Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्थेयस-स्नु शब्दरत्नमहोदधिः।
२१५७ स्थेयस, स्थष्ठ त्रि. (अतिशयेन स्थिरः इयसुन् स्थादेशः/ । स्नापक त्रि. (स्ना+णिच्+पुक्+ण्वुल) नवनार, अतिशयेन स्थिरः इष्ठन) अत्यन्त स्थि२.
સ્નાન કરાવનાર, પોતાના સ્વામી માટે સ્નાનની સામગ્રી स्थैर्य न. (स्थिरस्य भावः ष्यञ्) स्थि२५. स्थिरता । લાવનાર સેવક. स्थौणेय, स्थौणेयक पुं. (स्थूणायां तत्समीपे भवः ढक् स्नायिन् त्रि. (स्ना+णिनि-युक्) नानार, स्नान ७२०८२. ढकञ् वा/स्थाणय+ स्वार्थे क) अन्थि५५ नामे
स्नायु, स्नायुक पुं. (स्ना+उण्/स्नायु+कन्) शरीरन। सुगन्धी द्रव्य.
धन.३५. 150, शरीरमा २७वी. नसी-15140- स्वल्पं स्थौरिन् (पुं.) पी8 6५२ भार 63वम योग्य मेवा |
स्नायुवसावशेषमलिनं निर्मासमप्यस्थि गो:-भर्तृ० २।३० । मण, घोडा वगैरे.
स्नायुरोग पुं. (स्नायो रोगः) शरी२नी 05 नीमi स्थौल्य न. (स्थूलस्य भावः ष्यञ्) स्थूस५.. 31..
रोग स्नपन न. (स्ना+णिच+पुक् + ल्युट) ५ वरथी
स्नायवर्मन् (न.) मे तनो नेत्रनो रो अभिषे ४२वी, नवाब -रेजे जनैः स्नपनसान्द्र
स्निग्ध न. (स्निह+क्त) मधन भी, ते४, मवाणु तराद्रमूर्तिः-शिशु० ५१५७। स्नपित त्रि. (स्ना+णिच्+पुक्-क्त) 40. वर्ग३था
(त्रि.) स्नेडवाणु, स्ने , स्नेही, यी दीखें - અભિષેક કરેલ, નવડાવેલ.
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्चनाभे-मेघ० ५९। स्नव पुं. (स्नु+भाव अप्) भव, २, ५२, 243j.
स्निग्धवेणीसवर्णे-मेघ० १९। सुं६२, घाटुं 6 . स्नस् 'ष्णस्' धातु शुओ, बस, औरण, त्य४.
स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु (चक्र) मेघ० स्नसा स्रो. (स्नस्+अच्+टाप्) स्नायु-शरी२ना बंधन
१। यतुं. - कनकनिकषस्निग्धा विद्युत् प्रिया न રૂપ મોટી નાડી.
ममोर्वशीविक्रम० ४।१। भान, (पुं.) दाद मे३32, स्ना 'गा' धातु मो. स्नान ४२, ५एमम. स२सवृक्षत, मित्र- प्रीतिस्निग्धैर्जनपदवधूलोचनैः ___सगाववा- मृगतृष्णाऽम्भसि स्नातः-सुभा० ।
पीयमानः-मेघ० १६। स्नात् त्रि. (स्ना+वर्तमाने शतृ) स्नान. ४२, नहातुं. स्निग्धदारु पुं. (स्निग्ध दारु यस्य) विहान उ. स्नात त्रि. (स्ना+कमणि क्त) नये.द, स्नान ४३८. स्निग्धतण्डुल पुं. (स्निग्धस्तण्डुलो यस्य) तरत. स्नातक पुं. (स्नातः स्वार्थे क) वेध्ययन पछी तवा यो
ગૃહસ્થાશ્રમને માટે સમાવર્તનના અંગરૂપ સ્નાન જેણે | स्निग्धता स्त्री., स्निग्धत्व न. (स्निग्धस्य भावः, तल+ કરેલ હોય તેવો એક ગૃહસ્થ.
___टाप्-त्व) स्नेही, मित्रता, घोस्ती, थी.२, मीन. स्नान न. (स्ना+भावे ल्युट) नाj ते, शुद्ध य ततः स्निग्धपत्रक पुं. (स्निग्धानि पत्राणि यस्य कप) मे प्रविशति स्नानोत्तीर्णः काश्यपः-शकुं० ४। पवित्र
જાતનું કરંજ વૃક્ષ, એક જાતનું ઘાત. થવું, મંત્ર વગેરે દ્વારા આઠ પ્રકારનું સ્નાન.
स्निग्धपत्रा स्त्री. (स्निग्धं पत्रं यस्याः) पो२नु , स्नानगृह, स्नानागार न. (स्नानस्य गृहम् - आगारः)
પાલકની ભાજી, કામરી વનસ્પતિ. नावान ५२.
स्निग्धपिण्डीतक पुं. (स्निग्धश्चासौ पिण्डीतकश्च) माढणन स्नानतृण न. (स्नानार्थं तृणम्) हम, हम.
___ॐउ, पिंडीत वृक्ष. स्नानयात्रा (स्त्री.) 86 मलिनानी पूनम, मनातुं पd. स्नानवस्त्र न. (स्नानस्य वस्त्रम्) स्नान. ४२वान वस्त्र
स्निग्धफला स्त्री. (स्निग्धं फलं यस्याः) धनी सकृत् किं पीडित स्नानवस्र मुञ्चेत् द्रुतं पयः
નામે વનસ્પતિ. हितो० २११०३।
स्निह (चु. उभ. स. सेट-स्नेहयति/दिवा. प. स. वेटस्नानीय त्रि. (स्नानाय हितः छ) स्नान साधन, स्नानने.
__स्निह्यति) स्नेह 5२वी, प्रेम ४२वी. -किं नु खलु भाटे 1ि5२, नहावाम 6५योगी. - स्नानीयवस्त्रक्रियया
बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः-शकुं०७। पत्रोणं वोपयुज्यते -मालवि० ५।१२। (त्रि. स्नात्यनेन, ચીકટું કરવું. स्ना+अनीयर) नहाती मते शरी३ योगवान सुगन्धी स्नु ‘ष्णु' धातु शुमो-८५.४, २, प्र+स्नु- 43. . यूए.
प्रस्तुतस्तनी-उत्तर० ३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562