Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 523
________________ २१५८ शब्दरत्नमहोदधिः। [स्नु-स्पर्धिन् स्नु पुं. (सानु+स्नु आदेशः, स्ना-कु वा) ५वतनो । स्नेहवस्ति स्त्री. (स्नेहपूरिता बस्ति) तेल वगैरे. याइए। सपाट (भूप्रदेश, पतनु शि५२. स्नायु मो द्रव्यथा. भ.३८. 404511, मेनिमा वी ते. स्नुकच्छद पुं. (स्निह्यति, स्नुह+ क्विन्, कुत्वं । स्नेहबीज पुं. (स्नेहाद्यं बीजमस्य) यारोमान 3. - स्नक्छदोऽस्य) ६८२यु.डी वृक्ष. __ (न. स्नेहस्य बीजं कारणम्) प्रेमन, २५५. स्नुञ्च् 'ष्णुच्' धातु-हुमो. स्नेहव्यक्ति स्त्री. (स्नेहस्य व्यक्ति) स्नेनु प्री४२९५ स्नुत त्रि. (स्नु+क्त) अवेस, अरेस, ५३०, ८५३८. भैत्रीन प्रशन- (भवति) स्नेहव्यक्तिश्चिरविरह स्नुषा स्त्री. (स्नु+सक्+टाप्) पुत्रवधू- समुपास्यत । मुञ्जतो बाष्पमुष्णम्-मेघ० १२। पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियश्रिया-रघु० ८।१४ । स्नेहाक्त त्रि. (स्नेहेन आक्तः) ते वगै३ थी॥ થોરનું ઝાડ. દ્રવ્યથી લેપાયેલ-ખરડાયેલ. स्नुह, स्नुहा, स्नुहि, स्नुही स्री. (स्नुह+क्विप्, स्नुह+ | स्नेहाश पुं. (स्नेहमश्राति, अश्+अच्) दावो. क्विन्, पक्षे टाप्/स्नुह-इन्/स्नुह्+इन् वा ङीप्) थोरनु स्नेहित न. (स्नेह+णिच्+क्त) २४ी, माया, प्रेमपात्र, 3. दीपायेj, यीj थयेj. (पुं.) मित्र, स्नेही.. स्नेह पुं. (स्निह+घञ्) स्ने- स्नेहदाक्षिण्ययोर्योगात् स्नेहिन पुं. (सगपजे+अस्त्यर्थे इनि) मित्र, होस्त, कामीव प्रतिभाति मे- विक्रम० २।४। -अस्ति मे ___माघ, अन्धु, यित्र.२, २५४२८२. (त्रि.) सोदरस्नेहोऽप्येतेषु-शाकुं० १। प्रेम, तेस. वोन स्नेडवाणु, प्रेमा. એક જાતનો ગુણ, ચીકાશ, તેલ ઘી વગેરે દ્રવ્ય. स्नेहु पुं. (स्निह् + उन्) भे. पतन. २२, यन्द्र, ७३२. स्नेहच्छेद पुं. (स्नेहस्य छेदः) स्नेहन , प्रेमना स्नै ष्ण धातु मी. पट्टी वी, रूपे2j. मा. मनाव. નાશ, મિત્રતા તૂટી જવી, ચીકાશનો નાશ, તેલ-ઘી स्पन्द् (भ्वा. आ. अ. सेट-स्पन्दते) ॥२. डास, વગેરેનો નાશ. थोडं 5५j, ५33j, ३२४. - अस्पन्दिष्टाक्षि वामं स्नेहन् पुं. (स्निह+कनिन्-निपा.) यन्द्र, ७५२, मित्र, च -भट्टि० १५।२७। परि+स्पन्द्- परिस्पन्दते-५j, એક જાતનો રોગ. ५४. वि+ स्पन्द्-विस्पन्दते -4315 ४२वी, माम स्नेहन न. (स्निह+णिच्+ल्युट) तेव. व३नु मन, તેમ ફરવું. या ४२, स्नेडसाधन BिAL. (त्रि. ष्णिह+करणे स्पन्द पुं., स्पन्दन न. (स्पन्द्+भावे घञ्/स्पन्द्+भावे ल्युट) स्नेन साधन तेर. त्याटि, मालिश ४२वी ल्युट) Cu२ सj, थोडं ५j -मनो मन्दस्पन्दं बहिरचिरस्यापि विमृशन्-भर्तृ० ३५।१। -वामाक्षिस्पन्दनं स्नेहपक्व त्रि. (स्नेहेन पक्वः) तथा. २iडं घीया सूयित्वा-मा० १ ४ ३२७. राधे. स्पन्दित त्रि. (स्पन्द्+कर्मणि क्त) ॥२ डालेलथोडं स्नेहप्रिय पुं. (स्नेहः प्रियोऽस्य) टीवो. धेस, घस.. ३२.८.. स्नेहभू स्त्री. (स्नेहस्य भूः) श्लेष्मधातु, सणेम, स्नेहपात्र स्पर्ध (भ्वा. आ. अ. सेट-स्पर्धते) स्पा ४२वी, स्पृहा સ્નેહનું સ્થાન. કરવી, ચડસાચડસી કરવી, બીજાને હરાવવાની ઇચ્છા स्नेहरङ्ग पुं. (स्नेहेन रज्यते, रञ्ज+कर्मणि घञ्) तस. १२वी, -अस्पर्धिष्ट च रामेण-भट्टि० १५।६५ । रिस स्नेहवत् पु स्नेहवती स्त्री. (स्नेह+अस्त्यर्थे मतुप् | ४२वी. मस्य वः/स्नेहवत्+ स्त्रियां डीप्) मेहा वनस्पति.. | स्पर्धा स्त्री. (स्पर्ध+ अच्+टाप्) , यसायउसी, (त्रि. स्नहोऽस्त्यस्य मतुप् मस्य वः) स्नेहवाणु. 40. सवानी ६२७।- आत्मनस्तु बुधैः स्पर्धा प्रेमाण, स्नेही. शुद्धधीबह्वमन्यत-पञ्च० । समानता, भे में उन्नति स्नेहविच्छेद पुं. (स्नेहस्य विच्छेदः) स्नेनो छ, प्रेमनी स्पर्धिन् त्रि. (स्पर्धा+अस्त्यर्थे इनि) ४ ४२ना२, નાશ, ચીકાશનો નાશ, તેલ-ઘી વગેરેનો નાશ. | ચડસા ચડસી કરનાર બીજાને હરાવવાની ઇચ્છા स्नेहविद्ध न. (स्नेहेन विद्धम्) ना.. २२. -तवाधरस्पर्धिषु विद्रुमेषु-रघु० १३।१३। www.jainelibrary.org ते. Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562