________________
२१५०
स्तृ (स्वादि. उभ. स. अनिट् स्तृणोति स्तृणुते / क्या. उभ. सेट्-स्तृणाति-स्तृणीते) विस्तार, पाथरवु, ढांडवु, सम्+स्तृ-संस्तृणोति सारी रीते ढांडवु, छाई हेवु, वि+स्तृ-विस्तृणोति, विस्तार रवो, पाथरवु, परि + स्तृ परिस्तृणोति -योत२३थी ढांडवु, पाथरवु, गोडव आ + स्तृ-आस्तृणोति छाई हेवु, पाथरवु, अव + स्तृअवस्तृणोति -ढisवुं, पूवुं. (स्वा. प. अ. अनिट् स्तृणोति) प्रीति ४२वी, रक्षण ५२. सक० । स्तृक्ष 'ष्टृक्ष' धातु दुख. ४. स्तृह 'ष्टृह्' धातु दुख. भारी नांज.
स्तेन (चु. उभ. स. सेट् स्तेनयति - ते) योरी ४२वी. स्तेन पुं. (स्तेनर्यात, स्तेन्+ पचा० अच्) यो२. स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते मानवे ८ अ० । (न. स्तेन + अच्) योरी..
स्तेनता स्त्री, स्तेनत्व न. ( स्तेनस्य भावः तल्+टाप्त्व) योरप, थोरी.
स्तेप (चु. उभ. स. सेट् स्तेपयति - ते) 5. स्तेम पुं. (स्तिम्+घञ्) भीनाश, लीनापशु, स्नेह स्तेय, स्तैन, स्तैन्य न. ( स्तेनस्य भावः यत् नलोपः /
शब्दरत्नमहोदधिः ।
स्तेनस्य भावः अण् / स्तेनस्य भावः ष्यञ् ) थोरी... प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा । यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम्- प्रायश्चित्तविवेके । स्तेयन् त्रि. ( स्तेय + अस्त्यर्थे इनि / त्रि. स्तेन एव स्वार्थे ष्यण्) थोर थोरी २नार. (पुं.) सोनी. #aug gail.
स्तैमित्य न. ( स्तिमितस्य भावः ष्यञ् ) स्नेह, लीनाश, ४.
स्तोक पुं. (स्तुच्+घञ्) यात पक्षी, जयैयो, पाशीनु टीयुं. (त्रि.) थोडु, बगा२, ४२. - स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् पञ्च० १।१५० । - सेवमानो न चतुष्पादाज्यस्तोकैरिवानलः - भाग ० ९ । ६ । ४८ पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्यां प्रयातिकुं० २७ ।
स्तोकक पुं. ( स्तोक+कै+क) यात पक्षी जपैयो. स्तोककाय त्रि. ( स्तोका काया यस्य) नीयुं, वामन,
हींग, नाना शरीरवाणुं, नानु. स्तोककी, स्तोकी स्त्री. (स्तोकक + स्त्रियां जाति ङीष् / स्तोक + स्त्रियां ङीष्) यात पक्षिशी - अपैयो-माहा.
Jain Education International
[स्तृ-स्त्रीचिह्न
स्तोतव्य त्रि. (स्तु+तव्यच्) स्तुति ५२वा साय. स्तोतव्यगुणसंपन्नः केषां न स्यात् प्रियो जनः - हितो० । स्तोतृ त्रि. (स्तु+तृन्) बजाए ४२नार, तारीई ४२नार. स्तोत्र न. (स्तु+ष्ट्रन्) स्तुति, प्रशंसा, गुडथन. स्तोत्रिय त्रि. (स्तोत्राय हितं यत्) स्तोत्र साधन ऋया वगेरे..
-
स्तोभ पुं. (स्तुभ्+घञ्) गायन वगेरेनो खासाप, डीसना रवी, थंभाव.
स्तोम् (चु. उभ. स. सेट् स्तोमयति) पोताना गुश
પ્રકટ કરવા.
स्तोम पुं. (स्तोम+अच्-स्तु + मन् वा ) समूह - भस्मस्तोमपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् उत्तर० ४।२० । यज्ञ. (न.) भाथु, स्तुति, स्तोत्र, प्रशंसा, धन, बोखंडी અગ્રભાગવાળી લાકડી, અનાજ, એક જાતની સ્તુતિ. (त्रि. ) वांडु, बजाएवा साय.
स्त्यान न. (स्त्यै + भावे क्त) धनपशु, घनत्व, स्नेह, प्रेम, संडित, समूह, घट्टप, आवस्य, पडघो, खेडहुँ ते, खार अगर विस्तारमां वृद्धि दधति कुहरभाजामत्र भलूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि - मा० ९ । ६ । (त्रि. स्त्यै + कर्मणि क्त) ध्वनि
डरनार, शब्छ डरनार, खेडहु डरनार, अवा४ ४२नार. स्त्येन (पुं.) अमृत, थोर, असत्य, ठा. स्त्यय् (भ्वादि. उभ. स्त्यायति - ते ) ढगला३ये खेडहु
रायते, सामतेम ईसा, विषेश- शिशिरकटुकषायः त्यायते सल्लकीनाम् - मा० ९ । ६ ।
स्त्यै (भ्वा. उ. अ. अनिट् स्त्यायति-ते) खेडहुड
- ' शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ' -उत्तर० । ४भाव ४२वो, शब्द वो वा ४२वी.
स्त्री स्त्री. (स्तु + ड्रट् + ङीप् ) (२५६ स्त्री, नारी. स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् - मा० ६।१८। स्त्रीकार्य न. ( स्त्रियः कार्यम्) स्त्रीनं अभ. arrat स्त्री. (स्त्रीश्चासौ गौश्च षच् समा. ङीष् ) दूध
हेती गाय.
स्त्रीन त्रि. (स्त्रीम् हन्ति, हन्+टक्) स्त्रीनो नाश ४२नार. स्त्रीचित्तहारिन् पुं. (स्त्रियाश्चित्तं हर्शत, ह + णिनि) स्त्रीना મનને હરણ કરનાર.
स्त्रीचिह्न न. ( स्त्रियाः असाधारणं चिह्नम् ) स्त्रीनं અસાધારણ ચિહ્ન-યોનિ, સ્તન વગેરે સ્ત્રીનાં લક્ષણ.
For Private & Personal Use Only
www.jainelibrary.org