Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 527
________________ [स्फोटक - स्मार्त यादृछास्ती, चिंतवयुं विचारयुं, ते नामे खेड अर्थालंअर, संभावुं. स्मरणीय त्रि. (स्मृ+कर्मणि अनीयर्) स्म२ए॥ ४२वा सायक या वासाय- स्मरणीयाः समये वयं वयः । स्मरदशा स्त्री. (स्मरकृता दशा) अभी स्त्री पुरुषोनी 1 स्फोटनी स्त्री. (स्फुट्यतेऽनया, स्फुट् + ल्युट् + ङीप् ) भि वधवानुं खेड यंत्र- आस्फोटनी स्फोटनी च तत्र लास्फोटनी मता । लास्फोटन्यां वेधनी च स्फोटनी वृषदंशिका - भरतधृतवाचस्पतिः । स्फोटबीजक पुं. (स्फोटस्य व्रणभेदस्य बीजम् ततः स्वार्थे क) भीसाभानुं आउ કામદેવે કરેલી દશ અવસ્થાઓ પૈકી કોઈ એકनयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथसङ्कल्पः निद्राच्छेदस्तनुता विषयविवृत्तिस्त्रपानाशः ।। उन्मादो मूर्च्छा मृतिरेताः स्मरदशा दशैव स्यु- इत्याचक्षते । स्मरद्विषु पुं. (स्मरं द्वेष्टि, द्विष् + क्विप्) शिव. स्मरध्वज पुं. ( स्मरस्य ध्वज इव) वात्रि. स्मरप्रिय, स्मरवल्लभ पुं. ( स्मरस्य प्रियः / स्मरस्य वल्लभः) अमहेवनो पुत्र अनिरुद्ध. स्फोटायन पुं. (स्फोट एवायनम् अर्थबोधकतयाश्रयणं यस्य) खेड व्याराशास्त्री मुनि- 'अवङ् स्फोटायनस्य' - पाणिनिसूत्रपाठे । स्फोटिका स्त्री. (स्फुट् + ण्वुल् टापि अत इत्वम् ) 5 स्मरप्रिया, स्मरवल्लभा स्त्री. (स्मरस्य प्रिया / स्मरस्य वल्लभा) अमहेवनी पत्नी रति. भतनुं पक्षी - हापुत्रिका पक्षी.. स्पयाश्लिष्टेज्याधिकरण (न.) ते नाभे खेड अधि२ए. स्म अव्य. (स्मि +ड) वर्तमानाजनी डियासोनी साथै ભૂતકાળનો અર્થ બતાવે તે, અગર પાદપૂરણ અર્થમાં वपराय छे. स्पय न. (स्फाय्+ यत्) तरवारना खअरनुं यज्ञ भाटे स्मररिपु, स्मरमर्दन, स्मरशत्रु, स्मरहर पुं. ( स्मरस्य खेड श्रेष्ठ. रिपुः / स्मरस्य मर्दनः / स्मरस्य शत्रुः / स्मरं हरति नाशयति ह + अच्) शिव. स्मरलेखनी स्त्री. ( स्मरस्य लेखनीव) मेनापक्षी. स्मरवीथिका स्त्री. (स्मरस्य वीथिका) वेश्या स्त्री. स्मरवृद्धि स्त्री. पुं. ( स्मरस्य वृद्धिर्यस्मात् यद्वा स्मरस्य वृद्धिः ) अमहेवनी वृद्धि, खेड भतनो छोड. स्मरस्तम्भ पुं. ( स्मरस्य तद्व्यापारस्य स्तम्भ इब ) પુરુષનું લિંગ. स्मय पुं. (स्मि+अच्) गर्व, अभिमान, अद्दभुत रसनो स्थायिभाव २स. -ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्जिताय - रघु० ५११९ । स्मर पुं. ( स्मरति प्रियमनेन, स्मृ+करणे अप्) अमहेव, - स्मरपर्युत्सुक एव माधवः - कुमा० ४।२८ । स्मरसि स्मरमेखलागुणैरुत. गोत्रस्खलितेषु बन्धनम् - कुमा० स्मरस्मर्य पुं. ( स्मरः स्मर्यो यस्य) गछेडी. स्मराकुल, स्मरातुर त्रि. ( स्मरेण आकुल: / स्मरेण आतुरः) अमहेवथी आहुज स्मराङ्कुशर पुं. (स्मरे तत्काय्र्येऽङ्कुश इव उत्तेजकत्वात्) नक्षत. स्मरान्ध पुं. (स्मरेण अन्धः) अमहेवथी खांधणुं थयेसुं. स्मराम्र पुं. ( स्मरप्रियः आम्रः ) खेड भतनो खांखो. स्मरासव, स्यन्दनी पुं. ( स्मरोद्दीपक आसव इव / स्यन्द् + णिनि + ङीप् ) साज. स्मर्तव्य त्रि. ( स्मृ + कर्मणि तव्यच्) स्मरा ४२वा योग्य, યાદ કરવા લાયક. स्मार्त त्रि. (स्मृतौ विहितः स्मृतिं वेत्त्यघीते वा अण् ) स्मृतियां उस छान वगेरे श्रीतं कर्म स्वयं कुर्यादन्योऽपि स्मार्तमाचरेत्- तिथ्यादितः । स्मृतिशास्त्र જાણનાર, સ્મૃતિશાસ્ત્રને અનુસરનાર. २१६२ स्फोटक त्रि. (स्फुट् + कर्त्रर्थे ण्वुल् ) थीरनार, झउनार, झेडनार. स्फोटन न. ( स्फुट् + भावे ल्युट् ) झेडवु, भीरवु झवु, विद्वासकुं, जीसवु. शब्दरत्नमहोदधिः । ४१८ । स्मरा, याद्दधास्त. स्मरकूपक पुं., स्मरकूपिका स्त्री, स्मरगृह, स्मरध्वज, स्मरमन्दिर न. ( स्मरस्य कूप इव कार्यात, कै+क/ स्मरस्य कूपिका / स्मरस्य गृहम् / स्मरस्य ध्वज इव / स्मरस्य मन्दिरम् ) |मगृह, स्त्रीनी योनि. स्मरगुरु पुं. ( स्मरस्य गुरुः) विष्णु. स्मरचक्र न. ( स्मरस्य चक्रम् ) स्मरहीपिडा' ग्रन्थमां इहेस खेड रतिजन्ध- धृत्वा वामकरेणोरुं स्वपादस्योपरिस्थितिम् । द्दढं च रमते कामी स्मरचक्रः प्रकीर्तितःस्मरदीपिकायाम् । स्मरण न. ( स्मृ + भावे ल्युट् ) संभार ते सदृशानुभवाद् वस्तुस्मृतिः स्मरणमुच्यते सा० द० १० । ६६८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562