुं. स्त्री. (सह समानं कुलमस्य) खेड भतनुं
भा. (त्रि समानं कुलं यस्य) समान गुणवानुं सकुली स्त्री. (सकुल + स्त्रियां जाति ङीष् ) खेड भतनी भाछसी.
सकुल्य त्रि. ( समाने कुले भवः यत् ) समानडुणमां
थनार.
खेडवार, -
सकृत् अव्य. (एक् + नि० सकृदादेशः ) अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृदुःख
Jain Education International
[संह्लाद - सखी
करावाधावन्तिमस्तु पदे पदे " हितोपदेशे । सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत्-महा० ।
सकृत् (स्त्री.) विष्टा.
सकृत्प्रज पुं. ( सकृत् एकवारं प्रजायते, प्र+जन् +ड) अगडी. (त्रि. (सकृत् एकवारं प्रजा यस्य ) खेडवार જેને સંતાન થયેલ હોય તે. सकृत्प्रजी स्त्री. ( सकृत्प्रज + स्त्रियां जाति ङीष् ) अगडी. सकृत्फला स्त्री. (सकृत् एकवारं फलं यस्या:) जनुं
13.
सकृद्गर्भ पुं. ( सकृत् गर्भो यस्य) जय्यर. सकृद्गर्भा स्त्री. (सकृद् गर्भो यस्याः ) ४ने खेडवार ગર્ભ રહ્યો હોય તે સ્ત્રી.
सकृद्वीर पुं. ( सकृच्चासौ वीरश्च) खेड वीर वृक्ष. सकोप त्रि. ( कापेन सह वर्तमानः) श्रीपवाणुं, सीधी. सक्त त्रि. ( स + क्त) आसत अन्योऽन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः- रामा० ६ । ४ । ११ । वजगी रहेब, रहेस, उद्यमी.
सक्ति स्त्री. (सञ्च + भावे क्तिन्) खासहित सक्ति जषादपनयत्यनिले लतानाम् - किरा० ५ । ४६ । वजगी रहे ते, उद्यम
सक्तक पुं. (सक्त + इवार्थे कन् ) खेड स्थावर और. सक्तु (सज् + तुन् किच्च) साथवो, शेडेसा व वगेरेनो सोट.
सक्तुक न. ( सक्तु + संज्ञायां कन् ) खेड भतनुं २. सक्तुफला स्त्री. (सक्तव इव क्षुद्राणि फलानि यस्याः ) जीडीनु आउ
सक्तुफली स्त्री. ( सक्तव इव फलानि यस्याः ङीष् ) जीडी
सक्थिन. (स+क्थिन् ) साथण, गाडानी खेड अमु
अवयव.
सखण्डोपाधि पुं. (सखण्डश्चासौ उपाधिश्च ) जलु पदार्थ
ઘટિત ધર્મ-જેવો કે ઇન્દ્રિયત્વ-દેહત્વ વગેરે. सखि त्रि. ( सह समानं ख्यायते, ख्या + डिन् नि.) भित्र, होस्त.
सखिता स्त्री, सखित्व न. ( सख्युर्भावः तल्+टाप्त्व) भित्रायारी, होस्ती, मित्रता.
सखी (सखि + स्त्रियां ङीप् ) सहयरी, साहेबी- अथेप्सितं भर्तुरुपस्थितोदयं सखीतनोद्वीक्षणकौमुदी मुखम्-रघु० ३ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562