Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
स्थागर-स्थाल
शब्दरत्नमहोदधिः।
२१५३
स्थागर पुं. (स्थग्+ अरन्) सो५.२री..
म. (त्रि. स्थानमर्हति, स्थान+छ) २३वा साय स्थाणु पुं. (स्था+नु पृषो. णत्वम्) शिव- सः स्थाणुः । स्थ, वसा योग्य, स.६२१, समान.
स्थिर भक्तियोगसुलभो निःश्रेयसाऽस्तु वः- स्थाने अव्य. (स्था+ने) योग्यता, यी, सत्य, सादृश्य, विक्रम० १।१ । २ नु, हूहू -किं स्थाणुरयमुत योग्य ४२j. -स्थाने वृता भूपतिभिः परोक्षैः-रघु० ७।१३।
पुरुषः । ८. मे तनु, थियार (त्रि.) वृद्ध, घ२९. -स्थाने भवानेकनराधिपः सनकिञ्चनत्वं मखजं स्थाणु त्रि. (स्था+णुः) स्थि२, पृथ्वी- अव्ययं च व्ययं | व्यनक्ति -रघु० ५।१६ ।
चैव यदिमं स्थाणुजङ्गमम्- विष्णुपु. १।५।५८। । स्थापक त्रि. (स्था+णिच्+पुक्+ण्वुल्) स्थापनार, स्थाण्डिल पुं. (स्थण्डिले शयिताऽण) प्रतने भाटे स्थउिस भूना२, नी 3२२, स्थिति स्था५.. ઉપર શયન કરનાર,
स्थापत्य न. (स्थपतेः भावः ष्यञ्) सुथारर्नु म., स्थातव्य त्रि. (स्था+कर्मणि तव्यच) स्थिति ७२वाय, सुथार५९j, रीगरी, सुथारनी धम. (पुं. स्थपतिरेव, રહેવા યોગ્ય, ઊભું રહેવા લાયક.
स्वार्थे ष्यञ्) अंत:पुरनो २३ यु.डी-४२ २३. स्थातृ त्रि. (स्था+तृच्) स्थिति ४२४२, मुं. २उना२.
| स्थापन न., स्थापना स्त्री. (स्था+णिच+पक+ल्यट स्थाण्वाश्रम पुं. (स्थाणोः आश्रमः) लिमासयमा २४स
स्था+णिच्+पुक्+युच्+ टाप) स्था५g, भू, मारोप શિવનો આશ્રમ.
કરવો, પુંસવન નામે ગર્ભ સંસ્કાર, સમાધિ, ચિત્તની स्थाण्वीश्वर पुं. (स्थाणोः ईश्वरः) ते. नामे में शिवलिंग
यता, व्यवस्था. स्थान न. (स्था+भावे ल्युट) स्थिति, स्थान, 8ti,
स्थापनी त्रि. (स्था+णिच्+ पुक्+युच्+ ङीष्) वनस्पति स्थग. -अक्षमालामदत्वाऽस्मात् स्थानात् पदमपि न
18t. गन्तव्यम् -का० । सादृश्य, समानता, सशश,
| स्थापनीय, स्थापयितव्य त्रि. (स्था+णिच्+ अनीयर्%8u, २86101, वसति, ग्रंथसकि, पत्र, वास, सभी५,
तव्यच्) भूउवा योग्य, स्था५वा योग्य. पासे, व्य॥४२९i 53. स्थान-प्रसंग, म, nि.शण,
स्थामन् न. (स्था+मनिन्) १७, सामथ्य. પુરુષોનું વૃદ્ધિ હાનિ રહિત સામ્યપણે રહેવું, વ્યાકરણમાં
स्थायिन् त्रि. स्थायिभाव पुं. (स्था+णिनि) स्थिति કહેલ કંઠ-તાલ વગેરે સ્થાન, મૃત્યુ પછી જીવનું
४२४२, मुं. ४२८२, स्थि२. -शरीरं क्षण-विध्वंसि ગતિસ્થાન, પવિત્રસ્થળ, વેદિકા, શહેરમાં ખુલ્લી જગ્યા,
कल्पान्तस्थायिनो गुणाः-सुभा० । -कतिपयदिवस
स्थायिनी यौवनश्री:-भर्तृ० २१८२। (पु.) २નાટકમાં નટ જેનો ભાવ ભજવે છે તે, અંતર, અવાજ,
શાસ્ત્રમાં કહેલ રતિ વગેરે રસાનુકુળ સ્થાયીભાવ.. - सूया, पात्र -अमात्यस्थाने नियोजितः । -गुणाः
स्थायिस्थायिकसञ्चारिप्रभेदैः स्याद् रतिः पुनःपूजास्थानं गुणिषु न च लिङ्गं न च वयः- उत्तर. ४।११।
हेमचन्द्रः । -सञ्चारिणः प्रधानानि देवादिविषया रतिः । स्थानक न. (स्थान+स्वार्थे, क स्थाने कं जलमत्र वा)
उद्बुद्धमात्रः स्थायी च भाव इत्यभिधीयते ।। -न स्थान, या, उन स्यारी .
भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता स्थानच्युत, स्थानभ्रष्ट त्रि. (स्थानात् च्युतः/स्थानात्
सिद्धिरनयोः रसभावयोः-सा० द० ३. परि० ।। - भ्रष्टः) स्थानथी अष्ट, ५६७- स्थानभ्रष्टा न पूज्यन्ते
रसतामेति रत्यादिः स्थायिभावः सचेतसाम्दन्ता केशा नखा नराः-गारुडे ११५।७३।।
साहित्यदर्पणे। स्थानाध्यक्ष, स्थानिक त्रि. (स्थानस्य अध्यक्षः/स्थाने
स्थायुक त्रि. (स्था+उकञ्) स्थिति ४२ना२, २नार, __ अधिकृतः ठक्) स्थाननी. २क्षा ४२४२.
स्थि२. (पुं. स्था+उकञ्) 1. म. ५२ १५३५ स्थानिन् त्रि. (स्थानमस्यास्ति इनि) स्थानवाणु,
રાખવા માટે નીમેલો પુરુષ. વ્યાકરણમાં કહેલ આદેશસ્થાની.
स्थाल न. (स्थलति तिष्ठत्यन्नाद्यत्र, आधारे घञ्) याजी, स्थानाङ्ग (न.) हैन मत प्रमाण मागियार ही
थाम -स्थालैः सह चतुःषष्टिदण्डा वै विंशतिर्नखाः त्री
.. -याज्ञव० ३।८५ । मन वगैरे २४वार्नु पात्र, मस्थि स्थानीय न. (स्थानस्येदं स्थान+छ) स्थाननु, स्थान- विशेष -स्थालानि दन्तमूलप्रदेशस्थानान्यस्थीनिसंधी, शि. (न. स्था+कर्मणि अनीयर) न॥२, | मिताक्षरा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562