Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्मि-संसन
शब्दरत्नमहोदधिः।
२१६३
स्मि, स्मिट (चु. आ. सेट-स्मापयते/भ्वा. आ. सेट- | स्यन्दनद्रुम, स्यन्दनि पुं. (स्यन्दनश्चासौ द्रुमश्च/स्यन्द्+
स्मयते/चु. उभ. सेट-स्मेटयति-ते) सना६२ ४२व.. ___अनि) Caनिश वृक्ष. स. । माश्य पाम. अ. ।
स्यन्दनारूढ त्रि. (स्यन्दनमारूढः) २५. 6५२. यढेर, स्मित न. (स्मि+ भावे क्त) थोडं हस, भो. म.4j, રથ ઉપર બેસેલ. भंस्य - स्मितसरोरुहनेत्रजलामति सिताङ्गविहङ्गह- स्यन्दनारोह पुं. (स्यन्दनमारोहति युद्धार्थ, आ+रुह्+ अण्)
सद्दिवम्-शिशु० ६५४। (त्रि. स्मित+कर्तरि क्त) રથ ઉપર બેસી યુદ્ધ કરનાર-રથી યોદ્ધો. विसेस, अल्स, भन्६ उसतुं, मंह हास्यवाणु. स्यन्दनारोहण न. (स्यन्दनस्य आरोहणम्) २५. 6५२ स्मील (भ्वा. प. स. सेट-स्मीलति) नेत्रनी ४ जीप, स, २थ 6५२ यag. આંખની પેઠે પલકારા મારવા.
स्यन्त्र तर्. (स्यन्द्+क्त) सरेस, ५३०, ८५.३६. स्मृ (भ्वा. प. स. सेट-स्मरति) २४२५. ४२, संभार, स्यत्रवीण त्रि. (स्यन्ना वीणा यत्र) स्तुति :२८, वास.. ___ या६ ७२.
स्यम् (भ्वा, प. अ. सेट-स्यमति/चु. उभ. स. से. स्मृत त्रि. (स्मृ+कर्मणि क्त) स्म२५ ४३ससंभारेस, स्यमयति) श०६ ४२वो, सवा ४२व.. वित४२वो, યાદ કરેલ.
वियार. स्मृति स्त्री. (स्मृ+भावे क्तिन्) संभा२ ते- संविद् भगवती स्यमन्तक पुं. (स्यम्-झच् संज्ञायां कन्) श्रीकृष्णाना
द्वेधा स्मृत्यनुभवभेदिका- कविकल्पद्रुमटीकायाम् । मनु, डायम २डेतो मे मलि - मणिः स्यमन्तको हस्ते व३. रयेद स्मृति ग्रन्थ, स्म२५१, यास्त. भुजमध्ये तु कौस्तुभः-हेमचन्द्रः । सत्रातने. सूर्ये स्मृतिमत् त्रि. (स्मृति+अस्त्यर्थे मतुप्) स्म२९।२तिवाणु, આપેલ મણિ, એક જાતનું ઝાડ. यास्तवाणु - अनुरक्तः शुचिर्दक्षः स्मृतिमान् । स्यमीक पुं. (स्यम्+ईकक्) २।३32, 30M, and, मेघ. देशकालवित्-मनु० ७।३४ । संभा२तु..
स्यमीका स्त्री. (स्यम्+ईकक्+टाप्) २जी. स्मृतिहेतु पुं. (स्मृतेः हेतुः) वासना-सं.२४२. सने | स्याद्वाद (पुं.) *नी सिद्ध ४३८. Aria. .न्तवाह.
भावना३५ मे. सं२७८२-४थी. २५.२५।२ति नि५४ छ. | स्याद्वादवादिन्, स्याद्वादिन् पुं. (स्याद्वादवाद + अस्त्यर्थे स्मेर तर्. (स्मि+रन्) वि.स. पामे, प्रल्स, मन्६ इनि/स्याद्वाद + इनि) हैन..
हास्यवाणु- "प्रत्युद्गता सवितयं सहसा पुरेव । | स्याल पुं. (श्याल+पृषो.) सामो. - अतः स्याल: स
स्मरैः-स्मरस्य सचिवैः संरसावलोकः' -भामि० वि०।। ते किञ्चित् त्वगुणः समवाप्यते- कथास० ४८६। स्मेरमुख त्रि. (स्मेरं मुखं यस्य) समुप- महाजनः । स्युत त्रि., स्योत पुं. (सिव्+क्त/स्यूत-पृषो.) सोय स्मेरमुखो भविष्यति-कुमा० ५।७० । भ६ हास्य ४२तुं, वगे३थी हो, गूंथेस, (पुं.) सूतरतुं पात्र-
होगा હસતા મોંવાળું.
-थेदी क३. स्मेरविष्किर पुं. (स्मेरः प्रफुल्लः विष्किरः पक्षी) मयू२- स्युति स्त्री. (सिव्+भावे क्तिन्) सोय वो३थी व
વગેરે સીવવું તે. स्यद पुं. (स्यन्द्+घञर्थे क) ग.
स्युन पुं. (सिव्+नक्) सूर्य (3२९, सूतरनु, सीवर स्यन् (चु. आ. स. सेट-स्यनयते) विया२.४२वो, विया२. पात्र-ओथजी-थेली. बगे३, माडर्नु, मा. स्यन्द् (भ्वा. आ. अ. वेट-स्यन्दते) B२, ५२, ८५... । स्युम न. (सिव्+ उणा. मन्) ५९, (B२५. स्यन्द पुं. (स्यन्द्+घञ्) all वस्तुनु २, २, (पुं. सिव्+मक्) 3२९t. ___८५४ - तदमन्दमजस्यन्दसुन्दरे यं निपीयताम्- | स्योन पुं. (स्यून-पृषो.) सूर्य, 3२५1, 240530k, डाउ, राजत०१।२४।
सुम. (त्रि.) सुन ४२८२. स्यन्दन न. (स्यन्द्+ भावे ल्युट) २, ५२, 2५.४, | संस् (भ्वा. आ., अ, सेट-स्रंसते) नीये. ५७, १२..
पाए. (पुं. स्यन्दते चलति, स्यन्द्+युच्) २०- ५७, नये. स.२७, ४, 123. स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितो-रघु० १।३६। | संसन न., संसना स्त्री. (सन्स्+भावे ल्युट/संस्+भावे તિનિશિવૃક્ષ.
। ल्युट्+ टाय) नीचे ५७j , ५७j, - "गाण्डिवं
भो.२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562