________________
शब्दरत्नमहोदधिः ।
स्वभू-स्वरूप]
स्वभू पुं. ( स्व + भू+क्विप्) ब्रह्मा, विष्णु, शिव, ईश्वर, अमहेव.
स्वयंकृत त्रि. ( स्वयं + कृ + क्त) पोतानी भेजे उरेल. स्वयंवर पुं. ( स्वयमात्मना वरो वरणम् ) ४न्याने पोते
જ પતિને પસંદ કરી વરવો તે પ્રસંગ. स्वयंवार स्त्री. (स्वयं वरति पतिं वृ+अच्+टाप्) પોતે જાતે જ પસંદ કરી પતિને વરનારી કન્યા. स्वयंदत्त त्रि. (स्वयं ददाति, दा+कर्मण-क्त) पोतानी भेजे. खास. (पुं. स्वयं, दा + क्त स्वयमात्मना दत्तः ) એક જાતનો પુત્ર.
स्वयंशीर्ण त्रि. (स्वयं शीर्णः) पोतानी भेजे पडेसजरेस, विजराई गयेस.
स्वयंहारिका (स्त्री.) ब्रह्माना मानसिङ पुत्र दुःसहनी એક કન્યા.
स्वयंकृत पुं. ( स्वयमात्मना कृतः ) त्रि पुत्र.
( त्रि. स्वयमात्मना कृतः कृ + क्त) पोतानी भेजे रेल स्वयंगुप्ता स्त्री. ( स्वयमात्मना गुप्ता) शुडशिंगी वनस्पति. स्वयम् अव्य. (सु+अय्-अमु) पोते, पोतानी भेजे
सिक्तं स्वयमिव स्नेहाद् वन्द्याश्रमपादम् - रघु० १ १७० १ स्वयम्प्रभ पुं. (स्वयं प्रभा यस्य) भावी योथा छैन तीर्थ४२.
स्वयम्भु पुं. (स्वयं भवति, भू+डु) ब्रह्मा स्वयम्भुवा स्त्री. (स्वयं भवति, भू+क+टाप्) धूम्र પત્રા વનસ્પતિ.
स्वयम्भू पुं. (स्वयं भवति, भू+क्विप्) ब्रह्मा त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ! मनु० १।३ । स्तन, डा, अमहेव, विष्णु, शिव, परमेश्वर, निव स्वर् (चु. उभ. स. सेट् स्वरयति - ते) आक्षेप ४२वो, उपो हेवो- (अव्य.) स्वर्ग - वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च मनु० २|७६ । खाश, दु:जयी मिश्र नहि खेवी सुजनी परंपरा, सारं, सुंदर, श्रेष्ठ. स्वर पुं. (स्वर् + अच् छात्त अनुदात्तस्वरित-स्वर "अ" वगेरे स्वर, तंत्रशास्त्र प्रसिद्ध प्राश वगेरे वायुनो વ્યાપાર, કાકુ વગેરેથી કરેલ વર્ષોંચ્ચારણ રૂપ એક भतनो सवा- स्वरेण तस्याममृतमृतस्रुतेव प्रजल्पितायामभिजातवाचि कुमा० ११४५ । निषाऋषभ - गांधार वगेरे सात स्वर- निषादर्षभगान्धारषड्जमध्यमधैयताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः - अमरः । स्वरघ्न पुं. (स्वरं हन्ति, हन्+टक्) खेड भतनो रोग.
Jain Education International
२१६७
स्वरचक्र न. ( स्वरेण रचितं चक्रम्) स्वरोध्यमां डडेल खेड य
स्वरपत्तन न (स्वराणां पत्तनमाश्रयः) सामवेध. स्वरभङ्ग, स्वरभेद पुं. (स्वरस्य भङ्गः ) स्व२नो भंग( त्रि. स्वरस्य भङ्गो यस्मात् / स्वरस्य भेदः) घांटी બેસાડી દેનાર એક રોગ. स्वरमण्डलिका, स्वरमण्डली, स्वरलासिका स्त्री. (स्वराणाम् मण्डलिका, स्वरमण्डल +ठन् + टाप्/ स्वराणाम् मण्डली/स्वरैः लस्यते, लस् + ण्वुल्+टाप्, अत इत्वम्) वीशा, वात्रि, वांसणी स्वरनो समूह. स्वरशून्य त्रि. (स्वरेण शून्यम्) स्व२ विनानुं. स्वरस त्रि. (स्वस्य रसः रागः) पोतानो अभिप्राय,
પોતાનું તાત્પર્ય, પોતાનું વાક્ય વગેરેની એક પ્રકારની २यना (पुं. स्वेन रसेन स्वभावेन रसः आस्वाद्यः) डरोह पछार्थनी यरशी, सुजही, खेड भतनो उडाणो. स्वरसन्धि पुं. (स्वरनिमित्तकः सन्धिः स्वरस्य सन्धिर्वा ) વ્યાકરણની રીતે સ્વરના નિમિત્ત થતી સંધિ, સ્વરની संधि..
स्वरसामन् (न.) खेड यज्ञीय दिवस. स्वरांश पुं. (स्वरस्य अंश:) स्वरनो अंश भाग . स्वरा (स्त्री.) ब्रह्मानी पहेली पत्नी. स्वराज् पुं. (स्वेनैव राजते, राज् + क्विप्) परमेश्वर. स्वरापगा, स्वर्गगङ्गा, स्वर्णदी स्त्री. (स्वः स्वरस्यापगा /
स्वर्गस्य गङ्गा, स्वर्गलोकवाहिनी गङ्गा / स्वः स्वर्गलोकस्य नदी, णत्वम्) गंगा नही. स्वरालु पुं. (स्वराय अलति, अल्+अण्) १४. स्वराष्ट्र पुं. न. ( स्वस्य राष्ट्रम् ) पोतानुं राभ्य, पोतानो हेश.
स्वरित त्रि. ( स्वर + इतच् ) स्व२वाणुं, अवाभवाणुं, (पुं.) ઉદાત્ત-અનુદાત્ત સ્વરનો ભાગ જેમાં એકત્ર થયો હોય તે સ્વર.
स्वरु पुं. (स्वृ+3) यज्ञनो स्तंभ, १४ जाए यज्ञ, સૂર્યનું કિરણ, એક જાતનો વીંછી.
स्वरुचि त्रि. ( स्वस्यैव रुचिः स्वकृत्ये यस्य ) स्वतंत्र, पराधीन नहि ते ( स्त्री. स्वस्य रुचिः) पोतानी ઇચ્છા, પોતાની અભિલાષા.
स्वरूप न. (स्वस्य रूपम्) स्वभाव, पोतानुं ३५, आत्म३५, पोता३य पछार्थ, (त्रि. स्वेन स्वभावेनैव रूपं यस्य) सुंदर, मनोहर, (पुं. स्वं रूपयति, रूप् + अण्) पंडित, विद्वान.
For Private & Personal Use Only
www.jainelibrary.org