________________
२१२६ शब्दरत्नमहोदधिः।
[सुरणदी-सुरभि सुरणदी, सुरतरङ्गिणी, सुरदीर्घिका, सुरधुनी, सुरनदी, | सुरधनुष् न. (सुरस्य धनुः) छन्द्र धनुष- सुरधनुरिदं
सुरनिम्नगा, सुरवापी, सुरसरित्, सुरापगा स्त्री. दूराकृष्टं न नाम शरासनम्-विक्रम० ४।१। (सुराणां नदी/तरङ्गा सन्त्यस्यां, सुराणां तरङ्गिणी/ सुरधूप पुं. (सुरप्रियो धूपः) २७. सुराणां दीर्घिकेव/सुराणां धुनी/सुराणां नदी/सुराणां | सुरनगरी, सुरपुर् स्री. (सुराणां नगरी/सुराणां पू:) निम्नगा/सुराणां वापी/सुराणां सरित्/सुराणामापगा) हवानी अमरावती नगरी. of नही- सुरसरिदिव तेजो वह्निनिष्ठयुतमैशम्- सुरनन्दा (स्त्री.) ते नमानी से नही.. रघु० २७५।
सुरनाग पुं. (सुराणां नागः) भैरावत. &tथी. सुरत न. (सु+रम्-भावे क्त) स्त्रीपुरुष समागम | सुरनाल पुं. (सुरप्रियं नालमस्य) विनर वृक्ष.
३५. 81.31-मैथुन- 'कलाशेषश्चन्द्रः सुरतमृदिता बाललल- सुरनिर्गन्ध न. (सुरेषु निर्गन्धम्) पत्रक २६ (भो.. नास्तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः-' सुरपति पुं. (सुराणां पतिः) ईन्द्र. -सुरपतिमपि श्वा भर्तृहरिः । (त्रि. सु+रम्+कर्तरि क्त) अत्यन्त | ___ पार्श्वस्थं विलोक्य न शङ्कते । न हि गणयति क्षुद्रो भासत, अत्यन्त २भेस- सुरतमृदिता बालवनिता- __जन्तुः परिग्रहफल्गुताम्' भर्तृहरिः । भर्तृ० २।४४। भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरपथ पुं. (सुराणां पन्थाः इव गत्या धारकत्वात् अच्
सुरतप्रदीपाः-कुमा० १।१०। घj ४ भायाj. समा.) मा . सुरतरु, सुरदारु, सुरद्रुम, सुरपादप, सुरभिदारु, सुरपर्ण न. (सुरप्रियं पर्णमस्य) में तनी सुगंधी
सुरभूरुह, सुरवृक्ष पुं. (सुराणां तरुः/सुराणां दारुः। औषधि. सुरप्रियः द्रुमः/सुराणां पादपः/सुरभि दारु यस्य/ सुरपणिक पुं., सुरपणिका स्री. (सुरप्रियं पर्णमस्त्यस्य सुरप्रियो भूरुहः/सुरप्रियो वृक्षः) वि.६८२, ४८यवृक्ष, ठन्/सुरप्रियं पर्णमस्त्यस्य ठन्+टाप्) सुरमुत्रा वृक्ष. દેવનેલ વૃક્ષ.
सुरपी स्त्री. (सुरपर्ण+स्त्रियां ङीप्) ५वा. वृ६६. सुरतताली स्त्री. (सुरतं तालयति, तल्+णिच्+अण् सुरपादप पुं. (सुराणां पादपः) १५४८२, ४८५वृक्षगौरा. डीए) द्ती, 6५२नी भर.
वेत्रकीचकवेणुनां गुल्मानि सुरपादपान् -भाग० सुरता स्त्री. (सुरस्य भावः तल्+टाप्) हेवोनो समूह, ८।५।१७। हैव५j- भवनं पश्य वारुण्यं यदेतत् सर्वकाञ्चनम् । सुरपुर, सुरपुरी स्त्री. (सुराणां पूः/सुराणां पुरी) हेवानी यत् प्राप्य सुरतां प्राप्ता सुरा सुरपतेः सखे-महा० અમરાવતી નગરી. ५।९८।१४ । अत्यन्त आसत. अवी स्त्री, घ0 ४ | सुरप्रिय पुं. (सुराणां प्रियः) भाथियान आ3, पृस्पति, २०. स्त्री.
Sन्द्र. (त्रि.) हेवन प्रिय. सुरताङ्ग पुं. (सुरतस्य अङ्गमत्र) सुरपुत्रा वृक्ष. सुरप्रिया स्त्री. (सुराणां प्रिया) 05, सोनश ४०. सुरतोषक पुं. (सुरस्य तोषक:) अस्तुम भलि. सुरभि न. (सुष्ठु रभतेऽनेन, सु+र+इन्) सोनु, सुरतोषक त्रि. (सुरं तोषयति, तोष्+ण्वुल) देवाने । __, (पुं. सु+र+इन्) स२. गन्ध- ‘स सुरभि સંતોષ ઉપજાવનાર, દેવોને પ્રસન્ન કરનાર.
सुरभि सुमनोभरैः' -शिशु० । -निवर्त्य राजा दयितां सुरथ पुं. (सुष्ठु रथो यस्य) ते. नामे यंद्रवंशी में दयालुस्तां सौरभेयीकं सुरभिर्यशोभिः । पयोधरीभूतचतुः
21. त्रि. (सुष्ठु रथो यस्य) सुं६२. २थवाणु. समुद्रां जुगोप गोरूपधरामिवोर्वीम्-रघु० २।२। (स्री. सुरदुन्दुभि पुं. (सुराणां दुन्दुभिः) हेवानुं ना. सु+ रभऽ +इन्) सी . वृक्ष, २४८ वनस्पति, ते सुरदुन्दुभी स्त्री. (सुराणां दुन्दुभिरिव लादकत्वात्) नामे मे. भातृl, onय, मधेनु गाय- सुतां तदीयां तुस.सी..
सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः सुरद्विष् पुं. (सुरान् द्वेष्टि, द्विष्+क्विप्) ५.४२, ४ानी प्रीता कामदुधा हि सा- रघु० १८१। मु२॥ नामे द्वष. १२२, ४वानी शत्रु- प्रणिपत्य सुरास्तस्मै शमयित्रे એક ગન્ધદ્રવ્ય, તુલસી, પૂર્વ દિશા, પૃથ્વી, ગાયોની सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्- માતા, તે નામે કશ્યપની એક પત્ની. रघु० १०।१५।
(त्रि. सु+रभ् + इन्) सा२॥ गन्धवाणु, सुगंधी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org