Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२१८० शब्दरत्नमहोदधिः।
[हलद्दी-हविर्मन्थ हलद्दी स्त्री. (हलत्+दै+क+ङीप्) १६२. | हल्ली, हल्लीषक, हल्लीस, हल्लीसक न. (हल्+क्विप्, हलधर, हलभृत् हलायुध, हलिन् पुं. त्रि. (हलं लष्+अच् पृषो. कर्म./हल्लीषमेव, स्वार्थे कन्/
धरति, धृ+अच्/बिभर्ति, भृ+क्विप् तुक् च/हलमायुधं हल्+क्विप्-लष्+अच्-पृषो. कर्म/हल्लीसमेव स्वार्थे यस्य/हलोऽस्त्यायुधत्वेन कृषिसाधनत्वेन वा/ कन्) सा२. 6५३५ोमांथा. मे. ५.२k .in हलोऽस्त्यर्थे इनि वा) अहेव, मणम. (त्रि. हलं નાટક જેમાં ગાયન અને નૃત્ય હોય છે, તેમાં એક
धरति, धृ+अच्) उगने घा२५४२४२ डूत वगैरे. पुरुष सने सात-06 नती होय. छ. -सा० द० हलभूति स्त्री. (हलसाध्या भूतिः) 3, ता.
५५५ स्त्रीभानु, ३नृत्य-स्त्रीमानो को हलभृति पुं. (हलेन भृतिर्भरणमस्य) ते नामे में मुनि, ।
रासही.31. धार। ४२ , 3 ४२वी, ती ४२वी..
| हव पुं. (हु-ह्वे-वा+अप्) यश, डोम, AL, योnaj हला अव्य. (हेति लीयते, ला+क+टाप्) सभी, जन५५, पृथ्वी, ..
हवङ्ग पुं. (हव्-गम्-खच्) साना वाटsthiथी घी हलायुध पुं. (हलं आयुधं यस्य) मणव, ५०२म, ते
योपा मावा त. નામે કોશકાર એક વિદ્વાન.
हवन, हविरशन, न., हविर्भुज, हविभोजन, हलाह पुं. ३00 घोट, आसयित्रो घो.
हविष्यभुज, हविष्यभोजन, हव्यवाह पुं.,
हव्यवाहन, हव्याश, हव्याशन (हु+ भावे ल्युट्/ हलाहल पुं. (हलाहलोऽस्यास्ति अच्) मे तनु २- 'दुर्जनः प्रियवादी च नैतविश्वासकारणम् ।
हविरश्राति, अश्+युच्/हविः भुङ्क्तः , भुज+क्विप्/ मधु तिष्ठति जिह्वाग्रे हदये तु हलाहलम्' -हितोप०
हविः भोजनं यस्य/हव्यं भुनक्ति, भुज+ क्विप्/
हविष्यं भोजनं यस्य/हव्यं वहति देवान्, वह + अण्/ । मे तनो सप, ना, ते. नामे मे. बुद्ध.
हव्यं वाहयति, वह+णिच्+ल्यु/हव्यमश्नाति, अश्+ हलाही स्त्री. (हलाह+स्त्रियां जाति. ङीष्) रंग.३०
अण्/हव्य+अश्+ल्यु) डोम, जवान. ४२वी. ते. अग्निघोडी.
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्-रघु० १५६। हलि पुं. (हल+इन्) मा ४१.
यित्रान 33. -'गतं तिरश्चानमनूरुसारथः प्रसिद्ध हलिनी स्त्री. (हल+इनि+डीप्) Cine. वृक्ष.
मूर्ध्वज्वलनं हविभुजः' -शिशुपालवधे ।। हलिप्रिय पुं. (हालिनो बलदेवस्य प्रियः) ४६पर्नु जाउ.
हवनी, हवित्री स्त्री. (हु+ल्युट्+ङीप्) यशनो , हलिप्रिया स्री. (हलिनः प्रिया) महि२, १३, अवनी
डोम.. पत्नी. रेवती.
हवनीय त्रि. (हु+कर्मणि अनीयर्) डोम. ४२वदाय, हलीष, हल्या स्त्री. (हल्यते इति, हल्+ इन्+ङीष्/
हवन १२वा योग्य. ___ हलस्य समूहः, हल्+ य+टाप) योनो समूड. हवा अव्य. (ह च वा च द्वन्द्वः) प्रसिद्ध सेवा समां हलीन पुं. (हलाय हितः छ) सागर्नु 3.
५२राय छे. हलीमक (पुं.) . तनो पांडुरो.
हविरशन, हविर्भाजन, हविष्यभोजन पुं. (हविषः हलीशा स्त्री. (हलस्य ईशा शकन्धा) उनीस, अशनम्-भोजनम्/हविष्यस्य भोजनम्) घी जाते नो हां..
(पुं. हविरश्राति, अश्+युत्) अनि, यित्रानुं जाउ. हलीसक (पु.) में तनो पांडुरोगा
हविर्गन्ध पुं. (हविष: गन्धः) घानो गन्ध, होम द्रव्यनी हल्य त्रि. (हलेन कृष्टम्, हल्+यत्) ४थी. .वा .
दाय त२. वगे३, ४५ संमान्धी, डगर्नु. हविर्गन्धा स्री. (हविषः गन्धो यस्याम्) पी४ीनु, आउ. हल्ल् (भ्वा. प. अ. सेट-हल्लति) वि.स. पाम, हविगेह न. (हविषो गेहम्) 4. भ७५नी पासेनु डोम जी .
દ્રવ્ય રાખવાનું ઘર. हल्लक न. (हल्ल+ण्वुल्) दास भण.
हविर्मन्थ पुं. (हविषे मथ्यतेऽसौ, मन्थ्+घञ्) यारीनु, हल्लन न. (हल्ल्+भावे ल्युट) Suvi मोट. | 3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562