Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्त्रीचौर - स्थगी]
स्त्रीचौर पुं. (स्त्रियाश्चौर इव) अभी पुरुष, स्त्रीने हरी नार पुरुष, स्त्रीनो थोर.
स्त्रीजननी स्त्री. (स्त्रियाः जननी) स्त्रीनी माता, ठेवण કન્યાઓને જન્મ દેનારી સ્ત્રી.
शब्दरत्नमहोदधिः ।
स्त्रीजित त्रि. (स्त्रियाः जितः ) स्त्रीने वश थयेल. स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं विनश्यति शब्द० ब्रह्मवैवर्ते ।
स्त्रीता, स्त्रीत्व न. (स्त्रियाः भावः, तल्+टाप्-त्व) स्त्रीपशुं स्त्रीधन न. ( स्त्री एव धनम्, स्त्रियाः धनम् ) स्त्रीनुं द्रव्य, સ્ત્રીરૂપી ધન, સૌદાયિક ધન.
स्त्रीधव पुं. (स्त्रियः धवः यद्वा स्त्रियं धुनाति, धु+अच्)
पुरुष.
स्त्रीधर्म पुं. (स्त्रियाः धर्मः) स्त्रीनो धर्म, स्त्रीने खटाव આવે ते २भेद्दर्शन..
स्त्रीधर्मिणी स्त्री. (स्त्रीधर्मोऽस्त्यस्याः इनि + ङीप् ) અભડાયેલી સ્ત્રી, રજસ્વલા સ્ત્રી. स्त्रीपण्योपजीविन् पुं. (स्त्रीरूपेण पण्येन जीवति, जीव् + णिनि) संभोग भाटे जीभने पोतानी स्त्री जापीने તેથી મળેલા ધન ઉપર આજીવિકા ચલાવનાર. स्त्रीपुंधर्म पुं. (स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारी वा) स्त्री ने पुरुषनो धर्म -स्त्रीपुंधर्मो विभागश्च द्युतमाह्वयमेव च मानवे ८. अ० । स्त्रीपुंस पुं.द्वि. व. (स्त्री च पुमांश्च अच्) स्त्री जने पुरुष एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभामनु० ९।२५ ।
स्त्रीपुंसलक्षणा स्त्री. (स्त्रीपुंसयोः लक्षणमस्याः) स्तन વગેરે સ્ત્રીનાં ચિહ્નને તથા દાઢી-મૂછ વગેરે પુરુષનાં ચિહ્નને ધારણ કરનારી સ્ત્રી. aff. (farer: for:) iouý 13. (fa.) zallA પ્રિય હરકોઈ વસ્તુ. स्त्रीत् पुं. (स्त्री + अस्त्यर्थे मतुप् ) स्त्रीवाणी पुरुष. स्त्रीमुखप पुं. (स्त्रीमुखं पाति, पा+क) 'दोहल' शब्द दुखो, होडला.
स्त्रीयन्त्र न. ( स्त्री एव यन्त्रम्) स्त्री३५मा यंत्र-मशीन. स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम्
पञ्च० १ । १९१ ।
स्त्रीरोग पुं. (स्त्रियाः रोगः ) स्त्रीनी योनिरोग वगेरे. स्त्रीलिङ्ग पुं. (स्त्रिया इव लिङ्गं तत्काय्यं यस्य) स्त्री वायडता, नारी भतिनो हरडोई शब्द (न. स्त्रियाः लिङ्गम् ) स्त्रीनं थि.
Jain Education International
२१५१
स्त्रीवश, स्त्रीविधेय पुं. (स्त्रियाः वशः /स्त्रियाः विधेयः ) સ્ત્રીને વશ થયેલ.
स्त्रीवृत त्रि. (स्त्रीभिर्वृतः) स्त्रीखोथी वटायेस, स्त्रीखोथी घेरायेस.
स्त्रीसंग्रहण न. ( स्त्रियाः संग्रहणं यत्र) परस्त्री २९.३५
એક વિવાદ પદ, બલાત્કારથી વ્યભિચાર કરવો તે. स्त्रीसभ न. ( स्त्रीणां सभा क्लीबत्वम्) स्त्रीयोनी सभा. स्त्रीसंबन्ध पुं. (स्त्रियाः सम्बन्धः) स्त्री साथै संबंध,
સ્ત્રી સાથે દાંપત્ય સંબંધ જોડવો તે. स्त्रीसंभोग पुं, स्त्रीसेवा स्त्री. (स्त्रियाः सम्भोगः /स्त्रियः
सेवा) स्त्री लोगववी, स्त्री साथै मैथुन वुते, સ્ત્રીની સેવા.
स्त्रीस्वभाव पुं. (स्त्रियाः इव स्वभावो यस्य स्त्रियाः स्वभावो वा) अन्तःपुरनो २४ ना४२, स्त्रीनी
स्वभाव.
स्त्रैण न. ( स्त्रिया इदं अण् नञ्) स्त्रीनो स्वभाव, स्त्रीपशु. - कर्णेजपैराहितराज्यलोभा स्त्रैणन नीता विकृति घिना । रामप्रवासे व्यमृशन्त दोषं जनापवादं सनरेन्द्रमृत्युम् - भट्टि० । (पुं. स्त्रिया अयं स्त्री+ अण् नञ) स्त्रीनुं संतान (न. स्त्रीणां समूहो वा अण् ) स्त्रीनुं टोजु, स्त्रीनो समूह. - तृणे वा स्त्रैणे वा मम समद्दशो यान्ति दिवसाः । क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः' - भर्तृहरिः ३ । १०३ । इदं तत् प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते शकु० ५। तस्य तृणमिति लघुवृत्ति स्त्रैणमाकलयतः - का० ३ । स्थ त्रि. ( स्था+क) स्थिति शीस, रहेनार. (पुं. स्था+क) स्थण, स्थान.
स्थग् (भ्वा. प. स. सेट् स्थगति ) सारछाहन खु, ढांड - पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति
मा० १।१४ ।
स्थग त्रि. ( स्थग्+अच्) घुतारुं, धूर्त, सुय्युं. स्थगन न. ( स्थग् + भावे ल्युट्) ढांड, छान वु.
स्थगित त्रि. ( स्थग् + कर्मणि क्त) ढांडे, खारछाइन रेसु भवं. -रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
काव्य० ७ ।
स्थगी स्त्री. ( स्थग + स्त्रियां जाति ङीष्) तांबूस पात्र, पानहानी.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562