________________
सृपाट-सेनाचर] शब्दरत्नमहोदधिः।
२१३९ इसा- मनोरागस्तीव्र विषमिव विसर्पत्यविरतम्-मा० । सेकिम न. (सेकेन निर्वृत्तम्, सेक+वा डिम) भूगो. २।१। घस, डूय ४२वी, 4.3 छूटा थj, aug, | सेक्तृ पुं. सेचक त्रि. (सिञ्चति रेतः, सिच्+तृच्) होउ, (सम्+सृप-संसर्पति) स२४j -संसर्पत्या सपदि | पति, घी, स्वामी, भेघ, भोथ. (त्रि. सिच्+तृच्/ भवतः स्रोतसि छाययासौ-मेघ० ५१। वो, इसाg, | सिच्+ कर्मणि ण्वुल्) सीय-२, ७i2-२, भानु याबj, A२, (उद्+सृप्-उत्सर्पति) ये यढj; रना२. qug, भाग ४- सरित्प्रवाहस्तटमुत्ससर्प- सेचक पुं. (सिञ्चति तोयेन पृथिवीम्, सिच्+ण्वुल) रघु० ५।४६। (उप+सृप-उपसर्पति) सभी५.४, पासे मेघ, भोथ, सायना२. xj, गति ४२वी, अनुभव, सj. (परि+सृप्- |
सेचन न. (सिच्+ भावे ल्युट) सीयj, sizj भानु परिसर्पति) योत२६ ४, ३j, माम तम. ३२... २, २, २, ८५... सृपाट पुं., सृपाटिका, सृपाटी स्त्री. (सृप्+काटन्/
सेचनी स्त्री. (सचेन+स्त्रियां ङोप) ५५ व३ ७i2वानु सृपाट+स्वार्थ क अत इत्त्वम्+ टाप्/सृपाट+स्त्रियां | मे. नानु पात्र, डोलयु. ङीप्) . तनु भा५, सोहीनी घा२, (स्रो.) यांय
सेटु पुं. (सिट+उन्) तरबूयनो वेदो. ५९.
सेतिका (सी.) अयोध्यान नाम- साकेत । सृप्र पुं. (सृप्+कन्) यन्द्र, ७५.२.
सेतु पुं. (सक+तुन्) पुस- वैदेहि ! पश्यामलयाद् सृभ् 'भ्' धातु मा.
विभक्तं मत्सेतुना फेनिलमम्बुराशिम्-रघु० १३१२। सृमर त्रि. (सृ=+कमरच्) ४ना२ (पुं. सृ+क्मरच्) |
५- नलिनी क्षतसेतुबन्धनो जलसंधात इवासि એક જાતનો મૃગ.
विद्रतः-कुमा० ४।६। घोरियो, १२वृक्ष. सृष्ट त्रि. (सृज+कर्मणि क्त) सरल, पहा ७३०, सेतुक पुं. (सेतुरेव, स्वार्थे क) प्रसव मंत्र, ॐt२ मंत्र __योद, 31, निश्चय ४२८., बलश५॥२८,
-मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । तस, छोउस..
स्रवत्वनोंकृतं पूर्व परस्ताच्चा विदीर्यते-कालिका० । सृष्टि स्त्री. (सृज्+ भावे क्तिन्) स२४. शा॥२; २वृक्ष.
स्यवं -कि मानसी सृष्टि-शक० ४। -या सृष्टिः । सेतुबन्ध पुं. (सेतोर्बन्धः) Hi x4 माटे श्री रामयन्द्रे स्रष्टुराधा-शकुं० ११। -सृष्टिराद्येव धातुः- मेघ० ८२।
નલ વાનર પાસે બંધાવેલો સમુદ્ર ઉપરનો પુલ, પાણીની छोउj, d°४, स्वभाव, स. २तुं. नि, ४ात,
मी, धोरियो, पुर Miat- वयोगते किं संसार, उत्पत्ति, म.
वनिताविलासो जले गते किं खलु सेतुबन्धः-सुभा० । सृष्टिकरण न. (सृष्टि+कृ+ल्युट्) स२४j. 6त्पन्न
હરકોઈ પાણીનો બન્ધ, એ નામે એક કાવ્યગ્રંથ. २j, पे६८ ४२.
सेतुभेदिन् पुं. (सेतुं भिनत्ति, भिद्+णिनि) नेपणान सृष्टिकर्तृ, सृष्टिकृत् त्रि. (सृष्टि+कृ+तृच्/सृष्टि+
काउ. __कृ+क्विप् तुक् च) स२४ना२, पंह ४२ना२, 6त्पन्न सेतुवृक्ष पं. (सेतुनामको वृक्षः) 4.२५॥ वृक्ष. ७२नार.
सेत्र न. (सि-बन्धने+ष्ट्रन्) 1. सृष्टिप्रदा स्त्री. (सृष्टि प्रददाति, प्र+दा+क+टाप्) सेधा (स्री.) u31, शेंढा. ગર્ભદાત્રીનો છોડ.
सेना स्त्री. (सह इनेत प्रभुणा वा) १२४२ सैन्य- ‘स संभ घृभ् धातु हुा.
सेनां महती कर्षन् पूर्वसागरगामिनीम्' - रघुवंशे । सृ (क्रया. प. स. सेट-सृणाति) डिंसा ४२वी..
-सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम्-रघु० १।१९। सेक् (भ्वा. आ. स. सेट-सेकते) मन ४२, ४..
તે નામે એક જિનદેવની માતા. सेक पुं. (सिच्+घञ्) सीयj, ७izj, भानु ४२. | सेनाङ्ग न. (सेनायाः अङ्गम्) डाथी-घो.31-२५-पायहनो सेकपात्र, सेका, सेचन न. (सिच्यतेऽनेन, सिच् समूह- हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ।
करणे+घञ्, सेककर्तृकं पात्रम्/सिच् करणे ष्ट्रन्। | સૈન્યનું હરકોઈ અંગ. सिच्यतेऽनेन, सिच् करणे ल्युट्) सीयवानु, पात्र, | सेनाचर पुं. (सेनायां चरति, चर्+ट) २२४ सिus,
७i2वानु, पात्र- वृक्षसेचने धारयसि मे- शकुं० १।। सैन्यने मनुस२८२. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org