Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२११० शब्दरत्नमहोदधिः।
[सिप्रा-सीधुपुष्पी सिप्रा स्त्री. (सप+रक्-पृषो० स्त्रियां टाप) यिनी | सीक् (भ्वा. आ. स. वेट-सीकते) सीयj, ७iaj.
५.से. वरती में नही- सिंप्रातरङ्गानिलकम्पितासु (चु. उभ. स. सेट-सीकयति-ते/भ्वा. प. स. सेटविहर्तुमुद्यानपरम्परासु-रघु० ६।३५ । मेस..
सीकति) स्पर्श ३२वी, सवंताव.२वी, सलिए सिम् षिम् धातु (मो.
___थ. सिम त्रि. (सि+मन्-किच्च) सद, मधु, सघj.. | सीकर पुं. (सीक्यते सिच्यतेऽनेन, सीक्+अरन्) ४५.४५1, सिम्बा स्त्री. (शाम्यति वृद्धिरनया, शम्+अच्+टाप् । ___uslit wil. -स नर्मदारोधसि सीकरा,मरुद्धिरानपृषो०) शा.
तितनक्तयाले-रघु० ५।४२। सिम्बि, सिम्बी स्त्री. (शाम्यति वृद्धिरनया, शम्+अच्+इन् ।
सीता स्री. (सि+त-पृषो. दीर्घः टाप्) त२म मनी पृषो०/शम्+ अवऽ+इन्+ ङोप्) नसी नामे सुगन्धी
२५, उसी भूमि- वृषेव सीतां तदवग्रहक्षताम्द्रव्य.
कुमा० ५।६१ 815२%ानी पुत्री सीता, मद्रावvisi सिम्बिजा स्त्री. (सिम्बेर्जायते, जन्+ड+टाप) Uni
આવેલી ગંગા નદી દુગદિવી, પાર્વતી, લક્ષ્મીદેવી, થતું ધાન્ય, કઠોળ ધાન્ય. सिर पुं. (सि+रक्) पीपरीभूस, हाउt.
દારૂ, ધાન્યની અધિષ્ઠાયક દેવી. सिरा स्री. (सिनोतीति, षिञ्-बन्धने+रक्+टाप्) नी,
सीतापति, सीतायाःपति पुं. (सीतायाः पतिः/सीतायाः २२, नस, मे तनुं ४ात्र.
पतिः अलुक् समा. 'सीतायाःपतये नमः' पुराणम्) सिल्लकी, सिह्रकी, सिहभूमि स्त्री. (सि+क्विप, .
દશરથ પુત્ર શ્રી રામચંદ્ર. लक्+अच् गौरा० ङीष् कर्म०/सिहलक +स्त्रियां | सातीनक पुं. सतीलक २० हुमा. जाति० ङीष/सिहलस्य गन्धद्रव्यस्य भूमिः) में सीत्करण न. (सीत्+कृ+भावे ल्युट्) नीये. प्रमाए.
वनस्पति-नेहाथी माय . मी सल्लकी। सीत्कार पुं., सीत्कृत (सीत्+कृ+ भावे घञ्/सीत्+ सिव् (दिवा० पर० -सिव्यति, स्यूत) सीaj, २३ ४२j, ___ कृ+ भावे क्त) स्नेहनी श६, प्रेमन. ५०६, भैथुन
2ist enal- मनोभवः सीव्यति दुर्यशपटौ- । સમયે સ્ત્રીનો શબ્દ, ટાઢ પડવાથી મનુષ્યના મુખમાંથી ने० १८०। भगव, मेहु ४२ -स हि स्नेहात्म- 11.50 ५७तो सस्पष्ट श६- सीत्कारं शिक्षति कतन्तुरन्तमर्माणि सीव्यति-उत्तर० ५।१७। अनु+सिव् व्रणयत्यधरं सनोति सोमाञ्चम्' - विदग्धमुखमण्डने. - अनुसीव्यति- भजीने 3.
सीत्य त्रि. (सीतामर्हति, सीता+यत्/न. सीतया लागुलसिवर पुं. (सि+क्वरप्) थी.
पद्धत्या निवृत्तं, यत्) थी .34 योग्य अंतर सिवरी स्त्री. (सिवर+स्त्रियां जाति० डीए) 20. वगैरे. (न.) धान्य, सना. सिसाधयिषा (साधयितुमिच्छा-साध्+ सन्+अ+टाप्, | सीद्य (न.) माणस, शिथिलता, सुस्ती.
धातोद्वित्वम) संपन्न. ४२वानी ६२७, स्थापन ४२वानी | सीध पं. (सिध+उ-पृषो.) महि२०-६८३, शबीन. ६३, ઇચ્છા, સિદ્ધ કરવાની ઇચ્છા, પ્રદર્શિત કરવાની ઇચ્છા.
नो. ॥३. -स्फुरदधरसीधवे तव वदनचन्द्रमा सिसृक्षत् त्रि. (स्रष्टुं इच्छतोति, सृज+सन्+शतृ) स२४वा
रोचयति लोचनचकोरम्-गीत० १०। तुं, छोडी भूका २७तुं.
सीधुगन्ध पुं. (सोधोरिव गन्धोऽस्य वा न इत् समा.) सिसृक्षा स्त्री. (स्रष्टुं इच्छा, सृज्+सन्+अ+टाप्)
बोबसरीन जाउ, ३नी गन्ध. સરજવાની ઇચ્છા, છોડી મૂકવાની ઇચ્છા.
सीधुप, सीधुपायिन् त्रि. (सीधुरिव पाति, पा+क। सिसृक्षु पुं. (स्रष्टुं इच्छुः सृज्+ सन्+उ) स२४वा
सीधु+पा+णिनि) ८३ पाना२. ઇચ્છનાર, છોડી મૂકવા ઇચ્છનાર. सिहुण्ड पुं. (सां +कि=सिः छेदः तं हुण्डते
सीधुपुष्प पुं. (सोधुगन्धयुक्तं पुष्पमस्य) ४६०५, सि+हुण्ड+अण्) मे तनु काउ-थोर्नु उ.
| मोबसरीन, . सिह, सिहक पं. (स्निह+लक-पृषो०/सिहल+स्वार्थे । सीधुपुष्पी स्त्री. (सीधुगन्धयुक्तं पुष्पमस्याः) धावडीन कन्) सामान, गुग्गुस.
3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562