Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्वादुपिण्डा-स्वार्थतत्परता] शब्दरत्नमहोदधिः।
२१७१ स्वादुपिण्डा स्त्री. (स्वादुः पिण्ड: पिण्डकारकं फलमस्याः) | स्वाप पुं. (स्वप्+घञ्) सू, घ, निद्रा सेवा, मान, પિંડખજૂરી વનસ્પતિ.
સ્પર્શનું અજ્ઞાન, સ્પર્શ નહિ જાણવો તે. स्वादुपुष्प पुं. (स्वादुः पुष्पमस्य) "कटभी'' मो. | स्वापतेय न. (स्वपतेरागतः ढञ्) धन, घोसत.स्वादुफल न. (स्वादु च तत् फलं च) स्वादिष्ट ३०, स्वापतेयकृते माः किं किं नाम न कुर्वते- पञ्च० भी ३०, को२नु ३५-मो२.
२।१५६। स्वादुफला स्त्री. (स्वादु फलमस्याः) मो२.. स्वाभाविक त्रि. (स्वभावादागतः ठञ्) स्वभाव सिद्ध, स्वादुमज्जन पुं. (स्वादुः मज्जो यस्य) 4&tी पासुनु स्वाभावि.. - स्वभाविकं विनीतत्वं तेषां विनयकर्मणा। 33.
मुमूर्च्छ सहजं तेजो हविषय हविर्भुजाम्-रघु० १० १७९ । स्वादुमांसा स्त्री. (स्वादु मांसमिव फलमस्या: डीए) स्वामिता स्त्री., स्वामित्व न. (स्वामिनः भावः, तल्+टाप्दी वनस्पति.
त्व) स्वामि , मासि50, 1.505, २५%tusji, Asly. स्वादुमूल न. (स्वादु मूलमस्य) ॥४२.
स्वामिन् पुं. (स्व+अस्त्यर्थे मिनि दीर्घः) पतिस्वादुरस पुं. (स्वादुश्चासौ रसश्च) स्वादिष्ट २स.. रघुस्वामिनः सच्चरित्रम्-विक्रमाङ्क० १८५१०७ । स्वादुरसा स्त्री. (स्वादु रसोऽस्याः टाप्) statel, द्राक्ष, भरथार, ५८, शेठ, ति स्वामी, २५%81, मासिड, शतावरी, मामत वृक्ष, महि२।-६८३.
શિવ, વિષ્ણુ, વાત્સાયન મુનિ, તે નામે એક જૈન, स्वादुलता स्त्री. (स्वाद्वी चासौ लता च) विहारी वनस्पति.. સંન્યાસીને લાગતું વિશેષણ. स्वादूदक पुं. (स्वादु उदकं यस्य) ते नामे समुद्र. स्वामिपालविवाद पुं. (स्वामी च पालश्च तयोर्विवादः) स्वान न. (स्वादु च तत् अन्नं च) स्वाहवाणु मना४. मे.तनो विवाह. स्वाद्वम्ल पं. (स्वादः अम्ल:) होमन उ. । स्वामिसद्भाव पुं. (स्वामिनः सद्भावः) स्वामीन, खोवा. स्वाद्वी स्त्री. (स्वादु+अण+ डीप) द्राक्ष...
स्वामिसेवन न., स्वामीसेवा स्त्री. (स्वामिनः सेवनम् स्वाधिकार पुं. (स्वस्य अधिकारः) पोतानी म1ि२- | स्वामिनः सेवा) स्वामीनी सेवा... स्वाधिकारात् प्रमत्तः-मेघ० १।।
स्वाम्य न. (स्वामिनो भावः यन्) स्वामी५j.. स्वाधिपत्य न. (स्वस्य आधिपत्यम्) पोतनु । स्वाम्युपकार पुं. (स्वामिनः उपकारकः) स्वामीनो
અધિપતિપણું, પોતાની માલિકી, પોતાનું સ્વામિત્વ. 6431२. स्वाधिष्ठान न. (स्वस्य अधिष्ठानम्) लिंगना भूण स्वाम्युपकारक पुं. (स्वामिनः उपकारकः) घो... (त्रि.) ભાગમાં સુષુમ્મા નાડીની અંદર આવેલ પદળ એક સ્વામીનો ઉપકાર કરનાર. य.
स्वायम्भुव पुं. (स्वयम्भुवोऽपत्यमिति, स्वयम्भू+अण् स्वाधीन त्रि. (स्वस्य अधीनः) स्वतंत्र, पोताने आधीन. । संज्ञापूर्वको विधिरनित्यत्वात् न गुणः) स्वयंभू मनुनी स्वाधीनपतिका, स्वाधीनभर्तृका स्त्री. (स्वाधीनः पुत्र, (त्रि. स्वयम्भुव इदं वा अण्) स्वयंभू मनुर्नु,
पतिर्यस्याः कप्+टाप्/स्वाधीनः भर्त्ता यस्याः સ્વયંભૂ મન સંબંધી, સ્વયંભૂ સંબંધીનું. कप्+टाप्) नो. पति. पोताना सौंध्या गुथी
स्वाराज पं. (स्वः स्वर्गे राजते. राज-क्विप) इन्द्र. આકૃષ્ટ હોઈ વશ હોય તેવી સ્ત્રી.
स्वाराज्य न. (स्वराजः भावः ष्यञ्) ब्रह्म५j, महात्व, स्वाध्याय पं. (स्वः स्वकीयत्वेन विहितः अध्यायः स्वगन, २०य.
अधि+ इङ+कर्मणि घ) द्वितीय सो3 ५।४२वानी | स्वारोचिष पुं. (स्वरोचिष+ अण्) ते. ना. बी. भानु, અમુક વેદ ભાગ, અવશ્ય પાઠ કરવા યોગ્ય વેદાધ્યયન, स्वार्थ पुं. (स्वस्य अर्थिः) स्वप्रयो४न; स्वाभिधेय, નિત્ય-નિયમિત અમુક અધ્યયન, પોતાનો પાઠ. पोतानो अर्थ. स्वान पुं. (स्वन+अण्) २०६, सा.
स्वार्थतत्पर त्रि. (स्वार्थे तत्परः) स्वार्थमा तत्५२, स्वाथा. स्वान्त न. (स्वन्+ भावे क्त) मन, गजल, गु. स्वार्थतत्परता स्त्री., स्वार्थतत्परत्व न. (स्वार्थस्य
(त्रि स्वन+कर्मणि क्त) श६ ३. सवा४ १३८ । तत्परता-त्व) स्वाथापा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562