________________
स्मि-संसन
शब्दरत्नमहोदधिः।
२१६३
स्मि, स्मिट (चु. आ. सेट-स्मापयते/भ्वा. आ. सेट- | स्यन्दनद्रुम, स्यन्दनि पुं. (स्यन्दनश्चासौ द्रुमश्च/स्यन्द्+
स्मयते/चु. उभ. सेट-स्मेटयति-ते) सना६२ ४२व.. ___अनि) Caनिश वृक्ष. स. । माश्य पाम. अ. ।
स्यन्दनारूढ त्रि. (स्यन्दनमारूढः) २५. 6५२. यढेर, स्मित न. (स्मि+ भावे क्त) थोडं हस, भो. म.4j, રથ ઉપર બેસેલ. भंस्य - स्मितसरोरुहनेत्रजलामति सिताङ्गविहङ्गह- स्यन्दनारोह पुं. (स्यन्दनमारोहति युद्धार्थ, आ+रुह्+ अण्)
सद्दिवम्-शिशु० ६५४। (त्रि. स्मित+कर्तरि क्त) રથ ઉપર બેસી યુદ્ધ કરનાર-રથી યોદ્ધો. विसेस, अल्स, भन्६ उसतुं, मंह हास्यवाणु. स्यन्दनारोहण न. (स्यन्दनस्य आरोहणम्) २५. 6५२ स्मील (भ्वा. प. स. सेट-स्मीलति) नेत्रनी ४ जीप, स, २थ 6५२ यag. આંખની પેઠે પલકારા મારવા.
स्यन्त्र तर्. (स्यन्द्+क्त) सरेस, ५३०, ८५.३६. स्मृ (भ्वा. प. स. सेट-स्मरति) २४२५. ४२, संभार, स्यत्रवीण त्रि. (स्यन्ना वीणा यत्र) स्तुति :२८, वास.. ___ या६ ७२.
स्यम् (भ्वा, प. अ. सेट-स्यमति/चु. उभ. स. से. स्मृत त्रि. (स्मृ+कर्मणि क्त) स्म२५ ४३ससंभारेस, स्यमयति) श०६ ४२वो, सवा ४२व.. वित४२वो, યાદ કરેલ.
वियार. स्मृति स्त्री. (स्मृ+भावे क्तिन्) संभा२ ते- संविद् भगवती स्यमन्तक पुं. (स्यम्-झच् संज्ञायां कन्) श्रीकृष्णाना
द्वेधा स्मृत्यनुभवभेदिका- कविकल्पद्रुमटीकायाम् । मनु, डायम २डेतो मे मलि - मणिः स्यमन्तको हस्ते व३. रयेद स्मृति ग्रन्थ, स्म२५१, यास्त. भुजमध्ये तु कौस्तुभः-हेमचन्द्रः । सत्रातने. सूर्ये स्मृतिमत् त्रि. (स्मृति+अस्त्यर्थे मतुप्) स्म२९।२तिवाणु, આપેલ મણિ, એક જાતનું ઝાડ. यास्तवाणु - अनुरक्तः शुचिर्दक्षः स्मृतिमान् । स्यमीक पुं. (स्यम्+ईकक्) २।३32, 30M, and, मेघ. देशकालवित्-मनु० ७।३४ । संभा२तु..
स्यमीका स्त्री. (स्यम्+ईकक्+टाप्) २जी. स्मृतिहेतु पुं. (स्मृतेः हेतुः) वासना-सं.२४२. सने | स्याद्वाद (पुं.) *नी सिद्ध ४३८. Aria. .न्तवाह.
भावना३५ मे. सं२७८२-४थी. २५.२५।२ति नि५४ छ. | स्याद्वादवादिन्, स्याद्वादिन् पुं. (स्याद्वादवाद + अस्त्यर्थे स्मेर तर्. (स्मि+रन्) वि.स. पामे, प्रल्स, मन्६ इनि/स्याद्वाद + इनि) हैन..
हास्यवाणु- "प्रत्युद्गता सवितयं सहसा पुरेव । | स्याल पुं. (श्याल+पृषो.) सामो. - अतः स्याल: स
स्मरैः-स्मरस्य सचिवैः संरसावलोकः' -भामि० वि०।। ते किञ्चित् त्वगुणः समवाप्यते- कथास० ४८६। स्मेरमुख त्रि. (स्मेरं मुखं यस्य) समुप- महाजनः । स्युत त्रि., स्योत पुं. (सिव्+क्त/स्यूत-पृषो.) सोय स्मेरमुखो भविष्यति-कुमा० ५।७० । भ६ हास्य ४२तुं, वगे३थी हो, गूंथेस, (पुं.) सूतरतुं पात्र-
होगा હસતા મોંવાળું.
-थेदी क३. स्मेरविष्किर पुं. (स्मेरः प्रफुल्लः विष्किरः पक्षी) मयू२- स्युति स्त्री. (सिव्+भावे क्तिन्) सोय वो३थी व
વગેરે સીવવું તે. स्यद पुं. (स्यन्द्+घञर्थे क) ग.
स्युन पुं. (सिव्+नक्) सूर्य (3२९, सूतरनु, सीवर स्यन् (चु. आ. स. सेट-स्यनयते) विया२.४२वो, विया२. पात्र-ओथजी-थेली. बगे३, माडर्नु, मा. स्यन्द् (भ्वा. आ. अ. वेट-स्यन्दते) B२, ५२, ८५... । स्युम न. (सिव्+ उणा. मन्) ५९, (B२५. स्यन्द पुं. (स्यन्द्+घञ्) all वस्तुनु २, २, (पुं. सिव्+मक्) 3२९t. ___८५४ - तदमन्दमजस्यन्दसुन्दरे यं निपीयताम्- | स्योन पुं. (स्यून-पृषो.) सूर्य, 3२५1, 240530k, डाउ, राजत०१।२४।
सुम. (त्रि.) सुन ४२८२. स्यन्दन न. (स्यन्द्+ भावे ल्युट) २, ५२, 2५.४, | संस् (भ्वा. आ., अ, सेट-स्रंसते) नीये. ५७, १२..
पाए. (पुं. स्यन्दते चलति, स्यन्द्+युच्) २०- ५७, नये. स.२७, ४, 123. स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितो-रघु० १।३६। | संसन न., संसना स्त्री. (सन्स्+भावे ल्युट/संस्+भावे તિનિશિવૃક્ષ.
। ल्युट्+ टाय) नीचे ५७j , ५७j, - "गाण्डिवं
भो.२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org