________________
२१३८
सूर्येन्दुसंगम पुं. (सूर्येण सह इन्दोः सङ्गम एकराश्यवस्थानरूपमेलनं यत्र) अमावास्या, सूर्य अने चंद्रनी भेजाय.
। प्र+
सूर्योढ पुं. (सूर्य्य ऊढोऽस्तगतो यत्र ) सूर्यनी अस्ताण, સૂર્યના અસ્તકાળે આવેલ અતિથિ. सृ (चु. उभ. सक. सेट् सारयति - ते ) ४, स्थिति ४२वी. (भ्वा. प. स. अनिट् सरति, जुहो. पर. स. सेट्-ससर्त्ति) सरवु, जसवं, मृगाः प्रदक्षिणं सस्रुःभट्टि० १४।१४। ४वुं, पासे ४, पहींय. निष्पाद्य हरयः सेतं प्रतीताः सस्रुरर्णवम्-राम० सृ= प्रसरति - प्रसर, ईसावु, उत्पन्न थवुं व्यापक, घस, खागण धुं, वहेवु, विस्तार पामवो, प्रयार पाभवी, लोहिताद्या महानद्यः प्रसनुस्तत्र चासकृत्महा० | सत्तावना थयुं तत्पर थयुं प्रति + सृप्रतिसरति -पाछा भ्युं, सामा थयुं, डुमलो उरखो, वि+सृ-विसरति ईसा, विस्तार पामवो; सम्+सृसंसरति -उत्पन्न थयुं, उन्मवु, पामवु, परि+सृपरिसरति -यारे तर वडेवु, यो जादु इवु, व्याप, ईला, निस् + सृ निस्सरति -नीडजवु- बाणे: स्वकार्मुकनिःसृतैः राम० । यो हेमकुम्भस्तर्नानिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः - रघु० २।३६ । अहार धुं यास्या वु, वहेवु. आसपास इर्खु, उप + सृउपसति -पासे, मजवु, मुसाअत लेवी, कैलासनाथमुपसृत्य निवर्तमाना- विक्रम ० १ । ३ । यास्या
अभि+सृ- अभिसरति -त२३ धुं पासे वु, सामे ४, सुन्दरीरभिससार - का० ५८ । वल्लभानभिसिसारयिषूणाम् - शिशु० १०।२० । यदपसरति मेषः कारणं तत् प्रहर्तुम् पञ्च० ३।४३। तुमसो वो, यढाई रवी, संडेत स्थाने धुं, अनु + सृ अनुसरति अनुसरवु, पाछण धुं. अप + सृ- अपसरति -जसवं, पासे धुं, पाछा इ. (क्र्यादि० पर. - सृणाति ) भारी नाज, घा ४२वी. આઘાત પહોંચાડવો.
सृक पुं. (सृ+कक्) रात्रि विडाशी उमज, हरडोई भज, जाए.
सृकण्डु पुं. (सृ+क्विप् पृषो. सृ चासो कण्डुश्च) ज२४नो रोग.
शब्दरत्नमहोदधिः ।
सृकाल, सृगाल पुं. (सृ+कालन् कस्य नेत्वम् / सृ+गालन् गस्य त्वम्) शियाण.
Jain Education International
[सूर्येन्दुसंगम-सृप्
सृकाली, सृगाली स्त्री. (सृकाल - सृगाल स्त्रियां जाति. ङीष् ) शियाणवी.
सृक्क, सृक्कन्, सृक्किन् न, सृक्किणी स्त्री. (सृज् + कन्कनिन् वा कस्य नेत्वम् / सृज् + क्वनिप् कस्य नेत्वम्/ सृज् + क्वनिप् पृषो. ङीप् / (न. सृज् + क्वनिप् पृषो.) होडना छेडानो भाग-गलोई.
सृग पुं. (सृ + गक्-गस्य नेत्वम्) 'भिन्दिपाल' नामे अस्त्र. सृगाल पुं. (सृ + गालन् मस्य नेत्वम् ) शियाण ते नाभे खेड हैत्य
सृज् (दिवा. आ. स. अनिट् सृज्यते) त्याग ४२वो, तवु, समवु. ( तुदा. प. स. अनिट् सृजति.) समवु, पेहा डवु छोड़वु. सृजकाक्षार पुं. (सृजति वर्चस्वित्वं सृज् +क ततः
स्वार्थे क, सृजका चासौ क्षारश्च) सालजार. सृणि पुं. (सृ+निक्) शत्रु, दुश्मन. (स्त्री. सृ+निक्/
सृ + निक् + वा ङीप) अंङ्कुश - मदान्धकरिणां दर्पोपशान्त्यै सृणिः - हितो० २।१६५ । सृणिका, सृणीका स्त्री. (सृणि+कन्+टाप् / सृणि+ ईकन्+टाप्) साज. सृत
सृति
त्रि. (सृ + कर्मणि क्त) गयेसुं, सरडेल, जसेल. स्त्री. ( स् + भावे क्तिन्) सरवु, जसवु, वु, भार्ग, रस्तो- नैते सृतिं पार्थ ! जानन् योगी मुह्यति
कश्चन भग० ८।२७ ।
सृन्वन् पुं. (सृ + क्वनिप् तनागमश्च ) प्रभपति, विसर्प, वृद्धि, वधवु.
सृत्वर त्रि. (सृ + क्वरप् तनागमश्च) सरनार, जसनार,
४नार.
सृदर पुं. ( सृ + अरक् दुक् च ) साप. सृदरी स्त्री. ( सृदर + स्त्रियां जाति ङीष्) सायला. सृदाकु पुं. (सृ+काक्-दुक् च ) वायु, अग्नि, %, चित्रानुं आउ, 'प्रतिसूर्यक' शब्द दुखो, मृग, २, (स्त्री.) नही.
सृप् (भ्वा. पर. स. अनिट् सर्पति) भवु, पेटे यासवु ( अनु + सृप् अनुसर्पति) पासे ४ गिरिमन्वसृपद् रामः भट्टि० ६।२७। (अप+सृप्-अपसर्पति) यास्या वु, जसवु, यक्ति थ, भेवु, पाछा पडवुं त्वरितमनेन तरूगहतेनापसर्पत- उत्तर० ४। (वि + सृप्विसर्पति) आम तेम छोउवुं यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया रघु० ११ ।२९ ।
For Private & Personal Use Only
www.jainelibrary.org