________________
२१५८
शब्दरत्नमहोदधिः।
[स्नु-स्पर्धिन्
स्नु पुं. (सानु+स्नु आदेशः, स्ना-कु वा) ५वतनो । स्नेहवस्ति स्त्री. (स्नेहपूरिता बस्ति) तेल वगैरे. याइए।
सपाट (भूप्रदेश, पतनु शि५२. स्नायु मो द्रव्यथा. भ.३८. 404511, मेनिमा वी ते. स्नुकच्छद पुं. (स्निह्यति, स्नुह+ क्विन्, कुत्वं । स्नेहबीज पुं. (स्नेहाद्यं बीजमस्य) यारोमान 3. - स्नक्छदोऽस्य) ६८२यु.डी वृक्ष.
__ (न. स्नेहस्य बीजं कारणम्) प्रेमन, २५५. स्नुञ्च् 'ष्णुच्' धातु-हुमो.
स्नेहव्यक्ति स्त्री. (स्नेहस्य व्यक्ति) स्नेनु प्री४२९५ स्नुत त्रि. (स्नु+क्त) अवेस, अरेस, ५३०, ८५३८. भैत्रीन प्रशन- (भवति) स्नेहव्यक्तिश्चिरविरह स्नुषा स्त्री. (स्नु+सक्+टाप्) पुत्रवधू- समुपास्यत
। मुञ्जतो बाष्पमुष्णम्-मेघ० १२। पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियश्रिया-रघु० ८।१४ ।
स्नेहाक्त त्रि. (स्नेहेन आक्तः) ते वगै३ थी॥ થોરનું ઝાડ.
દ્રવ્યથી લેપાયેલ-ખરડાયેલ. स्नुह, स्नुहा, स्नुहि, स्नुही स्री. (स्नुह+क्विप्, स्नुह+ |
स्नेहाश पुं. (स्नेहमश्राति, अश्+अच्) दावो. क्विन्, पक्षे टाप्/स्नुह-इन्/स्नुह्+इन् वा ङीप्) थोरनु
स्नेहित न. (स्नेह+णिच्+क्त) २४ी, माया, प्रेमपात्र, 3.
दीपायेj, यीj थयेj. (पुं.) मित्र, स्नेही.. स्नेह पुं. (स्निह+घञ्) स्ने- स्नेहदाक्षिण्ययोर्योगात्
स्नेहिन पुं. (सगपजे+अस्त्यर्थे इनि) मित्र, होस्त, कामीव प्रतिभाति मे- विक्रम० २।४। -अस्ति मे
___माघ, अन्धु, यित्र.२, २५४२८२. (त्रि.) सोदरस्नेहोऽप्येतेषु-शाकुं० १। प्रेम, तेस. वोन
स्नेडवाणु, प्रेमा. એક જાતનો ગુણ, ચીકાશ, તેલ ઘી વગેરે દ્રવ્ય.
स्नेहु पुं. (स्निह् + उन्) भे. पतन. २२, यन्द्र, ७३२. स्नेहच्छेद पुं. (स्नेहस्य छेदः) स्नेहन , प्रेमना
स्नै ष्ण धातु मी. पट्टी वी, रूपे2j. मा.
मनाव. નાશ, મિત્રતા તૂટી જવી, ચીકાશનો નાશ, તેલ-ઘી
स्पन्द् (भ्वा. आ. अ. सेट-स्पन्दते) ॥२. डास, વગેરેનો નાશ.
थोडं 5५j, ५33j, ३२४. - अस्पन्दिष्टाक्षि वामं स्नेहन् पुं. (स्निह+कनिन्-निपा.) यन्द्र, ७५२, मित्र,
च -भट्टि० १५।२७। परि+स्पन्द्- परिस्पन्दते-५j, એક જાતનો રોગ.
५४. वि+ स्पन्द्-विस्पन्दते -4315 ४२वी, माम स्नेहन न. (स्निह+णिच्+ल्युट) तेव. व३नु मन,
તેમ ફરવું. या ४२, स्नेडसाधन BिAL. (त्रि. ष्णिह+करणे
स्पन्द पुं., स्पन्दन न. (स्पन्द्+भावे घञ्/स्पन्द्+भावे ल्युट) स्नेन साधन तेर. त्याटि, मालिश ४२वी
ल्युट) Cu२ सj, थोडं ५j -मनो मन्दस्पन्दं
बहिरचिरस्यापि विमृशन्-भर्तृ० ३५।१। -वामाक्षिस्पन्दनं स्नेहपक्व त्रि. (स्नेहेन पक्वः) तथा. २iडं घीया
सूयित्वा-मा० १ ४ ३२७. राधे.
स्पन्दित त्रि. (स्पन्द्+कर्मणि क्त) ॥२ डालेलथोडं स्नेहप्रिय पुं. (स्नेहः प्रियोऽस्य) टीवो.
धेस, घस.. ३२.८.. स्नेहभू स्त्री. (स्नेहस्य भूः) श्लेष्मधातु, सणेम, स्नेहपात्र स्पर्ध (भ्वा. आ. अ. सेट-स्पर्धते) स्पा ४२वी, स्पृहा સ્નેહનું સ્થાન.
કરવી, ચડસાચડસી કરવી, બીજાને હરાવવાની ઇચ્છા स्नेहरङ्ग पुं. (स्नेहेन रज्यते, रञ्ज+कर्मणि घञ्) तस. १२वी, -अस्पर्धिष्ट च रामेण-भट्टि० १५।६५ । रिस स्नेहवत् पु स्नेहवती स्त्री. (स्नेह+अस्त्यर्थे मतुप् | ४२वी.
मस्य वः/स्नेहवत्+ स्त्रियां डीप्) मेहा वनस्पति.. | स्पर्धा स्त्री. (स्पर्ध+ अच्+टाप्) , यसायउसी, (त्रि. स्नहोऽस्त्यस्य मतुप् मस्य वः) स्नेहवाणु. 40. सवानी ६२७।- आत्मनस्तु बुधैः स्पर्धा प्रेमाण, स्नेही.
शुद्धधीबह्वमन्यत-पञ्च० । समानता, भे में उन्नति स्नेहविच्छेद पुं. (स्नेहस्य विच्छेदः) स्नेनो छ, प्रेमनी स्पर्धिन् त्रि. (स्पर्धा+अस्त्यर्थे इनि) ४ ४२ना२,
નાશ, ચીકાશનો નાશ, તેલ-ઘી વગેરેનો નાશ. | ચડસા ચડસી કરનાર બીજાને હરાવવાની ઇચ્છા स्नेहविद्ध न. (स्नेहेन विद्धम्) ना..
२२. -तवाधरस्पर्धिषु विद्रुमेषु-रघु० १३।१३।
www.jainelibrary.org
ते.
Jain Education International
For Private & Personal Use Only