Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 529
________________ २१६४ शब्दरत्नमहोदधिः। [संसमान-स्रोतस्य संसते हस्तात् त्वक् चैव परिदह्यते"-श्रीम० गी० ।। सस्त त्रि. (सन्स्+क्त) स२३, नीये ५७८, सरी ઊંચે ગયેલાને નીચે લઈ જવું તે. । उस- सस्तावगुण्ठनपटा: क्षणलक्ष्यमाणवकश्रियः संसमान त्रि. (सन्स्+वर्तमाने शानच् मुमागमश्च) नीये. | सभय कौतुकमीक्षते स्म-शिशु० ५।१७ । પડતું, સરકી પડતું. सस्तर पुं. (संस्+तरच किच्च) शय्या, सासन, संथा. संसिन् पुं. (संस्+णिनि) पासुन 13, (संन्स्+अस्त्यर्थे साक् अव्य. (स्र+डाकु) ४९ही तुरत. ___णिनि) नये. ५७वाना स्वभाववाणु, नीये ५उन८२. स्रावक न. (स्रावयति, स्रु+ण्वुल्+णिच्) भरी, dri. संसिफल पुं. (स्रन्सि फलमस्य) शिरीष वृक्ष, स.२- ___ (त्रि. नु+णिच्+ण्वुल) अरना२, ८५.७८२, १२.८२. सान 13. सिंभ, सिभ (भ्वा. प. स. सेट-निभति/भ्वा. प. स. स्रग्धर त्रि. (म्रज्++अच्) मामा घा२४॥ ४२.८२, _ सेट-सेभति) हिंसा ४२वी, १२ भार. હાર પહેનાર. सिव (दिवा. प. सेट-स्रीव्यति स.) सुडाj अ. । ४ स. । स्रग्धरा स्त्री. (स्रज्+धृ+अच्+टाप्) मे.वीस. साक्षरन। | सु (भ्वा. प. अनिट्-स्रवति) ४ सक. । २j, ॐ२j. २२४वागो में छह, - म्रभ्नैर्याना त्रयेण त्रिमुनियतियुता अक. । स्रग्धरा कीर्तितेयम्'-वृत्तरत्नाकरे. सुग्दारु पुं. (स्रुचे दारु यस्य) वित. वृक्ष६.. सग्वत्, स्रग्विन् त्रि. (स्र+अस्त्यर्थे मतुप मस्य वः, सुन (पुं.) त. ना. स. ६२. "नहि देवदत्तः स्रुघ्ने सज्+विनि) पुष्पनी भutanj, &२05 मा ५२५ संनिधीयमानस्तदहरेव पाटलिपुत्रे संनिधीयते''४२॥२ - आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् शांकरभाष्ये । सुघ्नी स्त्री. (स्रुघ्न+अच्+ ङीष्) साम॥२. - सर्जिस्तु रघु० १७१२५। सङ्क् (भ्वा. आ. स. सेट-सङ्कते) गमन ४२, ४j. सर्जिका स्रुघ्नी योगवाही सुवचिका-हेमचन्द्रः । सज् स्त्री. (म्रज्+क्विन्) भार. सुच्, सुचा, सू स्त्री. (त्रु+क्विप् चुट च/+ क्विप्न म्रज्वा स्त्री. (म्रज्+वा) होरडु, ति, तंतुीनो ___ चुट+वा टाप्/स+क्विप्) ते. ना. . यशपात्र स.२वी, - ऋत्विजां च्युतधिकंकतसुचाम् -'"रघुवंशे । समूह. सुत त्रि. (स्रु+कर्मणि क्त) मवेद, अरेस, ३०, ८५.३ससम्भ (भ्वा आ. स. सेट-सम्भते) विश्वास. १२वी. रुधिरे च स्रुते गात्राच्छत्रेण च परिक्षते-मनु० ४।१२२। सव, स्राव (सु+अप घञ् वा/मु+घञ्) २j, २j गयेस. 24.3j, २६, २७ (त्रि.) २८२, ५२ना२, सुता स्री. (त्रु+क्त+टाप्) पित्री वनस्पति. ८५७नार. सुव पुं. (स्रु+क) जे.२Lalik 2.3 यशपात्र.स.२वासवण न. (स्रु+भावे ल्युट) २, ५२ (न. स्र+ल्यु) ___ चरूणां सुक्खुवाणां च शुद्धिरुष्णेन वारिणा-मनु० घाम, ५२सेवा, भूतर, भूत्र.. ५।११७ । (स्त्री. नु+क+टाप्) सम.. वृक्ष, भो२वेस. स्रवत् त्रि. (स्र+वर्तमाने शतृ) ५२तुं, ८५.७तुं, रतुं.. सुवावृक्ष पुं. (स्रुवायाः साधनं वृक्षः) मे. तनु काउ. सवद्गर्भा स्त्री. (म्रवन् गो यस्याः) दैवयोगे ५७० सेक् (भ्वा. प. स. सेट-सेकति) ४. ગયેલા ગર્ભવાળી ગાય, દૈવયોગે પડી ગયેલી ગર્ભવાળી से (भ्वा. प. अ. अनिट-स्रायति) 30j, २ ४. स्त्री .. स्रोत पुं. (स+तन्) स्वाभावि ४५ प्रवाड, पानी स्रवद्रङ्ग पुं. (स्रवन् रङ्गो यत्र) हुन, %0२, 812. प्रवाs. -प्रतिशोकाकुला दोनां शुष्कस्रोतां नदीमिवसवन्ती स्त्री. (सु+झच्+ङीप्) नही- उपस्पृशेत् स्रवन्त्यां महा० ३।६८।१३। । वा सूक्तं वाब्दैवतं जपेत्- मनु० ११।१३३। मे. स्रोतश पुं. (स्रोतसां ईशः) समुद्र. જાતની ઔષધિ, ગુલ્મસ્થાન. स्रोतस् न. (सु+तसि) स्वाभावि.3 °४५ प्रवाड- झषाणां सवा स्त्री. (स्र+अच्+टाप्) भूता-मोरवेल.. मकरश्चास्मि स्रोतसामस्मि सागरः-भग० १० १३१ । स्रष्ट्र पुं. (म्रज्+तृच्) स२४॥२, ५२मे श्व२, ६ualBधु नो प्रals, वाय, शरीरमा २३० छिद्र, ता, सृष्टिकरणात् स्रष्टा ब्रोति गीयते-महानिर्वाण० ३१४०। मोटु, २, ५५, न्द्रिय, डाथीनी सूट. शिव. (त्रि.) स२४नार, पं४२४२. | स्रोतस्य (पुं.) शिव, यो२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562