Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 515
________________ २१५० स्तृ (स्वादि. उभ. स. अनिट् स्तृणोति स्तृणुते / क्या. उभ. सेट्-स्तृणाति-स्तृणीते) विस्तार, पाथरवु, ढांडवु, सम्+स्तृ-संस्तृणोति सारी रीते ढांडवु, छाई हेवु, वि+स्तृ-विस्तृणोति, विस्तार रवो, पाथरवु, परि + स्तृ परिस्तृणोति -योत२३थी ढांडवु, पाथरवु, गोडव आ + स्तृ-आस्तृणोति छाई हेवु, पाथरवु, अव + स्तृअवस्तृणोति -ढisवुं, पूवुं. (स्वा. प. अ. अनिट् स्तृणोति) प्रीति ४२वी, रक्षण ५२. सक० । स्तृक्ष 'ष्टृक्ष' धातु दुख. ४. स्तृह 'ष्टृह्' धातु दुख. भारी नांज. स्तेन (चु. उभ. स. सेट् स्तेनयति - ते) योरी ४२वी. स्तेन पुं. (स्तेनर्यात, स्तेन्+ पचा० अच्) यो२. स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते मानवे ८ अ० । (न. स्तेन + अच्) योरी.. स्तेनता स्त्री, स्तेनत्व न. ( स्तेनस्य भावः तल्+टाप्त्व) योरप, थोरी. स्तेप (चु. उभ. स. सेट् स्तेपयति - ते) 5. स्तेम पुं. (स्तिम्+घञ्) भीनाश, लीनापशु, स्नेह स्तेय, स्तैन, स्तैन्य न. ( स्तेनस्य भावः यत् नलोपः / शब्दरत्नमहोदधिः । स्तेनस्य भावः अण् / स्तेनस्य भावः ष्यञ् ) थोरी... प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा । यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम्- प्रायश्चित्तविवेके । स्तेयन् त्रि. ( स्तेय + अस्त्यर्थे इनि / त्रि. स्तेन एव स्वार्थे ष्यण्) थोर थोरी २नार. (पुं.) सोनी. #aug gail. स्तैमित्य न. ( स्तिमितस्य भावः ष्यञ् ) स्नेह, लीनाश, ४. स्तोक पुं. (स्तुच्+घञ्) यात पक्षी, जयैयो, पाशीनु टीयुं. (त्रि.) थोडु, बगा२, ४२. - स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् पञ्च० १।१५० । - सेवमानो न चतुष्पादाज्यस्तोकैरिवानलः - भाग ० ९ । ६ । ४८ पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्यां प्रयातिकुं० २७ । स्तोकक पुं. ( स्तोक+कै+क) यात पक्षी जपैयो. स्तोककाय त्रि. ( स्तोका काया यस्य) नीयुं, वामन, हींग, नाना शरीरवाणुं, नानु. स्तोककी, स्तोकी स्त्री. (स्तोकक + स्त्रियां जाति ङीष् / स्तोक + स्त्रियां ङीष्) यात पक्षिशी - अपैयो-माहा. Jain Education International [स्तृ-स्त्रीचिह्न स्तोतव्य त्रि. (स्तु+तव्यच्) स्तुति ५२वा साय. स्तोतव्यगुणसंपन्नः केषां न स्यात् प्रियो जनः - हितो० । स्तोतृ त्रि. (स्तु+तृन्) बजाए ४२नार, तारीई ४२नार. स्तोत्र न. (स्तु+ष्ट्रन्) स्तुति, प्रशंसा, गुडथन. स्तोत्रिय त्रि. (स्तोत्राय हितं यत्) स्तोत्र साधन ऋया वगेरे.. - स्तोभ पुं. (स्तुभ्+घञ्) गायन वगेरेनो खासाप, डीसना रवी, थंभाव. स्तोम् (चु. उभ. स. सेट् स्तोमयति) पोताना गुश પ્રકટ કરવા. स्तोम पुं. (स्तोम+अच्-स्तु + मन् वा ) समूह - भस्मस्तोमपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् उत्तर० ४।२० । यज्ञ. (न.) भाथु, स्तुति, स्तोत्र, प्रशंसा, धन, बोखंडी અગ્રભાગવાળી લાકડી, અનાજ, એક જાતની સ્તુતિ. (त्रि. ) वांडु, बजाएवा साय. स्त्यान न. (स्त्यै + भावे क्त) धनपशु, घनत्व, स्नेह, प्रेम, संडित, समूह, घट्टप, आवस्य, पडघो, खेडहुँ ते, खार अगर विस्तारमां वृद्धि दधति कुहरभाजामत्र भलूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि - मा० ९ । ६ । (त्रि. स्त्यै + कर्मणि क्त) ध्वनि डरनार, शब्छ डरनार, खेडहु डरनार, अवा४ ४२नार. स्त्येन (पुं.) अमृत, थोर, असत्य, ठा. स्त्यय् (भ्वादि. उभ. स्त्यायति - ते ) ढगला३ये खेडहु रायते, सामतेम ईसा, विषेश- शिशिरकटुकषायः त्यायते सल्लकीनाम् - मा० ९ । ६ । स्त्यै (भ्वा. उ. अ. अनिट् स्त्यायति-ते) खेडहुड - ' शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ' -उत्तर० । ४भाव ४२वो, शब्द वो वा ४२वी. स्त्री स्त्री. (स्तु + ड्रट् + ङीप् ) (२५६ स्त्री, नारी. स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् - मा० ६।१८। स्त्रीकार्य न. ( स्त्रियः कार्यम्) स्त्रीनं अभ. arrat स्त्री. (स्त्रीश्चासौ गौश्च षच् समा. ङीष् ) दूध हेती गाय. स्त्रीन त्रि. (स्त्रीम् हन्ति, हन्+टक्) स्त्रीनो नाश ४२नार. स्त्रीचित्तहारिन् पुं. (स्त्रियाश्चित्तं हर्शत, ह + णिनि) स्त्रीना મનને હરણ કરનાર. स्त्रीचिह्न न. ( स्त्रियाः असाधारणं चिह्नम् ) स्त्रीनं અસાધારણ ચિહ્ન-યોનિ, સ્તન વગેરે સ્ત્રીનાં લક્ષણ. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562