Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 421
________________ २०५६ शब्दरत्नमहोदधिः। [सभय-समग्रता सभय त्रि. (सह भयेन सहस्य सः) भयवाणु, 40.xवाj. | सम् (भ्वा. पर.-समति) व्यास, अव्यवस्थित थj. सभर्तृका स्त्री. (सह भ; पत्या सहस्य सः कप्+टाप्) (चु० उभ० -समयति-ते) विक्षु. ५.. यात. upluजी स्त्री... सम् अव्य. (सो+बा० डमु) Auथे. साथे- नवं पयो यत्र सभा स्त्री. (सह भान्ति अभीष्टनिश्चयार्थमेकत्र यत्र गृहे) धनैर्मया च त्वद्विप्रयोगाश्रुसमं विसृष्टम्-रघु० १३।२६ । घuमोन.बेसवार्नु स्थान- पण्डितसभा कारितवान् .- आहो ! निवत्स्यति समं हरिणाङ्गनाभिःपञ्च० १। हूत, घर, समूस, न्यायमंदिर, ओ. शकुं० १।२७। में समान- यथा सर्वाणि भूतानि सभाज् (चु. उभ. सेट-सभाजयति-ते) सेवj, शन धरा धारयते समम्-मनु० ९।३११ । सा, सारीरीत, ७२j-स.-स्नेहात् संभाजयितुमेत्य-उत्तर० १७। પ્રકર્ષમાં તથા સમુચ્ચયમાં વપરાય છે. ही५g अ. सम त्रि. (समतीति, सम् वैक्लव्ये+अच्) समान, तुल्य.. सभाजन न. (सभाज्+भावे ल्युट) ४ती-मावतीवेmu समलोष्ठकाञ्चनाः-रघु० ८।२१। सर, - सुज-मानंह-प्रीतिर्नु साधन संभाष-वातयात गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः-सुभा० । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते सीg, सपाट, योग्य, सा, रे, रो, सर्व अधु, रघु० १३।४३। पू४, सा२, ५%0. (पुं. सभायाः सघण, समतस- समदेशवातनस्त न दुरासदा जनः) समानो मास.. भविष्यति-शकुं० १। सभाजित त्रि. (सभाज्+कर्मणि क्त) सुज मानह3 समकन्या स्त्री. (समा विवाहयोग्या कन्या) ५२वाने યોગ્ય થયેલી કન્યા. प्रीतिनी. वातयात ४३स, पूस, सेल, सड२ ४३.. सभापति पुं. (सभायाः पतिः) समानो पति, प्रभुज, समकाल पुं. (समः समानः काल समयः) समान 3. योग्य वसत. સભાનો સ્થાપક રાજા. समकोण त्रि. (समः कोणो यस्य) ज्योतिष प्रसिद्ध सभासद् पुं. (सभायां सीदति, सद्+क्विप्) समास, રેખા ગણિતમાં કહેલ સરખાકોણ યુક્ત વિકોણ વગેરે. समामा सन२. - श्रुताध्ययनसंपन्नाः कुलीनाः समकाल पु. (समः कोला यस्य) स तना.स.प. सत्यवादोनः । राज्ञा सभासदः कार्याः शत्रौ मित्रे च समकोली स्त्री. (समकोल+स्त्रियां जाति० ङीष्) स८५४. ये समाः-याज्ञ० सामा४ि सम्य, दूरीन सभ्य. समक्ष अव्य. (अक्ष्णोः समीपम् अव्ययी० अच्) प्रत्यक्ष, सभास्तार पुं. (सभां स्तृणाति, स्मृ+अण्) सम४ि, नरोन%२, ३५३.- तथा समक्षं दहता मनोभवं समय.- "अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः । पिनाकेना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन धर्मवाक्यैः रञ्जयति स सभास्तारतामियात्' पार्वती प्रियेषु सौम्यफला हि चारुता-कुमा० ५।१। शुक्रनीतिः । समान प्रभुजने सहाय3. (त्रि. अक्ष्णोः समीपं, सम्+अक्षि+अच्) प्रत्यक्षनरी सभिक, सभीक पुं. (सभा द्यूतसभा आश्रयत्वेनास्त्यस्य विषयनु, भोयेस. ठन्/सभा द्यूतं प्रयोजनमस्य ईक्) सारी. समगन्धक पुं. (समास्तुल्यभागेन निवेशितागन्धाः अयमस्माकं पूर्वसभिको माथुर इत एवागच्छति- गन्धयुक्तद्रव्याण्यत्र कप्) मे तनो बनावटी ५५मृच्छ० । वृकधूपे भक्तकरो गिरिः स्यात् समगन्धकःसभोचित पुं. (सभा उचिता परिचिता यस्य) परित. शब्दचन्द्रिका । (त्रि. सभायामुचित) सत्मामा योग्य. समगन्धिक पुं. (समः सर्वदा तुल्यरूपो गन्धोऽस्त्यस्य सभ्य पुं. (सभायां साधुः यत्) सामा%ि85, समास:- ठन्) सुगन्धीमा-मस.. तस्मै सभ्याः सभार्याय गोप्ने गुप्ततमेन्द्रियाः । ॥री.. समग्र त्रि. (समं सकलं यथा स्यात्तथा गृह्यते, ग्रह+ड) (त्रि. सभा+य) विश्वासु, विश्वासपात्र, समाने योग्य, स.४७.- चतुर्दश हि वर्षाणि समग्राण्युष्य काननेનિમક હલાલ સભ્યતાવાળું. रामा० ५२८४ । संपू, मधु, पू८, सघj. सभ्यता स्त्री., सभ्यत्व न. (सभ्यस्य भावः तल्+टाप्- | समग्रता स्त्री., समग्रत्व न. (समग्रस्य भावः तल्+टाप्त्व) सल्य५. त्व) समय५, संघ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562