Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 503
________________ २१३८ सूर्येन्दुसंगम पुं. (सूर्येण सह इन्दोः सङ्गम एकराश्यवस्थानरूपमेलनं यत्र) अमावास्या, सूर्य अने चंद्रनी भेजाय. । प्र+ सूर्योढ पुं. (सूर्य्य ऊढोऽस्तगतो यत्र ) सूर्यनी अस्ताण, સૂર્યના અસ્તકાળે આવેલ અતિથિ. सृ (चु. उभ. सक. सेट् सारयति - ते ) ४, स्थिति ४२वी. (भ्वा. प. स. अनिट् सरति, जुहो. पर. स. सेट्-ससर्त्ति) सरवु, जसवं, मृगाः प्रदक्षिणं सस्रुःभट्टि० १४।१४। ४वुं, पासे ४, पहींय. निष्पाद्य हरयः सेतं प्रतीताः सस्रुरर्णवम्-राम० सृ= प्रसरति - प्रसर, ईसावु, उत्पन्न थवुं व्यापक, घस, खागण धुं, वहेवु, विस्तार पामवो, प्रयार पाभवी, लोहिताद्या महानद्यः प्रसनुस्तत्र चासकृत्महा० | सत्तावना थयुं तत्पर थयुं प्रति + सृप्रतिसरति -पाछा भ्युं, सामा थयुं, डुमलो उरखो, वि+सृ-विसरति ईसा, विस्तार पामवो; सम्+सृसंसरति -उत्पन्न थयुं, उन्मवु, पामवु, परि+सृपरिसरति -यारे तर वडेवु, यो जादु इवु, व्याप, ईला, निस् + सृ निस्सरति -नीडजवु- बाणे: स्वकार्मुकनिःसृतैः राम० । यो हेमकुम्भस्तर्नानिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः - रघु० २।३६ । अहार धुं यास्या वु, वहेवु. आसपास इर्खु, उप + सृउपसति -पासे, मजवु, मुसाअत लेवी, कैलासनाथमुपसृत्य निवर्तमाना- विक्रम ० १ । ३ । यास्या अभि+सृ- अभिसरति -त२३ धुं पासे वु, सामे ४, सुन्दरीरभिससार - का० ५८ । वल्लभानभिसिसारयिषूणाम् - शिशु० १०।२० । यदपसरति मेषः कारणं तत् प्रहर्तुम् पञ्च० ३।४३। तुमसो वो, यढाई रवी, संडेत स्थाने धुं, अनु + सृ अनुसरति अनुसरवु, पाछण धुं. अप + सृ- अपसरति -जसवं, पासे धुं, पाछा इ. (क्र्यादि० पर. - सृणाति ) भारी नाज, घा ४२वी. આઘાત પહોંચાડવો. सृक पुं. (सृ+कक्) रात्रि विडाशी उमज, हरडोई भज, जाए. सृकण्डु पुं. (सृ+क्विप् पृषो. सृ चासो कण्डुश्च) ज२४नो रोग. शब्दरत्नमहोदधिः । सृकाल, सृगाल पुं. (सृ+कालन् कस्य नेत्वम् / सृ+गालन् गस्य त्वम्) शियाण. Jain Education International [सूर्येन्दुसंगम-सृप् सृकाली, सृगाली स्त्री. (सृकाल - सृगाल स्त्रियां जाति. ङीष् ) शियाणवी. सृक्क, सृक्कन्, सृक्किन् न, सृक्किणी स्त्री. (सृज् + कन्कनिन् वा कस्य नेत्वम् / सृज् + क्वनिप् कस्य नेत्वम्/ सृज् + क्वनिप् पृषो. ङीप् / (न. सृज् + क्वनिप् पृषो.) होडना छेडानो भाग-गलोई. सृग पुं. (सृ + गक्-गस्य नेत्वम्) 'भिन्दिपाल' नामे अस्त्र. सृगाल पुं. (सृ + गालन् मस्य नेत्वम् ) शियाण ते नाभे खेड हैत्य सृज् (दिवा. आ. स. अनिट् सृज्यते) त्याग ४२वो, तवु, समवु. ( तुदा. प. स. अनिट् सृजति.) समवु, पेहा डवु छोड़वु. सृजकाक्षार पुं. (सृजति वर्चस्वित्वं सृज् +क ततः स्वार्थे क, सृजका चासौ क्षारश्च) सालजार. सृणि पुं. (सृ+निक्) शत्रु, दुश्मन. (स्त्री. सृ+निक्/ सृ + निक् + वा ङीप) अंङ्कुश - मदान्धकरिणां दर्पोपशान्त्यै सृणिः - हितो० २।१६५ । सृणिका, सृणीका स्त्री. (सृणि+कन्+टाप् / सृणि+ ईकन्+टाप्) साज. सृत सृति त्रि. (सृ + कर्मणि क्त) गयेसुं, सरडेल, जसेल. स्त्री. ( स् + भावे क्तिन्) सरवु, जसवु, वु, भार्ग, रस्तो- नैते सृतिं पार्थ ! जानन् योगी मुह्यति कश्चन भग० ८।२७ । सृन्वन् पुं. (सृ + क्वनिप् तनागमश्च ) प्रभपति, विसर्प, वृद्धि, वधवु. सृत्वर त्रि. (सृ + क्वरप् तनागमश्च) सरनार, जसनार, ४नार. सृदर पुं. ( सृ + अरक् दुक् च ) साप. सृदरी स्त्री. ( सृदर + स्त्रियां जाति ङीष्) सायला. सृदाकु पुं. (सृ+काक्-दुक् च ) वायु, अग्नि, %, चित्रानुं आउ, 'प्रतिसूर्यक' शब्द दुखो, मृग, २, (स्त्री.) नही. सृप् (भ्वा. पर. स. अनिट् सर्पति) भवु, पेटे यासवु ( अनु + सृप् अनुसर्पति) पासे ४ गिरिमन्वसृपद् रामः भट्टि० ६।२७। (अप+सृप्-अपसर्पति) यास्या वु, जसवु, यक्ति थ, भेवु, पाछा पडवुं त्वरितमनेन तरूगहतेनापसर्पत- उत्तर० ४। (वि + सृप्विसर्पति) आम तेम छोउवुं यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया रघु० ११ ।२९ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562