Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 508
________________ सोमप-सोष्यन्तीहोम ] सोमप, सोमपा, सोमपायिन्, सोमपीतिन् | सोमपीथिन्, सोमपीवन् पुं. (सोमं तद्सं पिबति, पा+क / सोमं पिबति, पा+ क्विप् / सो+पा+णिनि / पीतमनेन इनि / सोमं पीती / पीतमनेन इति, सोम पीती पृषो. तस्य थः / सोम+पा+ क्वनिप् ) यज्ञमां सोमरस पीनारी (पुं.ब.व.) सोमपायिनः उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति स्म मा० १| खेड भतनो पितृगए. शब्दरत्नमहोदधिः । सोमपत्र न. ( सोमस्य औषधिविशेषस्येव पत्रमस्य ) એક જાતનું ઘાસ. सोमपान न. (सोमस्य तद्रसस्य पानम्) यज्ञमां सोमरस पीवों ते. सोमबन्धु पुं. (सोमस्य बन्धुः) सूर्य, खडडानु आड, यन्द्रनो पुत्र जुध, (न. सोमो बन्धुरस्य वा) पोयाशु. -रात्रि विद्वासी मण. सोमभू पुं. (सोमाद् भवति, भू + क्विप्) यन्द्रनो पुत्र जुध, चंद्रवंशी क्षत्रिय, ते नामे खेड भिनहेव, (त्रि. सांमाद् भवति, भू+क्विप्) यंद्रथी थनार. सोमयाग पुं. (सोमनामको यागः) मां सोमरस पीवाय છે તે એવો ત્રણ વર્ષ સિદ્ધ થનારો યાગ. सोमयाजिन पुं. (सोमेन यजते यज् + णिनि) सोमयाग २ना२. सोमयोनि न. ( सोमः योनिरस्य) खेड अतनुं यंधन. सोमराजिका, सोमराजी स्त्री. (सोमेन राजते, राज् + अच् + गांरा ङीष कप् हस्वः टाप् / सीमंन राजते, राज्+अच्+गांरा. ङीष्) भेड भतनी औषधि, वाडुयी - आवयी नामे छोड. सोमलता, सोमलतिका, सोमवल्लिका स्त्री. (सोमस्य लता/सोमलता+कन्+टाप् ह्रस्वः / सोमवल्ली कायति, कै+क+टाप्) सोमवेस, गणो. सोमवंश पुं. ( सोमस्य वंशः ) यन्द्रवंश, यन्द्रवंशीय क्षत्रिय. 'यज्ञेषु सोमं सुनुते सोमवंशविभूषणः । पुरः सुर्वात संग्रामे स्यदनं स्वयमेव सः' || सोमवंशविभूषण त्रि. (सोमवंशे विभूषणः) यन्द्रवंशमां અલંકારરૂપ, ચન્દ્રવંશને શોભાવનાર. सोमवत् त्रि. ( सोम + अस्त्यर्थे मतुप् मस्य वः) सोमरसवाणुं, यन्द्रवाणुं. सोमवल्क पुं. (सोमस्येव वल्को यस्य ) अरीठा २४ वृक्ष, घोणो जेर, डायइण. Jain Education International २१४३ सोमवामिन् पुं. ( सोमं तद्रसं वमति, वम् + णिनि ) ખૂબ સોમરસ પીવાથી મુખેથી સોમરસ ઓકી કાઢનાર. सोमवार, सोमवासर पुं. (सोमपतिको वारः / सोमस्वामिको वासरः) सोमवार. सोमविक्रय पुं. ( सोमस्य विक्रयः) सोम-सोमवल्ली वेयवी ते. सोमविक्रयिन् पुं. (सोमं विक्रीणाति, वि + क्री + णिनि ) સોમવલ્લી વેચનાર. सोमवृक्ष पुं. ( सोम इव वृक्षः) आयइणनुं आउ, धोजा जेरनु आउ सोमसंज्ञ न. ( सोम इति संज्ञा यस्य) यूर. सोमसार पुं. (सोम इव शुभ्रः सारो यस्य) घोणा ખેરનું ઝાડ. सोमसिद्धान्त पुं. ( सोमकृतः सिद्धान्तः) भ्योतिषनो એક સિદ્ધાન્ત ગ્રન્થ. सोमसिन्धु पुं. (सोमस्य अमृतस्य सिन्धुः) विष्णु. सोमसुत, सोमसुत्वन् पुं. (सोमं सुतवान्, सु+क्विप्/ सोमं सुतवान्, सु+भूते यज्ञ भाटे सोमवल्लीनी रस डाढनार. सोमसूत्र न. ( सोमस्य जलस्य सूत्रमिव) अगासी વગેરેમાંથી પાણીને નીકળવાનો નળ, પરનાળ વગેરે, પાણીને નીકળવાનું સ્થળ. सोमाख्य न. ( सोमं लताभेदमाख्यातिवर्णेन, आ+ख्या + क) रातुं मण. सोमाल पुं. (सोमाय अलति पर्याप्नोति, अल्+अच्) प्रेमण स्पर्श, प्रेमण स्पर्शवाणु, सुंवा. साम्य त्रि. (सोम + यत्) सोभने बाय, सोमने खाहुति हेनार, सोमना ठेवी साद्धृतिवाणु, सुशील, भृछु, मिलनसार. सोल्लुण्ठ त्रि. (सह उल्लुण्ठेन सादेशः) आमोटनार, स्तुति रेल, वजासेस, निहेल, पृथ्वी उपर आनोटेस ઘોડો વગેરે. सोल्लुण्ठ, सोल्लुण्ठन न. (उल्लुण्ठेन सहितम्-सादेशः/ सह उल्लुण्ठनेन सादेशः) स्तुतिमांथी निंधा भगवतुं અને નિન્દામાંથી સ્તુતિ જણાવતું વાક્ય. सोष्मन् त्रि. ( सह उष्मणा बहु. स.) तपेलु, गरम, ઉષ્મા સહિત, ઉષ્મ વર્ણનું. सोष्यन्तीहोम पुं. (सोष्यन्तीं शुलापन्नामासन्ना उवां ज्ञात्वा कार्यो होम:) न मां प्रसवनारी गर्भिशीना हिन માટે કરવામાં આવતો એક હોમ. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562