________________
२१६६
स्वता स्त्री, स्वत्व न. ( स्वस्य भावः, तल्+टाप्-त्व) पोतापशु, पोतानापशु, स्वामित्व, भासिडी, स्वतंत्रप સ્વાધીનપણું.
शब्दरत्नमहोदधिः ।
स्वतोग्राह्य न. ( स्वतः ग्राह्यम्) वेहान्ती खोखे मानेस એક જ્ઞાનપ્રામાણ્ય.
स्वद् (भ्वा. आ. स. सेट् स्वदते) स्वाह देवो, याजकं, यावं.
स्वदन न. ( स्वद् + भावे ल्युट् स्वाह सेवो, याजवु यादवु.
स्वधर्म पुं. (स्वस्य धर्मः) पोतानो धर्म स्वधर्मे निधनं श्रेयः परधर्मो भयावहः- श्रीमद् भग० । पोतानी ६२४.
स्वधर्मच्युत त्रि. ( स्वधर्मात् च्युतः) पोताना धर्मथी ચૂકેલ, પોતાની ફરજથી ચૂકેલ.
स्वधर्मत्यजन न., स्वधर्मत्याग पुं. (स्वधर्मस्य त्यजनम् / स्वधर्मस्य त्यागः ) पोताना धर्मनी त्याग ४२वोते. स्वधर्मस्थ, स्वधर्मस्थिर त्रि. (स्वधर्मे तिष्ठति, स्था+क/ स्वधर्मे स्थितः ) पोताना धर्ममां स्थिर रहेस. स्वधा अव्य. (वद्यतेऽनेन, स्वद् - आस्वादने + आ स्वदेर्धश्च)
પિતૃદેવને ઉદ્દેશીને હવિષનો ત્યાગ કરતી વેળા વપરાતો श७६ - स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधाअमरः ३ १४ १८ । अमन्त्रत्वे स्वाहयेव हविर्भुजम्रघु० । स्वाहाऽग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते - मुग्धबोधव्या० ।
-
स्वधा (स्त्री.) ते नामे खेड मातृडा. स्वधाप्रिय पुं. ( स्वधाशिनां प्रियः) अणातल, 'स्वद्या' જેને પ્રિય છે તે પિતૃદેવ, પિતૃલોક.
स्वधाभुज पुं. (स्वधां भुनक्ति, भुज् - क्विप्) पितृगा हेव ऋषिदेवगणस्वधाभाजाम् - रघु० ८ । ३० । स्वधिति, स्वधिती स्त्री. ( स्वेन धीयते धा+क्तिन् / स्व धिति + स्त्रियां ङीप् ) डुहाडी सूदा महानसं नीत्वाऽवधन् स्वधितिनाद्भुतम् - भाग० १० ५५ । स्वन् (भ्वा. प. सेट् स्वनति / चु. उभ. अ. सेट् स्वनयति
त) शब्६ ५२वो अवा४ रखो.
स्वन,
स्वनि पुं. (स्वन् + अप्/स्वन्+इन्) शब्६, वा४. - आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः महा०
१।१२३१४६ ।
स्वनगर न. ( स्वस्य नगरम् ) पोतानुं नगर-शहेर.
Jain Education International
[स्वता-स्वभावोक्ति
स्वनत् त्रि. (स्वन्+वर्तमाने शतृ) शब्६ ४२, जवा रतु.
स्वनाश पुं. (स्वस्य नाशः ) पोतानो नाश, घननी
नाश.
स्वनित त्रि. (स्वन् + कर्मणि क्त) शब्६ ४२, जवान रेल (न. स्वन् + भावे क्त) शब्६, जवा, मेघनी गर्भना.
स्वनिताह्वय पुं. ( स्वनितम् आह्वयते, आ+ह्वे+अच्) તાંદળજાનું શાક.
स्वप् 'ष्वप्' धातु दुखो स्वपन् त्रि. (स्वप् + वर्त्तमाने अंधतु.
शतृ) सूतुं, निद्रा सेतुं,
स्वपन न. ( स्वप् + भावे ल्युट् ) सूवुं, निद्रा लेवी, अंध, निद्रा..
स्वपिण्डा (स्त्री.) पिंडजदूरी वनस्पति.
स्वप्न पुं. (स्वप्+नन्) निद्रा, अंध -तस्माच्च जागृयाद् रात्रौ दिवास्वप्नश्च वर्जयेत् सुभा० । सभयुं, मानसि खेडज्ञान, भेवु, हेजवु.
स्वप्नकृत् न. ( स्वप्नं करोति, कृ+क्विप् तुक् च ) એક જાતનું શાક.
स्वप्नज, स्वप्नशील त्रि. ( स्वप् + नजिङ् / स्वप्नं
शीलमस्य) निद्रा सेवाना स्वभाववाणु, अंधासी, अंधनार, निद्रा सेनार.
स्वबीज (पुं.) आत्मा (न. स्वस्य बीजम् ) पोतानुं जी, पोतानुं वीर्य, पोतानुं अरए.. स्वबीजा स्त्री. (स्वबीज + स्त्रियां टाप्) पुत्री, न्या. स्वभाव पुं. (स्वस्य भावः) स्वतः सिद्धभाव स्वभाव,
प्रकृति, भूण, स्थिति.- बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्तितः । निसर्गश्च स्वरूपं चैत्येषोऽपि भवति द्विधा- बहवेत ।
स्वभावज त्रि. (स्वभावाज्जायते, जन्+ड) स्वभावथी ઉત્પન્ન થનાર.
स्वभावतस् अव्य. (स्वभाव + पञ्चम्यर्थे तसिल) स्वभावथी, स्वभाव थडी..
स्वभावदुर्जन पुं. (स्वभावात् दुजनः) स्वभावथी राज सेवो भारास..
स्वभावदौर्जन्य ( स्वभावात् दौर्जन्यम्) स्वाभावि
हुनता.
स्वभावोक्ति स्त्री. (स्वभावस्य उक्तिर्यत्र) ते नाभे खेड
અર્થાલંકાર.
For Private & Personal Use Only
www.jainelibrary.org