Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२१६६
स्वता स्त्री, स्वत्व न. ( स्वस्य भावः, तल्+टाप्-त्व) पोतापशु, पोतानापशु, स्वामित्व, भासिडी, स्वतंत्रप સ્વાધીનપણું.
शब्दरत्नमहोदधिः ।
स्वतोग्राह्य न. ( स्वतः ग्राह्यम्) वेहान्ती खोखे मानेस એક જ્ઞાનપ્રામાણ્ય.
स्वद् (भ्वा. आ. स. सेट् स्वदते) स्वाह देवो, याजकं, यावं.
स्वदन न. ( स्वद् + भावे ल्युट् स्वाह सेवो, याजवु यादवु.
स्वधर्म पुं. (स्वस्य धर्मः) पोतानो धर्म स्वधर्मे निधनं श्रेयः परधर्मो भयावहः- श्रीमद् भग० । पोतानी ६२४.
स्वधर्मच्युत त्रि. ( स्वधर्मात् च्युतः) पोताना धर्मथी ચૂકેલ, પોતાની ફરજથી ચૂકેલ.
स्वधर्मत्यजन न., स्वधर्मत्याग पुं. (स्वधर्मस्य त्यजनम् / स्वधर्मस्य त्यागः ) पोताना धर्मनी त्याग ४२वोते. स्वधर्मस्थ, स्वधर्मस्थिर त्रि. (स्वधर्मे तिष्ठति, स्था+क/ स्वधर्मे स्थितः ) पोताना धर्ममां स्थिर रहेस. स्वधा अव्य. (वद्यतेऽनेन, स्वद् - आस्वादने + आ स्वदेर्धश्च)
પિતૃદેવને ઉદ્દેશીને હવિષનો ત્યાગ કરતી વેળા વપરાતો श७६ - स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधाअमरः ३ १४ १८ । अमन्त्रत्वे स्वाहयेव हविर्भुजम्रघु० । स्वाहाऽग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते - मुग्धबोधव्या० ।
-
स्वधा (स्त्री.) ते नामे खेड मातृडा. स्वधाप्रिय पुं. ( स्वधाशिनां प्रियः) अणातल, 'स्वद्या' જેને પ્રિય છે તે પિતૃદેવ, પિતૃલોક.
स्वधाभुज पुं. (स्वधां भुनक्ति, भुज् - क्विप्) पितृगा हेव ऋषिदेवगणस्वधाभाजाम् - रघु० ८ । ३० । स्वधिति, स्वधिती स्त्री. ( स्वेन धीयते धा+क्तिन् / स्व धिति + स्त्रियां ङीप् ) डुहाडी सूदा महानसं नीत्वाऽवधन् स्वधितिनाद्भुतम् - भाग० १० ५५ । स्वन् (भ्वा. प. सेट् स्वनति / चु. उभ. अ. सेट् स्वनयति
त) शब्६ ५२वो अवा४ रखो.
स्वन,
स्वनि पुं. (स्वन् + अप्/स्वन्+इन्) शब्६, वा४. - आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः महा०
१।१२३१४६ ।
स्वनगर न. ( स्वस्य नगरम् ) पोतानुं नगर-शहेर.
Jain Education International
[स्वता-स्वभावोक्ति
स्वनत् त्रि. (स्वन्+वर्तमाने शतृ) शब्६ ४२, जवा रतु.
स्वनाश पुं. (स्वस्य नाशः ) पोतानो नाश, घननी
नाश.
स्वनित त्रि. (स्वन् + कर्मणि क्त) शब्६ ४२, जवान रेल (न. स्वन् + भावे क्त) शब्६, जवा, मेघनी गर्भना.
स्वनिताह्वय पुं. ( स्वनितम् आह्वयते, आ+ह्वे+अच्) તાંદળજાનું શાક.
स्वप् 'ष्वप्' धातु दुखो स्वपन् त्रि. (स्वप् + वर्त्तमाने अंधतु.
शतृ) सूतुं, निद्रा सेतुं,
स्वपन न. ( स्वप् + भावे ल्युट् ) सूवुं, निद्रा लेवी, अंध, निद्रा..
स्वपिण्डा (स्त्री.) पिंडजदूरी वनस्पति.
स्वप्न पुं. (स्वप्+नन्) निद्रा, अंध -तस्माच्च जागृयाद् रात्रौ दिवास्वप्नश्च वर्जयेत् सुभा० । सभयुं, मानसि खेडज्ञान, भेवु, हेजवु.
स्वप्नकृत् न. ( स्वप्नं करोति, कृ+क्विप् तुक् च ) એક જાતનું શાક.
स्वप्नज, स्वप्नशील त्रि. ( स्वप् + नजिङ् / स्वप्नं
शीलमस्य) निद्रा सेवाना स्वभाववाणु, अंधासी, अंधनार, निद्रा सेनार.
स्वबीज (पुं.) आत्मा (न. स्वस्य बीजम् ) पोतानुं जी, पोतानुं वीर्य, पोतानुं अरए.. स्वबीजा स्त्री. (स्वबीज + स्त्रियां टाप्) पुत्री, न्या. स्वभाव पुं. (स्वस्य भावः) स्वतः सिद्धभाव स्वभाव,
प्रकृति, भूण, स्थिति.- बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्तितः । निसर्गश्च स्वरूपं चैत्येषोऽपि भवति द्विधा- बहवेत ।
स्वभावज त्रि. (स्वभावाज्जायते, जन्+ड) स्वभावथी ઉત્પન્ન થનાર.
स्वभावतस् अव्य. (स्वभाव + पञ्चम्यर्थे तसिल) स्वभावथी, स्वभाव थडी..
स्वभावदुर्जन पुं. (स्वभावात् दुजनः) स्वभावथी राज सेवो भारास..
स्वभावदौर्जन्य ( स्वभावात् दौर्जन्यम्) स्वाभावि
हुनता.
स्वभावोक्ति स्त्री. (स्वभावस्य उक्तिर्यत्र) ते नाभे खेड
અર્થાલંકાર.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562