________________
२१०६
प्रोजउ, यांधनी, चंद्रनी अन्ति, भ्योत्स्ना, मनोरमा स्त्री, डुटुम्बिनी वनस्पति, छाउ, महिरा, पिंगा વનસ્પતિ, ત્રાયમાણ વનસ્પતિનો વેલો, તેજની વનસ્પતિ, પહાડી અપરાજિતા વનસ્પતિ. सितांशु, सिताभ पुं. (सिताः अंशवो यस्य / सिता आभा यस्य यन्द्र, ५२- सितांशुष्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्तरी बहुम् - नैष० १।१२ । सिताखण्ड पुं. (सितायाः खण्डः) भधनी सार्डर, जी साड२, साउरनो टुङडओ.
सिताग्र पुं. (सितं अग्रं यस्य) घंटी. सिताङ्क पुं. (सिता सिकता अङ्कां यस्य) खेड भतनुं भाछसुं.
सिताङ्की स्त्री. (सिताङ्क + स्त्रियां जाति ङीष्) खेड भतनी भाछसी.
सिताङ्ग पुं. (सितं अङ्गं यस्य) श्वेत रोहिष. (त्रि.) घोणा संगवाजु, धोजु.
शब्दरत्नमहोदधिः ।
सितादि पुं. (सितायाः आदिः कारणम्) गोज. सितानन पुं. (सितं आननं यस्य) गरुड पक्षी. (न सितं च तत् आननञ्च) धोणुं भुज सितापाङ्ग पुं. ( सितो अपांगी अस्य) भोर पक्षी. सितापाङ्गी स्त्री. (सितापाङ्ग + स्त्रियां जाति ङीष्) भोर पक्षिशी.
[सितांशु-सितोपल
सितावर पुं. (सितं श्वेततामावृणोति, आ + वृ+अच्) खेड भतनुं शा- चाङ्गेरीसद्दशः पत्रैश्चतुर्दल इतीरितः । शाको जलान्विते देशे चतुष्पत्रीति चोच्यते भावप्र० । सितावरी स्त्री. (सितावर + स्त्रियां जाति ङीष्) 'बाकुची' નામે વનસ્પતિ.
ધોળું મંદાર વૃક્ષ.
सितालता स्त्री. (सिता चासौ लता च) धोजी प्रोजड. सितालीकटभी स्त्री. (सितेन शुभ्रवर्णेन अलति, अल्+इन्, सितालि चासौ कटभी च) घोणुं डिशीटी वृक्ष.
Jain Education International
सिताश्व पुं. (सिताः अश्वाः यस्य कर्म. वा. ) अर्जुन, साहअनुं जाउ, घोणो घोडी. (त्रि. सिताः अश्वाः यस्य) घोणा घोडावानुं.
सितासित पुं. (वर्णेन सितः वस्त्रेण असितः) जनदेव, अजो रखने धोजो रंग सितासितौ चन्द्रमसो न कश्चित् बुधः शशा सौम्यसितौ रवीन्दू-ज्योतिस्तत्त्वे । (त्रि. सितं च असितं च) अणा खने घोणा रंगनुं. सितासिता (स्त्री.द्वि.) गंगा ने यमुना. सिताह्वय पुं. (सितं आह्वयति आ+ह्वे+श) धोना
सिताब्ज, सिताभ्र, सिताम्भोज न. ( सितं च तत् अब्जं च / सितं च तदभ्रं च / सेतं च तदम्भोजं च) घोणुं उमज
सिताभा स्त्री. (सिता आभा यस्याः ) छास. सिताभ्र, सिताभ्रक (अभ्र इव सित: / सितं शुभ्रमभ्रति प्राप्नोति, अभ्रू + ण्वुल् ) ४५२ - पुंसि क्लीबे च कर्पूर: सिताभ्रो हिमवालुकः - अमरः २ । ६ । १३० । सिताम्बर पुं. (सितं अम्बरं यस्य) श्वेताम्बर नैन (त्रि. सितानि अम्बराणि यस्य) धोणां उडवाणुं, सह उप धारा ४२नार- (न. सितं च तत् अम्बरं च ) ધોળું કપડું.
सितेतर पुं. (सितादितरः ) अजी अंगर, उजथी धान्य, ધોળા સિવાયનો કાળો વગેરે રંગ, કાળા રંગવાળું. -नीविमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवाचिःकुमा० ३८ ।
सितार्जक पुं. (सितः अर्जकः) घोजी तुलसी.
सितालक पुं. (आलयति भूषयति, अल्+ णिच् + ण्वुल् ) सितेतरगति पुं. ( सितेतरा गतिर्यस्य) अग्नि, चित्रानुं
31.3.
સરગવાનું ઝાડ, ધોળા રોહિડાનું ઝાડ. सिति पुं. (सो+क्तिच्) धोजी रंग, अजो रंग. (त्रि.) घोणा रंगनुं, आणा रंगवाणुं, घोणुं, अणुं. सितिता स्त्री, सितित्व न., सितिमन् त्रि. (सितेर्भावः,
तल्+टाप्-त्व/सितस्य सितेर्वा भावः, इमनच्) धोणाश अणाश- सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन - शिशु० १।२५ । सितिवस्त्र, सितिवासस्, सितिवास न. पुं. (सिति
वस्त्रं यस्यः / न. सिति च तत् वस्त्रं च सिति च तत् वासश्च) जणहेव- सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं सितिवाससस्तनुम् - शिशु० १४६ । धोजुं वस्त्र, अजुं वस्त्र.
सितिवार पुं. (सितिं चेततां वृणोति, वृ+अण्) खेड भतनुं शा- मुनिषण्णक (त्रि.) आजा वस्त्रवानुं, ધોળા વસ્ત્રવાળું.
सितोदर पुं. (सितं उदरं यस्य) हुने २. सितोपल पुं. (सितः उपलः) २इटिङ, धोजो पथ्थर (न. सितं च तत् उपलं च) जडी-थोड
For Private & Personal Use Only
www.jainelibrary.org