________________
[स्फोटक - स्मार्त
यादृछास्ती, चिंतवयुं विचारयुं, ते नामे खेड अर्थालंअर, संभावुं.
स्मरणीय त्रि. (स्मृ+कर्मणि अनीयर्) स्म२ए॥ ४२वा सायक या वासाय- स्मरणीयाः समये वयं वयः । स्मरदशा स्त्री. (स्मरकृता दशा) अभी स्त्री पुरुषोनी
1
स्फोटनी स्त्री. (स्फुट्यतेऽनया, स्फुट् + ल्युट् + ङीप् ) भि वधवानुं खेड यंत्र- आस्फोटनी स्फोटनी च तत्र लास्फोटनी मता । लास्फोटन्यां वेधनी च स्फोटनी वृषदंशिका - भरतधृतवाचस्पतिः । स्फोटबीजक पुं. (स्फोटस्य व्रणभेदस्य बीजम् ततः स्वार्थे क) भीसाभानुं आउ
કામદેવે કરેલી દશ અવસ્થાઓ પૈકી કોઈ એકनयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथसङ्कल्पः निद्राच्छेदस्तनुता विषयविवृत्तिस्त्रपानाशः ।। उन्मादो मूर्च्छा मृतिरेताः स्मरदशा दशैव स्यु- इत्याचक्षते । स्मरद्विषु पुं. (स्मरं द्वेष्टि, द्विष् + क्विप्) शिव. स्मरध्वज पुं. ( स्मरस्य ध्वज इव) वात्रि. स्मरप्रिय, स्मरवल्लभ पुं. ( स्मरस्य प्रियः / स्मरस्य वल्लभः) अमहेवनो पुत्र अनिरुद्ध.
स्फोटायन पुं. (स्फोट एवायनम् अर्थबोधकतयाश्रयणं यस्य) खेड व्याराशास्त्री मुनि- 'अवङ् स्फोटायनस्य' - पाणिनिसूत्रपाठे । स्फोटिका स्त्री. (स्फुट् + ण्वुल् टापि अत इत्वम् ) 5 स्मरप्रिया, स्मरवल्लभा स्त्री. (स्मरस्य प्रिया / स्मरस्य वल्लभा) अमहेवनी पत्नी रति.
भतनुं पक्षी - हापुत्रिका पक्षी..
स्पयाश्लिष्टेज्याधिकरण (न.) ते नाभे खेड अधि२ए. स्म अव्य. (स्मि +ड) वर्तमानाजनी डियासोनी साथै ભૂતકાળનો અર્થ બતાવે તે, અગર પાદપૂરણ અર્થમાં वपराय छे.
स्पय न. (स्फाय्+ यत्) तरवारना खअरनुं यज्ञ भाटे स्मररिपु, स्मरमर्दन, स्मरशत्रु, स्मरहर पुं. ( स्मरस्य खेड श्रेष्ठ. रिपुः / स्मरस्य मर्दनः / स्मरस्य शत्रुः / स्मरं हरति नाशयति ह + अच्) शिव. स्मरलेखनी स्त्री. ( स्मरस्य लेखनीव) मेनापक्षी. स्मरवीथिका स्त्री. (स्मरस्य वीथिका) वेश्या स्त्री. स्मरवृद्धि स्त्री. पुं. ( स्मरस्य वृद्धिर्यस्मात् यद्वा स्मरस्य वृद्धिः ) अमहेवनी वृद्धि, खेड भतनो छोड. स्मरस्तम्भ पुं. ( स्मरस्य तद्व्यापारस्य स्तम्भ इब ) પુરુષનું લિંગ.
स्मय पुं. (स्मि+अच्) गर्व, अभिमान, अद्दभुत रसनो स्थायिभाव २स. -ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्जिताय - रघु० ५११९ ।
स्मर पुं. ( स्मरति प्रियमनेन, स्मृ+करणे अप्) अमहेव, - स्मरपर्युत्सुक एव माधवः - कुमा० ४।२८ । स्मरसि स्मरमेखलागुणैरुत. गोत्रस्खलितेषु बन्धनम् - कुमा०
स्मरस्मर्य पुं. ( स्मरः स्मर्यो यस्य) गछेडी. स्मराकुल, स्मरातुर त्रि. ( स्मरेण आकुल: / स्मरेण आतुरः) अमहेवथी आहुज
स्मराङ्कुशर पुं. (स्मरे तत्काय्र्येऽङ्कुश इव उत्तेजकत्वात्) नक्षत.
स्मरान्ध पुं. (स्मरेण अन्धः) अमहेवथी खांधणुं थयेसुं. स्मराम्र पुं. ( स्मरप्रियः आम्रः ) खेड भतनो खांखो. स्मरासव, स्यन्दनी पुं. ( स्मरोद्दीपक आसव इव / स्यन्द् + णिनि + ङीप् ) साज.
स्मर्तव्य त्रि. ( स्मृ + कर्मणि तव्यच्) स्मरा ४२वा योग्य,
યાદ કરવા લાયક.
स्मार्त त्रि. (स्मृतौ विहितः स्मृतिं वेत्त्यघीते वा अण् ) स्मृतियां उस छान वगेरे श्रीतं कर्म स्वयं कुर्यादन्योऽपि स्मार्तमाचरेत्- तिथ्यादितः । स्मृतिशास्त्र જાણનાર, સ્મૃતિશાસ્ત્રને અનુસરનાર.
२१६२
स्फोटक त्रि. (स्फुट् + कर्त्रर्थे ण्वुल् ) थीरनार, झउनार, झेडनार.
स्फोटन न. ( स्फुट् + भावे ल्युट् ) झेडवु, भीरवु झवु, विद्वासकुं, जीसवु.
शब्दरत्नमहोदधिः ।
४१८ । स्मरा, याद्दधास्त. स्मरकूपक पुं., स्मरकूपिका स्त्री, स्मरगृह, स्मरध्वज, स्मरमन्दिर न. ( स्मरस्य कूप इव कार्यात, कै+क/ स्मरस्य कूपिका / स्मरस्य गृहम् / स्मरस्य ध्वज इव / स्मरस्य मन्दिरम् ) |मगृह, स्त्रीनी योनि. स्मरगुरु पुं. ( स्मरस्य गुरुः) विष्णु. स्मरचक्र न. ( स्मरस्य चक्रम् ) स्मरहीपिडा' ग्रन्थमां
इहेस खेड रतिजन्ध- धृत्वा वामकरेणोरुं स्वपादस्योपरिस्थितिम् । द्दढं च रमते कामी स्मरचक्रः प्रकीर्तितःस्मरदीपिकायाम् ।
स्मरण न. ( स्मृ + भावे ल्युट् ) संभार ते सदृशानुभवाद् वस्तुस्मृतिः स्मरणमुच्यते सा० द० १० । ६६८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org