Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२१०६
प्रोजउ, यांधनी, चंद्रनी अन्ति, भ्योत्स्ना, मनोरमा स्त्री, डुटुम्बिनी वनस्पति, छाउ, महिरा, पिंगा વનસ્પતિ, ત્રાયમાણ વનસ્પતિનો વેલો, તેજની વનસ્પતિ, પહાડી અપરાજિતા વનસ્પતિ. सितांशु, सिताभ पुं. (सिताः अंशवो यस्य / सिता आभा यस्य यन्द्र, ५२- सितांशुष्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्तरी बहुम् - नैष० १।१२ । सिताखण्ड पुं. (सितायाः खण्डः) भधनी सार्डर, जी साड२, साउरनो टुङडओ.
सिताग्र पुं. (सितं अग्रं यस्य) घंटी. सिताङ्क पुं. (सिता सिकता अङ्कां यस्य) खेड भतनुं भाछसुं.
सिताङ्की स्त्री. (सिताङ्क + स्त्रियां जाति ङीष्) खेड भतनी भाछसी.
सिताङ्ग पुं. (सितं अङ्गं यस्य) श्वेत रोहिष. (त्रि.) घोणा संगवाजु, धोजु.
शब्दरत्नमहोदधिः ।
सितादि पुं. (सितायाः आदिः कारणम्) गोज. सितानन पुं. (सितं आननं यस्य) गरुड पक्षी. (न सितं च तत् आननञ्च) धोणुं भुज सितापाङ्ग पुं. ( सितो अपांगी अस्य) भोर पक्षी. सितापाङ्गी स्त्री. (सितापाङ्ग + स्त्रियां जाति ङीष्) भोर पक्षिशी.
[सितांशु-सितोपल
सितावर पुं. (सितं श्वेततामावृणोति, आ + वृ+अच्) खेड भतनुं शा- चाङ्गेरीसद्दशः पत्रैश्चतुर्दल इतीरितः । शाको जलान्विते देशे चतुष्पत्रीति चोच्यते भावप्र० । सितावरी स्त्री. (सितावर + स्त्रियां जाति ङीष्) 'बाकुची' નામે વનસ્પતિ.
ધોળું મંદાર વૃક્ષ.
सितालता स्त्री. (सिता चासौ लता च) धोजी प्रोजड. सितालीकटभी स्त्री. (सितेन शुभ्रवर्णेन अलति, अल्+इन्, सितालि चासौ कटभी च) घोणुं डिशीटी वृक्ष.
Jain Education International
सिताश्व पुं. (सिताः अश्वाः यस्य कर्म. वा. ) अर्जुन, साहअनुं जाउ, घोणो घोडी. (त्रि. सिताः अश्वाः यस्य) घोणा घोडावानुं.
सितासित पुं. (वर्णेन सितः वस्त्रेण असितः) जनदेव, अजो रखने धोजो रंग सितासितौ चन्द्रमसो न कश्चित् बुधः शशा सौम्यसितौ रवीन्दू-ज्योतिस्तत्त्वे । (त्रि. सितं च असितं च) अणा खने घोणा रंगनुं. सितासिता (स्त्री.द्वि.) गंगा ने यमुना. सिताह्वय पुं. (सितं आह्वयति आ+ह्वे+श) धोना
सिताब्ज, सिताभ्र, सिताम्भोज न. ( सितं च तत् अब्जं च / सितं च तदभ्रं च / सेतं च तदम्भोजं च) घोणुं उमज
सिताभा स्त्री. (सिता आभा यस्याः ) छास. सिताभ्र, सिताभ्रक (अभ्र इव सित: / सितं शुभ्रमभ्रति प्राप्नोति, अभ्रू + ण्वुल् ) ४५२ - पुंसि क्लीबे च कर्पूर: सिताभ्रो हिमवालुकः - अमरः २ । ६ । १३० । सिताम्बर पुं. (सितं अम्बरं यस्य) श्वेताम्बर नैन (त्रि. सितानि अम्बराणि यस्य) धोणां उडवाणुं, सह उप धारा ४२नार- (न. सितं च तत् अम्बरं च ) ધોળું કપડું.
सितेतर पुं. (सितादितरः ) अजी अंगर, उजथी धान्य, ધોળા સિવાયનો કાળો વગેરે રંગ, કાળા રંગવાળું. -नीविमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवाचिःकुमा० ३८ ।
सितार्जक पुं. (सितः अर्जकः) घोजी तुलसी.
सितालक पुं. (आलयति भूषयति, अल्+ णिच् + ण्वुल् ) सितेतरगति पुं. ( सितेतरा गतिर्यस्य) अग्नि, चित्रानुं
31.3.
સરગવાનું ઝાડ, ધોળા રોહિડાનું ઝાડ. सिति पुं. (सो+क्तिच्) धोजी रंग, अजो रंग. (त्रि.) घोणा रंगनुं, आणा रंगवाणुं, घोणुं, अणुं. सितिता स्त्री, सितित्व न., सितिमन् त्रि. (सितेर्भावः,
तल्+टाप्-त्व/सितस्य सितेर्वा भावः, इमनच्) धोणाश अणाश- सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन - शिशु० १।२५ । सितिवस्त्र, सितिवासस्, सितिवास न. पुं. (सिति
वस्त्रं यस्यः / न. सिति च तत् वस्त्रं च सिति च तत् वासश्च) जणहेव- सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं सितिवाससस्तनुम् - शिशु० १४६ । धोजुं वस्त्र, अजुं वस्त्र.
सितिवार पुं. (सितिं चेततां वृणोति, वृ+अण्) खेड भतनुं शा- मुनिषण्णक (त्रि.) आजा वस्त्रवानुं, ધોળા વસ્ત્રવાળું.
सितोदर पुं. (सितं उदरं यस्य) हुने २. सितोपल पुं. (सितः उपलः) २इटिङ, धोजो पथ्थर (न. सितं च तत् उपलं च) जडी-थोड
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562