________________
स्त्रीचौर - स्थगी]
स्त्रीचौर पुं. (स्त्रियाश्चौर इव) अभी पुरुष, स्त्रीने हरी नार पुरुष, स्त्रीनो थोर.
स्त्रीजननी स्त्री. (स्त्रियाः जननी) स्त्रीनी माता, ठेवण કન્યાઓને જન્મ દેનારી સ્ત્રી.
शब्दरत्नमहोदधिः ।
स्त्रीजित त्रि. (स्त्रियाः जितः ) स्त्रीने वश थयेल. स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं विनश्यति शब्द० ब्रह्मवैवर्ते ।
स्त्रीता, स्त्रीत्व न. (स्त्रियाः भावः, तल्+टाप्-त्व) स्त्रीपशुं स्त्रीधन न. ( स्त्री एव धनम्, स्त्रियाः धनम् ) स्त्रीनुं द्रव्य, સ્ત્રીરૂપી ધન, સૌદાયિક ધન.
स्त्रीधव पुं. (स्त्रियः धवः यद्वा स्त्रियं धुनाति, धु+अच्)
पुरुष.
स्त्रीधर्म पुं. (स्त्रियाः धर्मः) स्त्रीनो धर्म, स्त्रीने खटाव આવે ते २भेद्दर्शन..
स्त्रीधर्मिणी स्त्री. (स्त्रीधर्मोऽस्त्यस्याः इनि + ङीप् ) અભડાયેલી સ્ત્રી, રજસ્વલા સ્ત્રી. स्त्रीपण्योपजीविन् पुं. (स्त्रीरूपेण पण्येन जीवति, जीव् + णिनि) संभोग भाटे जीभने पोतानी स्त्री जापीने તેથી મળેલા ધન ઉપર આજીવિકા ચલાવનાર. स्त्रीपुंधर्म पुं. (स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारी वा) स्त्री ने पुरुषनो धर्म -स्त्रीपुंधर्मो विभागश्च द्युतमाह्वयमेव च मानवे ८. अ० । स्त्रीपुंस पुं.द्वि. व. (स्त्री च पुमांश्च अच्) स्त्री जने पुरुष एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभामनु० ९।२५ ।
स्त्रीपुंसलक्षणा स्त्री. (स्त्रीपुंसयोः लक्षणमस्याः) स्तन વગેરે સ્ત્રીનાં ચિહ્નને તથા દાઢી-મૂછ વગેરે પુરુષનાં ચિહ્નને ધારણ કરનારી સ્ત્રી. aff. (farer: for:) iouý 13. (fa.) zallA પ્રિય હરકોઈ વસ્તુ. स्त्रीत् पुं. (स्त्री + अस्त्यर्थे मतुप् ) स्त्रीवाणी पुरुष. स्त्रीमुखप पुं. (स्त्रीमुखं पाति, पा+क) 'दोहल' शब्द दुखो, होडला.
स्त्रीयन्त्र न. ( स्त्री एव यन्त्रम्) स्त्री३५मा यंत्र-मशीन. स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम्
पञ्च० १ । १९१ ।
स्त्रीरोग पुं. (स्त्रियाः रोगः ) स्त्रीनी योनिरोग वगेरे. स्त्रीलिङ्ग पुं. (स्त्रिया इव लिङ्गं तत्काय्यं यस्य) स्त्री वायडता, नारी भतिनो हरडोई शब्द (न. स्त्रियाः लिङ्गम् ) स्त्रीनं थि.
Jain Education International
२१५१
स्त्रीवश, स्त्रीविधेय पुं. (स्त्रियाः वशः /स्त्रियाः विधेयः ) સ્ત્રીને વશ થયેલ.
स्त्रीवृत त्रि. (स्त्रीभिर्वृतः) स्त्रीखोथी वटायेस, स्त्रीखोथी घेरायेस.
स्त्रीसंग्रहण न. ( स्त्रियाः संग्रहणं यत्र) परस्त्री २९.३५
એક વિવાદ પદ, બલાત્કારથી વ્યભિચાર કરવો તે. स्त्रीसभ न. ( स्त्रीणां सभा क्लीबत्वम्) स्त्रीयोनी सभा. स्त्रीसंबन्ध पुं. (स्त्रियाः सम्बन्धः) स्त्री साथै संबंध,
સ્ત્રી સાથે દાંપત્ય સંબંધ જોડવો તે. स्त्रीसंभोग पुं, स्त्रीसेवा स्त्री. (स्त्रियाः सम्भोगः /स्त्रियः
सेवा) स्त्री लोगववी, स्त्री साथै मैथुन वुते, સ્ત્રીની સેવા.
स्त्रीस्वभाव पुं. (स्त्रियाः इव स्वभावो यस्य स्त्रियाः स्वभावो वा) अन्तःपुरनो २४ ना४२, स्त्रीनी
स्वभाव.
स्त्रैण न. ( स्त्रिया इदं अण् नञ्) स्त्रीनो स्वभाव, स्त्रीपशु. - कर्णेजपैराहितराज्यलोभा स्त्रैणन नीता विकृति घिना । रामप्रवासे व्यमृशन्त दोषं जनापवादं सनरेन्द्रमृत्युम् - भट्टि० । (पुं. स्त्रिया अयं स्त्री+ अण् नञ) स्त्रीनुं संतान (न. स्त्रीणां समूहो वा अण् ) स्त्रीनुं टोजु, स्त्रीनो समूह. - तृणे वा स्त्रैणे वा मम समद्दशो यान्ति दिवसाः । क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः' - भर्तृहरिः ३ । १०३ । इदं तत् प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते शकु० ५। तस्य तृणमिति लघुवृत्ति स्त्रैणमाकलयतः - का० ३ । स्थ त्रि. ( स्था+क) स्थिति शीस, रहेनार. (पुं. स्था+क) स्थण, स्थान.
स्थग् (भ्वा. प. स. सेट् स्थगति ) सारछाहन खु, ढांड - पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति
मा० १।१४ ।
स्थग त्रि. ( स्थग्+अच्) घुतारुं, धूर्त, सुय्युं. स्थगन न. ( स्थग् + भावे ल्युट्) ढांड, छान वु.
स्थगित त्रि. ( स्थग् + कर्मणि क्त) ढांडे, खारछाइन रेसु भवं. -रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
काव्य० ७ ।
स्थगी स्त्री. ( स्थग + स्त्रियां जाति ङीष्) तांबूस पात्र, पानहानी.
For Private & Personal Use Only
www.jainelibrary.org