Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२१०८
सिद्धारि पुं. (सिद्धानामरिः) तंत्रशास्त्र प्रसिद्ध खेड मंत्रसुसिद्धोऽर्हपात् सिद्धारिर्हन्ति बान्धवान् - तन्त्रसारः । सिद्धार्थ, सिद्धार्थक पुं. सिद्धः अर्थो यस्मात्/सिद्धः अर्थो यस्मात् कप्) अर्थसिद्ध भेनाथी थाय ते, ધોળો સરસવ, કટી વૃક્ષ, શાક્યસિંહ, જૈન તીર્થંકર महावीरस्वामीना पिता (त्रि. सिद्धः अर्थो यस्य) સિદ્ધ અર્થવાળું, સિદ્ધ પ્રયોજનવાળું, પ્રસિદ્ધ અર્થવાળું. सिद्धार्था स्त्री. (सिद्ध: अर्थो यस्याः) थोथा वैनतीर्थ५२नी
माता.
शब्दरत्नमहोदधिः ।
सिद्धि स्त्री. (सिध् + भावे क्तिन्) दुर्गा, ऋद्धि नाभे औषधि, ते नामनी खेड योग, अंतर्धान थवु, अदृश्य थवा३य सिद्धि, सिद्धि, समाप्ति कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति मनु० १२ । ११ । परिपूर्णता - क्रियासिद्धिः सत्त्व भवति महतां नोपकरणे - सुभा० खाजाही, रांधवु, तैयार रसोई, अशिमा अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता । वगेरे आठ प्रकारनुं खैश्वर्य, ते समाधावुपसर्गाव्युत्थाने सिद्धयः ' -पातञ्जलसूत्रम् । वृद्धि, अभ्युध्य, यढती भुक्ति, मोक्ष, संपत्ति, बुद्धि, साध्य वानइये निश्चय, सांध्यमां उडेल जहाहिङ सिद्धिहेतु- 'ऊहादिभिः सिद्धिः ' -सांख्यसूत्रम् । लेह, पाहुआ-पावडी, ते नामनी दृक्षनी खेड अन्या वि४य, इत्तेह, छत, शुद्धि, पवित्रता, ज्ञान, ४२४मांथी भुक्त थयुं. सिद्धिद, सिद्धिदातृ पुं. (सिद्धिं ददाति दा+क / सिद्धि
ददाति दा+तृच्) अटु भैरव (त्रि.) सिद्धि खापनार. सिद्धिली स्त्री. (सिद्धिं लाति, ला+क + ङीष्) खेड જાતની નાની લાકડી.
सिद्धियोग पुं. (सिद्धेर्योगो यत्र ) ते नामनो खेड જ્યોતિષશાસ્ત્રમાં પ્રસિદ્ધ યોગ, શુભ યોગ. सिद्धिस्थान न. ( सिद्धेः स्थानम्) ते नाभे खेड तीर्थ. सिद्धेश्वरी स्त्री. (सिद्धा चासौ ईश्वरी च) ते नामे खेड हेवी.
सिद्धौघ पुं. (सिद्धानां ओघः) तंत्रशास्त्रोत तारा દેવીના પૂજનને અંતે પૂજ્ય એક ગુરુ. सिध् विध् धातु लुख. (साधयति, सेधयति पूरुं धनुं -यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ? हितो० ।। - उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथेः- हितो० । सहजता मेणववी- सिध्यन्ति कर्मसु महत्स्वपि
Jain Education International
[सिद्धारि सिन्दूर
यन्नियोद्यां-शिशु० ७।४। सिद्ध थयुं, प्रभाशित ययुं. -यदि वचनमात्रेणैवाधिपत्यं सिद्धयति हितो० । सइ थ - शरीरमात्राऽपि च ते न प्रसिद्धयेदकर्मणः । भग० -३८ । प्रसन्न थवं ते जप्येनैव तु प्रसिद्धये ब्राह्मणो नात्र संशयः मनु० २।८७ । सिध्म न. ( सिध्+ मन- किच्च) किलासरोग.
खेड भतनो रोग
सिध्मल त्रि. ( सिध्मन् + अस्त्यर्थे लच्) सिध्भ नामना रोगवाणूं.
सिध्मला स्त्री. (सिध्म + लच्+टाप्) भीहु यढावेल माछसुं. सिध्मवत् त्रि. ( सिध्मन् + मतुप् मस्य वः) खेड भतना रोगवाणुं.
सिध्य पुं. (सिध्यन्त्यस्मिन् अर्थाः इति, सिध् +क्यप्) પુષ્ય નક્ષત્ર.
सिध त्रि. सिध्रक पुं सिध्रका स्त्री. (सिध्+रक् सिध्र + स्वार्थे कप् सिध्र + कन्+टाप्) सन, सारं. (पुं.) खेड भतनुं आउ सिध्रकावण न. ( सिध्रकप्रधाने वनम् णत्वं दीर्घश्च) ते નામે દેવોનો બગીચો.
सिन पुं. (सिनोति बध्नाति आत्मानम्, षिञ् + उणानक्) ग्रास, अजियो.
सिनी स्त्री. (सकन + ङीप् तस्य नश्च) घोणा रंगनी स्त्री, धोजी स्त्री.
सिनीवाली स्त्री. (सिनी शुक्ला वाला चन्द्रकला अस्याम्
यद्वा सिन्या शुक्लया चन्द्रकलया वल्यते मिश्रयते, बल्- मिश्रणे + घञ् + ङीष्) यौहश युक्त समासया पूर्वमवास्याः सा सिनीवाली योत्तरा सा कुहूःऐ० ब्रा० । - या सा दुष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः- अमर० । हुर्गा हेवी.
सिन्दु, सिन्दुक, सिन्दुवार, सिन्धुक पुं. ( स्यन्दते
स्यनद् + उ सम्प्रसारणञ्च पृषो. / सिन्दु + स्वार्थे कप्/ सिन्दुं गजमदं वारयति, तिक्तत्वात्-वृ+ अण्/ सिन्धुरेव, सिन्धु + स्वार्थे क (न. सिन्दु + वृ + अण्) નગોડનું ઝાડ. નગોડનું ફૂલ. सिन्दूर न. ( स्यन्दते इति स्यन्द् + ऊरन् संप्रसारणं च ) सिन्दूर, ते नामे बाल रंगनुं यूर्श स्वयं सिन्दूरेण द्विपरणमुदा मुदित इव-गीत० ११ । - सिन्दूरमुष्णं बीसर्पं कुष्टकण्डुविषापहम् । भग्नसंधानजननं व्रणशोधनरोपणम्' - भावप्रकाशे (पुं. स्यन्दते, स्यन्द् + उरत् संप्रसारणञ्च ) खेड भतनुं आउ.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562