Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
२१२६ शब्दरत्नमहोदधिः।
[सुरणदी-सुरभि सुरणदी, सुरतरङ्गिणी, सुरदीर्घिका, सुरधुनी, सुरनदी, | सुरधनुष् न. (सुरस्य धनुः) छन्द्र धनुष- सुरधनुरिदं
सुरनिम्नगा, सुरवापी, सुरसरित्, सुरापगा स्त्री. दूराकृष्टं न नाम शरासनम्-विक्रम० ४।१। (सुराणां नदी/तरङ्गा सन्त्यस्यां, सुराणां तरङ्गिणी/ सुरधूप पुं. (सुरप्रियो धूपः) २७. सुराणां दीर्घिकेव/सुराणां धुनी/सुराणां नदी/सुराणां | सुरनगरी, सुरपुर् स्री. (सुराणां नगरी/सुराणां पू:) निम्नगा/सुराणां वापी/सुराणां सरित्/सुराणामापगा) हवानी अमरावती नगरी. of नही- सुरसरिदिव तेजो वह्निनिष्ठयुतमैशम्- सुरनन्दा (स्त्री.) ते नमानी से नही.. रघु० २७५।
सुरनाग पुं. (सुराणां नागः) भैरावत. &tथी. सुरत न. (सु+रम्-भावे क्त) स्त्रीपुरुष समागम | सुरनाल पुं. (सुरप्रियं नालमस्य) विनर वृक्ष.
३५. 81.31-मैथुन- 'कलाशेषश्चन्द्रः सुरतमृदिता बाललल- सुरनिर्गन्ध न. (सुरेषु निर्गन्धम्) पत्रक २६ (भो.. नास्तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः-' सुरपति पुं. (सुराणां पतिः) ईन्द्र. -सुरपतिमपि श्वा भर्तृहरिः । (त्रि. सु+रम्+कर्तरि क्त) अत्यन्त | ___ पार्श्वस्थं विलोक्य न शङ्कते । न हि गणयति क्षुद्रो भासत, अत्यन्त २भेस- सुरतमृदिता बालवनिता- __जन्तुः परिग्रहफल्गुताम्' भर्तृहरिः । भर्तृ० २।४४। भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरपथ पुं. (सुराणां पन्थाः इव गत्या धारकत्वात् अच्
सुरतप्रदीपाः-कुमा० १।१०। घj ४ भायाj. समा.) मा . सुरतरु, सुरदारु, सुरद्रुम, सुरपादप, सुरभिदारु, सुरपर्ण न. (सुरप्रियं पर्णमस्य) में तनी सुगंधी
सुरभूरुह, सुरवृक्ष पुं. (सुराणां तरुः/सुराणां दारुः। औषधि. सुरप्रियः द्रुमः/सुराणां पादपः/सुरभि दारु यस्य/ सुरपणिक पुं., सुरपणिका स्री. (सुरप्रियं पर्णमस्त्यस्य सुरप्रियो भूरुहः/सुरप्रियो वृक्षः) वि.६८२, ४८यवृक्ष, ठन्/सुरप्रियं पर्णमस्त्यस्य ठन्+टाप्) सुरमुत्रा वृक्ष. દેવનેલ વૃક્ષ.
सुरपी स्त्री. (सुरपर्ण+स्त्रियां ङीप्) ५वा. वृ६६. सुरतताली स्त्री. (सुरतं तालयति, तल्+णिच्+अण् सुरपादप पुं. (सुराणां पादपः) १५४८२, ४८५वृक्षगौरा. डीए) द्ती, 6५२नी भर.
वेत्रकीचकवेणुनां गुल्मानि सुरपादपान् -भाग० सुरता स्त्री. (सुरस्य भावः तल्+टाप्) हेवोनो समूह, ८।५।१७। हैव५j- भवनं पश्य वारुण्यं यदेतत् सर्वकाञ्चनम् । सुरपुर, सुरपुरी स्त्री. (सुराणां पूः/सुराणां पुरी) हेवानी यत् प्राप्य सुरतां प्राप्ता सुरा सुरपतेः सखे-महा० અમરાવતી નગરી. ५।९८।१४ । अत्यन्त आसत. अवी स्त्री, घ0 ४ | सुरप्रिय पुं. (सुराणां प्रियः) भाथियान आ3, पृस्पति, २०. स्त्री.
Sन्द्र. (त्रि.) हेवन प्रिय. सुरताङ्ग पुं. (सुरतस्य अङ्गमत्र) सुरपुत्रा वृक्ष. सुरप्रिया स्त्री. (सुराणां प्रिया) 05, सोनश ४०. सुरतोषक पुं. (सुरस्य तोषक:) अस्तुम भलि. सुरभि न. (सुष्ठु रभतेऽनेन, सु+र+इन्) सोनु, सुरतोषक त्रि. (सुरं तोषयति, तोष्+ण्वुल) देवाने । __, (पुं. सु+र+इन्) स२. गन्ध- ‘स सुरभि સંતોષ ઉપજાવનાર, દેવોને પ્રસન્ન કરનાર.
सुरभि सुमनोभरैः' -शिशु० । -निवर्त्य राजा दयितां सुरथ पुं. (सुष्ठु रथो यस्य) ते. नामे यंद्रवंशी में दयालुस्तां सौरभेयीकं सुरभिर्यशोभिः । पयोधरीभूतचतुः
21. त्रि. (सुष्ठु रथो यस्य) सुं६२. २थवाणु. समुद्रां जुगोप गोरूपधरामिवोर्वीम्-रघु० २।२। (स्री. सुरदुन्दुभि पुं. (सुराणां दुन्दुभिः) हेवानुं ना. सु+ रभऽ +इन्) सी . वृक्ष, २४८ वनस्पति, ते सुरदुन्दुभी स्त्री. (सुराणां दुन्दुभिरिव लादकत्वात्) नामे मे. भातृl, onय, मधेनु गाय- सुतां तदीयां तुस.सी..
सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः सुरद्विष् पुं. (सुरान् द्वेष्टि, द्विष्+क्विप्) ५.४२, ४ानी प्रीता कामदुधा हि सा- रघु० १८१। मु२॥ नामे द्वष. १२२, ४वानी शत्रु- प्रणिपत्य सुरास्तस्मै शमयित्रे એક ગન્ધદ્રવ્ય, તુલસી, પૂર્વ દિશા, પૃથ્વી, ગાયોની सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्- માતા, તે નામે કશ્યપની એક પત્ની. रघु० १०।१५।
(त्रि. सु+रभ् + इन्) सा२॥ गन्धवाणु, सुगंधी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562