Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्फुटत्-स्फोट
शब्दरत्नमहोदधिः।
२१६१ स्फुटत् त्रि. (स्फुट+वर्तमाने शतृ) झूटतु, विसतुं, | स्फुर्जथु, स्फूर्जथु पुं. (स्फुर्ज+अथुच् नि. न. दीर्घः। जीसतुं, यितुं, 4.52 यतुं.
स्फूर्ज+अथुच्) 4%नो 53152, 4%नो सवा४. स्फुटता स्त्री., स्फुटत्व न. (स्फुटस्य भावः, तल+टाप्- स्फुल् (तु. प. सेट-स्फुलति) ३२४, ५ , १२, त्व) ५.६८५४. मुस्खा , २५ष्ट५.
__ अ. यास, ४, संयय ४२वो, सक. । स्फुटन न. (स्फुट+भावे ल्युट) वि.स.., 20
स्फुल न. (स्फुल+क) तंबू, २04.टी. (त्रि.) स्मृतिवाणु. ४, यि ४ मे पामको.
स्फुलन न. (स्फुल्+ल्युट) स्मृति, ३२४, ५७, २२, स्फुटबन्धनी स्त्री. (स्फुटं बन्धनं यस्याः ङीप) 'कपोतपदी'
त२३३j. નામે વનસ્પતિ.
स्फुलिङ्ग पुं., स्फुलिङ्गा स्त्री. (स्फुल्+ इङ्गच्-स्फुत् स्फुटा स्त्री. (स्फुट्+अच्+टाप्) सपनी. ३५५..
___ इत्यव्यक्तः शब्दो लिङ्गति गच्छति स्यमात् लिगि+घञ् स्फुटि, स्फुटी स्त्री. (स्फुट्+इन्/स्फुट+इन्+ डीप्) ५२॥
पृषो० वा, स्फुल्+इङ्गच्+ टाप्) शनि, मनिना 241नो रोग, 3155. स्फुटित त्रि. (स्फुट कर्मणि क्त) टेस, विसेस,
di. -'स्फुलिङ्गावस्थया वहिरेघापेक्ष इव स्थितः' यिरायेस, महायेस, 432 थयेस, सी. ४२८.
-महावीररित । शाकुं० ७।१५। स्फुट्ट (चु. उभ. स. सेट-स्फुट्टयति-ते) सना६२-ति२२४८२.
| स्फुलिङ्गिन् त्रि. (स्फुलिङ्ग+अस्त्यर्थे इनि) भनिना ७२वी.
dunj. स्फुड (तुदा. प. स. सेट-स्फडति) २. स्वी॥२ | स्फुलिङ्गिनी स्त्री. (स्फुलिङ्ग + इनि+ङीप्) मननी २वी, aisj, वीzj.
___41- स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना स्फुण्ट, स्फुण्ड् (चु. उभ. स. सेट-स्फुण्टयति-ते/चु. ___इति सप्तजिह्वा-मुण्डकोपनिषदि-१।२।४।
उभ. स. सेट- स्फुण्डयति-ते) उसj, Sial ४२वी. स्फूर्जक पुं. (स्फुर्ज+ण्वुल्) तिन्दु नामे वृक्ष. મશ્કરી કરવી.
स्फूर्ति स्त्री. (स्फुच्छ-स्फुर् वा+क्तिन्) 'स्फुरण' श६ स्फुण्ड् (भ्वा. आ. अ. सेट-स्फुण्डते) वि.स, पास, हुमी, प्रतिमा,
यात, यास्त, वि.स., ३ाव, थिरा, मेहा, 452 थj.
9.5२- मूर्तिः स्फूर्तिमती भाति प्रत्यक्षा मम कामधुक्स्फत (अव्य.) मउभ3- 5 सेवा अस्पष्ट सवा४.
सुभा० । वित। स्१२वी.. स्फुत्कर पुं. (स्फुदित्यव्यक्तं शब्दं करोति-कृ+अच्) स्फूर्तिमत् पुं. (स्फूर्ति+अस्त्यर्थे मतुप्) पाशुपत नामे અગ્નિ, ચિત્રાનું ઝાડ.
शैवमत विभाग- पाञ्चाथिकः पाशपतश्चिद्रप स्फुर् (तु. प. अ. सेट-स्फुरति) घj- स्फुरता | स्फूर्तिमान् मनः-त्रिकाण्डशेषः । (त्रि. स्फूतिरस्त्यस्य .. वामकेनापि दाक्षिण्यमवलम्बते-मा० १।८। ३२.७j,
__मतुप) स्फूर्तिवाणु, 452, प्रध्यात, वि.स. पाभेल. त२.३७, २- शान्तमिदमाश्रमपदं स्फुरति च | स्फेयस, स्फेष्ठ त्रि. (अतिशयन स्फिरः प्रचुरः इयसन बाहुः कुतः फलमिहास्य-शाकुं० ११५ ।
स्फादेशः / अतिशयेन स्फिरः इष्ठन् स्फादेशः) स्फुर पुं. (स्फुर+क) ३८.४-५टियुं, इणु..
अतिशय, घ, पुष्प स्फुरण न., स्फुरणा स्त्री. (स्फुर्+भावे ल्युट/स्फुर+
3 स्फोट, स्फोटक पुं. (स्फुटत्यर्थोऽनेन, स्फुट+करण
मोर युच्+टाप्) १२, ५४, ३२७, त२३3j, COUR
घञ्/स्फोट+ स्वार्थे क) 4324j, मुलाय. ३२७g, थोडु ५j. स्फुरत् त्रि. (स्फुर्+शत) घना , यम. .
વ્યાકરણપ્રસિદ્ધ અખંડ-એક શબ્દ ભેદ- જે પૂર્વ પૂર્વના स्फुरदुल्का (स्री.) 6पिंड, ५२तो. ता.
અક્ષરના અનુભવ સહિત છેલ્લા છેલ્લા અક્ષરના स्फुर्छ (भ्वा. प. स. सेट-स्फूच्छति) विस्म२५॥ ५,
અનુભવથી જણાતા અર્થનું ભાન કરાવે છે તેને भूली ४j, इस.
बुधैवैयाकरणैः प्रधानभूतस्फोटरूपव्यञ्जकस्य शब्दस्य स्फुर्ज (भ्वा. प. अ. सेट-स्फूर्जति) 4°४ २०६ यवो,
ध्वनिरिति व्यवहारः कृतः-काव्य० १। -वर्णानां 51... , वि.२३ौट थवी, दू2j- स्फूर्जत्येव स एष वाचकत्वानुपपत्तौ यद् बलादर्थप्रतिपत्तिः स स्फोटःसंप्रति मम न्यक्कारभिन्नस्थिते:- महावीर० ३।४०। । इति नागेशः । शेश, शुभई, उ, था२j.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562