________________
२१६४ शब्दरत्नमहोदधिः।
[संसमान-स्रोतस्य संसते हस्तात् त्वक् चैव परिदह्यते"-श्रीम० गी० ।। सस्त त्रि. (सन्स्+क्त) स२३, नीये ५७८, सरी ઊંચે ગયેલાને નીચે લઈ જવું તે.
। उस- सस्तावगुण्ठनपटा: क्षणलक्ष्यमाणवकश्रियः संसमान त्रि. (सन्स्+वर्तमाने शानच् मुमागमश्च) नीये. | सभय कौतुकमीक्षते स्म-शिशु० ५।१७ । પડતું, સરકી પડતું.
सस्तर पुं. (संस्+तरच किच्च) शय्या, सासन, संथा. संसिन् पुं. (संस्+णिनि) पासुन 13, (संन्स्+अस्त्यर्थे साक् अव्य. (स्र+डाकु) ४९ही तुरत. ___णिनि) नये. ५७वाना स्वभाववाणु, नीये ५उन८२. स्रावक न. (स्रावयति, स्रु+ण्वुल्+णिच्) भरी, dri. संसिफल पुं. (स्रन्सि फलमस्य) शिरीष वृक्ष, स.२- ___ (त्रि. नु+णिच्+ण्वुल) अरना२, ८५.७८२, १२.८२. सान 13.
सिंभ, सिभ (भ्वा. प. स. सेट-निभति/भ्वा. प. स. स्रग्धर त्रि. (म्रज्++अच्) मामा घा२४॥ ४२.८२,
_ सेट-सेभति) हिंसा ४२वी, १२ भार. હાર પહેનાર.
सिव (दिवा. प. सेट-स्रीव्यति स.) सुडाj अ. । ४ स. । स्रग्धरा स्त्री. (स्रज्+धृ+अच्+टाप्) मे.वीस. साक्षरन। | सु (भ्वा. प. अनिट्-स्रवति) ४ सक. । २j, ॐ२j. २२४वागो में छह, - म्रभ्नैर्याना त्रयेण त्रिमुनियतियुता
अक. । स्रग्धरा कीर्तितेयम्'-वृत्तरत्नाकरे.
सुग्दारु पुं. (स्रुचे दारु यस्य) वित. वृक्ष६.. सग्वत्, स्रग्विन् त्रि. (स्र+अस्त्यर्थे मतुप मस्य वः,
सुन (पुं.) त. ना. स. ६२. "नहि देवदत्तः स्रुघ्ने सज्+विनि) पुष्पनी भutanj, &२05 मा ५२५
संनिधीयमानस्तदहरेव पाटलिपुत्रे संनिधीयते''४२॥२ - आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान्
शांकरभाष्ये ।
सुघ्नी स्त्री. (स्रुघ्न+अच्+ ङीष्) साम॥२. - सर्जिस्तु रघु० १७१२५। सङ्क् (भ्वा. आ. स. सेट-सङ्कते) गमन ४२, ४j.
सर्जिका स्रुघ्नी योगवाही सुवचिका-हेमचन्द्रः । सज् स्त्री. (म्रज्+क्विन्) भार.
सुच्, सुचा, सू स्त्री. (त्रु+क्विप् चुट च/+ क्विप्न म्रज्वा स्त्री. (म्रज्+वा) होरडु, ति, तंतुीनो
___ चुट+वा टाप्/स+क्विप्) ते. ना. . यशपात्र
स.२वी, - ऋत्विजां च्युतधिकंकतसुचाम् -'"रघुवंशे । समूह.
सुत त्रि. (स्रु+कर्मणि क्त) मवेद, अरेस, ३०, ८५.३ससम्भ (भ्वा आ. स. सेट-सम्भते) विश्वास. १२वी.
रुधिरे च स्रुते गात्राच्छत्रेण च परिक्षते-मनु० ४।१२२। सव, स्राव (सु+अप घञ् वा/मु+घञ्) २j, २j
गयेस. 24.3j, २६, २७ (त्रि.) २८२, ५२ना२,
सुता स्री. (त्रु+क्त+टाप्) पित्री वनस्पति. ८५७नार.
सुव पुं. (स्रु+क) जे.२Lalik 2.3 यशपात्र.स.२वासवण न. (स्रु+भावे ल्युट) २, ५२ (न. स्र+ल्यु)
___ चरूणां सुक्खुवाणां च शुद्धिरुष्णेन वारिणा-मनु० घाम, ५२सेवा, भूतर, भूत्र..
५।११७ । (स्त्री. नु+क+टाप्) सम.. वृक्ष, भो२वेस. स्रवत् त्रि. (स्र+वर्तमाने शतृ) ५२तुं, ८५.७तुं, रतुं..
सुवावृक्ष पुं. (स्रुवायाः साधनं वृक्षः) मे. तनु काउ. सवद्गर्भा स्त्री. (म्रवन् गो यस्याः) दैवयोगे ५७०
सेक् (भ्वा. प. स. सेट-सेकति) ४. ગયેલા ગર્ભવાળી ગાય, દૈવયોગે પડી ગયેલી ગર્ભવાળી
से (भ्वा. प. अ. अनिट-स्रायति) 30j, २ ४. स्त्री ..
स्रोत पुं. (स+तन्) स्वाभावि ४५ प्रवाड, पानी स्रवद्रङ्ग पुं. (स्रवन् रङ्गो यत्र) हुन, %0२, 812.
प्रवाs. -प्रतिशोकाकुला दोनां शुष्कस्रोतां नदीमिवसवन्ती स्त्री. (सु+झच्+ङीप्) नही- उपस्पृशेत् स्रवन्त्यां
महा० ३।६८।१३। । वा सूक्तं वाब्दैवतं जपेत्- मनु० ११।१३३। मे.
स्रोतश पुं. (स्रोतसां ईशः) समुद्र. જાતની ઔષધિ, ગુલ્મસ્થાન.
स्रोतस् न. (सु+तसि) स्वाभावि.3 °४५ प्रवाड- झषाणां सवा स्त्री. (स्र+अच्+टाप्) भूता-मोरवेल..
मकरश्चास्मि स्रोतसामस्मि सागरः-भग० १० १३१ । स्रष्ट्र पुं. (म्रज्+तृच्) स२४॥२, ५२मे श्व२, ६ualBधु नो प्रals, वाय, शरीरमा २३० छिद्र, ता, सृष्टिकरणात् स्रष्टा ब्रोति गीयते-महानिर्वाण० ३१४०।
मोटु, २, ५५, न्द्रिय, डाथीनी सूट. शिव. (त्रि.) स२४नार, पं४२४२. | स्रोतस्य (पुं.) शिव, यो२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org