Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
सौभाग्य
-प्रियभग ! विरान
सौपर्णेय-सौम्या शब्दरत्नमहोदधिः।
२१४५ सौपर्णेय (पुं. सुपाः विनताया अपत्यं पुमान् ढक्) | सौमिकी त्री. (सोमस्तद् दीक्षाप्रयोजनमस्य ठक् +ङीप्)
२७ (न. सुपर्णी+ढक्) आयत्री वगरे छन्६. સોમયાગ માટે દીક્ષા આપવા યોગ્ય એક ઇષ્ટિ. सौप्तिक न. (सुप्तिकाले रात्रौ भवं ठञ्) रात्रियुद्ध - सौमित्र, सौमित्रि पुं. (सुमित्रायां भवः अण/सुमित्रायां 'मागों ह्येष नरेन्द्रसौप्तिकवधे पूर्वकृतो द्रोणिना'- भवः इब्) वक्ष्म!- सौमित्रेरपि पत्रिणामविषये तत्र मृच्छकटिके ३।११। (न. सुप्तानधिकृत्य कृतो ग्रन्थः प्रिये क्वासि भोः-उत्तर० ३।४५।।
ठञ्) महाभारतनु ते नमर्नु मे ५. सौमिल्ल (पुं.) REA. विथी पडेनो 5 1250२ सौभ न. (सु+भा+क-स्वार्थे अण्) छ। मु४५३२तुं वि- भासकवि-सौमिल्लकवि -मिश्रादीनाम्-मालवि०१ । હરિશ્ચન્દ્રનું શહેર (એમ મનાય છે કે હરિશ્ચંદ્રનગર सौमेचक (न.) सोनु, स्वा. शम 42ी. २ो छ).
सौमेधिक त्रि. (सुमेधया निवृत्तः ठक्) द्विवाणु, सौभग न. (सुभग+अण) सौ.माय, समृद्धि. સુંદર બુદ્ધિવાળું, અલૌકિક ઋદ્ધિસંપન્ન, ઋષિ, મુનિ. सौभद्र, सौभद्रेय पुं. (सुभद्राया अपत्यं पुमान् अण, सौम्य त्रि. (सोमो देवताऽस्य तस्येदं वा ड्यण) यन्द्र
सुभद्रायाः हित: अणऽ/सुभद्राया अपत्यं पुमान् ढक्) જેનો દેવ છે તેવું હવિષ વગેરે, ચન્દ્રનું, ચન્દ્ર સંબંધી, અભિમન્યુ, બહેડાંનું ઝાડ.
भना२, शान्त, अभय, स्निध- संरम्भं मैथिलीहासः सौभरि पुं. ते. नामना में मुनि.
क्षणसौम्यां निनाय ताम्-रघु० १२॥३६। यहशनवाणु, सौभागिनेय पुं. (सुभगाया अपत्यं ढक्, इनङ् च
प्रशमान, ते४स्वी, ३९ मन- सौम्येति चाभाष्य द्विपदवृद्धिः) पानी मानीती स्त्रीनो पुत्र, नसीहार यथार्थवादी-रघु० १४।४४। श्रीमान, सम्मान्यस्त्रीनो पुत्र.
प्रीताऽस्मि ते सौम्य ! चिराय जीव-रघु० १४।४९ । सौभाग्य न. (सुभगस्य भावः, ष्यञ्) साई न.सी.,
(पुं. सौम+डयण) सौभ२४. पान ANAL, सुधाड, नसी.ब.२५j.. -प्रियेषु सौभाग्यफला हि चारुता
ઉંબરાનું ઝાડ, તે નામે એક બેટ, તે નામે એક વૃત્ત, कुमा० ५।१। -सौभाग्यं ते सुभग ! विरहावस्थया व्यज्जयन्ती-मेघा० २९। -(यस्य) हिमं न
વૃષભ વગેરે સમરાશિ, જ્યોતિષ પ્રસિદ્ધ હરકોઈ
शुभाड. सौभाग्यविलोपि जडतम् -कुमा० १।३। सावश्य,
सौम्यकृच्छ पुं. न. (सोमदेवताकं कृच्छ्रसाध्यं व्रतम्) siति, सावित्य, (न. सुभगायै सुभगाय वा हितं
- ચન્દ્ર જેનો દેવ છે તેવું કષ્ટસાધ્ય વ્રત. ष्यञ्) सिन्दूर, ४५२.
सौम्यगन्ध पुं. (सौम्यः अनुग्रो गन्धः) सुं६२ सौभाग्यचिन्तामणि पुं. (सौभाग्यप्रदाने चिन्तामणिरिव)
/,
सुगन्ध. નામે એક ઔષધ.
सौम्यगन्धिन् त्रि. (सौम्यगन्ध+ अस्त्यर्थे इनि) सुं६२ सौभाजन पुं. (सुभाञ्जन+अण्) २२२वार्नु उ. सौभाग्यवती स्त्री. (सौभाग्य+मतुप्+ ङीप्) नो पति
___guj, सुगन्हा२.
सौम्यगन्धी स्त्री. (सौम्यगन्ध+स्त्रियां डीप्) शतपत्री જીવિત હોય તે પરણેલી સધવા સ્ત્રી. सौभात्र न. (सुभातृ+अण) स. मातृभाव, धुप.
वनस्पति. ___ -सौभात्रमेषां हि कुलानुसारि- रघु० १६।१।।
सौम्यग्रह पुं. (सौम्यश्चासौ ग्रहश्च) योतिषमा ४३८ सौभायन पुं. (सोभ+फक्) जुनु तृ५२४ नाम.
પૂર્ણચન્દ્ર વગેરે શુભગ્રહ. सोभिक पुं. (सौभ+ठक्) छन्द्र नार, १२..
सौम्यधातु पुं. (सौम्यश्चासौ धातुश्च) शरीरमा २४ सौमनस्य न. (सुमनसो भावः ष्यञ्) स॥२॥ मनवाणु,
3 धातु.
सौम्या स्त्री. (सोमो देवतास्य ड्यण् सोम इव शाखा० પ્રશસ્તમનપણું થવું તે, શ્રાદ્ધમાં આપેલા પુષ્પથી મનને પ્રસન્ન કરવામાં સાધનપણું.
य स्वार्थे अण् वा टाप) दुहवी, महेन्द्रवार सौमनस्यायनी स्त्री. (सौमनस्यमयतेऽनया, अय्+ વનસ્પતિ, મહીષવલ્લી વનસ્પતિ, ચણોઠી, શાલપાન ल्युट+ ङीप्) भारती, भारतीनी जी..
વનસ્પતિ, બ્રાહ્મી વનસ્પતિ, કચૂરો વનસ્પતિ, મોગરો, सौमिक त्रि. (सोम प्रयोजनमस्य ठक्) सी५२१. संधी,
મૃગશિર નક્ષત્રની ઉપર રહેલ પાંચ તારાઓ, यन्द्रनु, यन्द्र संबंधी.
માલકાંકણી વનસ્પતિ, રુદ્રજટા વનસ્પતિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562