Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्रोतस्वत्-स्वतस् शब्दरत्नमहोदधिः।
२१६५ स्रोतस्वत् त्रि. (स्रोतस्+अस्त्यर्थे मतुप् मस्य वः) | स्वच्छ त्रि. (सुष्ठु अच्छ:) मतिनिक, नलित, પ્રવાહવાળું.
रो॥२डित, 100, घोj, 6°°४५७.. स्रोतस्वती, स्रोतस्विनी, स्रोतोवहा स्त्री. (स्रोतस्वत्+ । स्वच्छ पुं. (सुष्ठु अच्छ: निर्मल:) मोती, मिलि. स्त्रियां डोप/स्रोतस्विन्+ स्त्रियां डीप/स्रोतसा वहति, (न. सुष्ठु अच्छम्) निर्भण. 6५शम. वह+अच्+टाप) नही- महीधरं मार्गवशादुयेतं स्रोतोवहा | स्वच्छता स्त्री., स्वच्छत्व न. (स्वच्छस्य भावः, तल+ सागरगामिनीव-रघु० ६।१२।
टाप्/स्वच्छस्य भावः च) स्व८७५, निस५, स्रोतोञ्जन न. (स्रोतसि भवं अञ्जनम्) में तनो धोणाश,6%8dedl. सुरभो-सौवीरान.
स्वच्छन्द, स्वच्छन्दक त्रि. (स्वस्य छन्दोऽभिप्रायो यत्र/ स्व न. (स्वन्+ड) धन, होसत. (पुं. स्वन्+ड) सात्मा स्वच्छन्द+संज्ञा. कन्) स्वाधीन, स्वतंत्र - -स्वेयं स्वदेहार्पणनिष्क्रयेण न्याया मया मोचयितुं स्वच्छन्दाऽसौ न ते राजन् । पाणिस्पर्श महार्हतिभवत्तः -रघु० २५५। पोते, uति. (त्रि.) पोतान- कथास० ३३११८४। स्वनियोग रु-शाकु०२। -प्रजाः प्रजा: स्वा । स्वच्छपत्र न. (स्वच्छं पत्रं यस्य) अमर इव तन्त्रयित्वा-शाकुं० ५।५।
स्वच्छमणि पुं. (स्वच्छश्चासौ मणिश्च) २६मिलि. स्वकम्पन पुं. (स्व+कम्पि+युच्) वायु, ५व.न. स्वच्छा स्त्री. (सु+अच्छ+अच्+टाप्) धीमी प्रोपउ. स्वकर्मकरण न. (स्वकर्मणः करणम्) पोतार्नु भजम स्वज न. (स्वस्मात् जायते, जन्+ड) दी. (पुं.) २..
पुन (त्रि. स्वस्मात् जायते, जन्+ड) पोतानाथी स्वकर्मकर्तृ, स्वकर्मकृत् त्रि. (स्वकर्म करोति, कृ+तृच्/ त्पन थनार.
स्वकर्म करोति, कृ+ क्विप्-तुक च) पोतान - | स्वजन पुं. (स्वस्येव जनः जननमेककूले यस्य) पोताना કામ કરનાર,
भएस. ति, कुटुंजी, सगो, पोतानो . स्वकर्मन् न. (स्वस्य कर्म) पोतार्नु भ-म..
(स्वस्यजनः) -स्वजनस्य हि दुःखमग्रतो विवृतद्रारमिस्वकीय त्रि. (स्वस्येदं छ कुक् च) पोतान, मात्भीय. वोपजायते' -कुमा० । स्वकुटुम्ब न. (स्वस्य कुटुम्बम्) पोतार्नु हुन स्वजा स्त्री. (स्वस्मात् जायते, जन्+ड+टाप्) पुत्री, स्वकुलक्षय पुं. (स्वकुलस्य क्षयः) पोताना दुनो. न्या -भागता त्वामियं बुद्धि स्वजा वैनयिकी च नाश.
या। मृशमुत्सहसे तात ! रक्षितुं पृथिवीमपि-रामा० स्वकृत त्रि. (स्वेन कृतम्) पोत. ४३८.
२११२।१६। स्वक् 'स्वक्' धातु मो.
स्वजाति स्त्री. (स्वकीया जातिः) पोतानी. त. स्वगत त्रि. (स्वस्मिन् मनसि आत्मनि वा गतम् गम्+क्त) | स्वजातीय त्रि. (स्वजाति+छ) पोतनी. तk.
पोतानाम २३८, मनमा २३स, सात्मामा २३ । स्वञ्ज 'ष्वज्' धातु ओ.. (न. स्व+गम्- भाव क्त) नाटभ रंगभूमि 6५२ना स्वठ् (चु. उभ. स. सेट-स्वाठयति-ते) गमन. ४२j, भाएसो. न. सोमणे. तेम. २४६ मीस ते- अश्राव्यं ४, सं२४१२ ४२वी. खलु यद् वस्तु तदिह स्वगतं मतम्- सा० द० स्वतन्त्र त्रि. (स्वस्य तंत्रं वशीकारो यत्र) स्वतंत्र - ६४२५।
स्वतन्त्रो देव ! भूयासं सारमेयोऽपि वर्त्मनि . स्वगुप्ता स्रो. (स्वेनैव गुप्ता) शूशिंबी वनस्पति, नलविलासे । स्वाधीन, ५२राधान. नलित. રિસામણીનો વેલો.
स्वतन्त्रता स्त्री., स्वतन्त्रत्व न. (स्वतन्त्रस्य भावः, स्वगृह न. (स्वस्य गृहम्) पोतानु, ५२. (पुं.) .5 तल्+टाप्-त्व) स्वतंत्र५. तर्नु पक्षी..
स्वतस् अव्य, (स्वस्मात् इति तसिल) पोताथी . स्व ङ्ग (भ्वा. प. स. सेट-स्वङ्गति) स२४, स, ४. शशाक निर्वापयितुं न वासवः स्वतश्रव्युतं स्वङ्ग त्रि. (सुष्ठु शोभनानि अङ्गानि यस्य) सा२। मंगवाणु __वह्निमिवादिभरम्बुदम्-रघु० ३।३८। पोताना भेजे, ___ -सिंहसंहननम्-हेमचन्द्रः ।
પોતાની જાતે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562