________________
२१४० शब्दरत्नमहोदधिः।
[सेनानी-सेव्या सेनानी, सेनापति पुं. (सेनां देवसेनां वा नयति, । सेवक त्रि. (सीव्यति, सिव्+ण्वुल) सीवना२, सचिनार
नी+क्विप्/सेनायाः पतिः) सेनापति, १.२४२नो 431, | या४२-नी४२, हास.- आश्रितसेवया धनमिच्छद्भिः अघि ति: स्वामी- सेनानीनामहं स्कन्दः भग० सेवकः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य १०।२४।
मूढेस्तदपि हारितम्-हेतो० २।२०। सेवा ४२८२, सेनापतिता स्त्री., सेनापतित्व न. (सेनापतेर्भावः तल+ આરાધના કરનાર. टाप्-त्व) सेनापति
सेवकालु पुं. (सेवं सेविफलमिव कायति, कै+क सेवकसेनामुख न. (सेनायाः मुखम्) सैन्यनो मामा, । श्चासौ आलुश्च) 'निशाभङ्गा' वृक्ष. લશ્કરનો મોખરો (સેનાનો એક ભાગ કે મોખરો, | सेवधि पुं. (सेवं सेवनं दधाति. धा+कि) मनो , જેમાં ખાસ કરીને ત્રણ હાથી, ત્રણ રથ, નવ ઘોડા ભંડાર, કુબેરના શંખ વગેરે ભંડાર અને પંદર માણસોનું પાયદલ હોય.)
सेवन न. (सिव्-सेव् वा+ल्युट) सीaj, Hij, २.श्रय सेनारक्ष पुं. (सेनायाः रक्षः) सैन्यनु. २३२५ ४२८२- 5२वी, भोगवj -यत् करोत्येकरात्रेण वृषलीसेवनाद् પહેરેગીર એક સૈન્ય.
द्विजः-मनु० । 6५ मा ४२वी, wiuj, धन, पू४, सेफ पुं. (सिक+फ) पुरुषर्नु यिह लिंग.
म . सेमन्ती स्त्री. (सिमऽ+झि गौरा. ङीष्) स३६ गुवाजन सेवनी स्त्री. (सेव्यतेऽनया, सिव+ल्युट +ङीप्) सोय. स, सेवती.
सेवनीय त्रि. (सेव+कर्मणि अनीयर) सेवा ४२वा वाय, सेर (पुं.) तनु भा५, सेरनु, u2- पादोनगद्यानकतु- ___ मा u45, भोगवा योग्य. ___ ल्यटकैर्द्विसप्ततुल्यैः कथितोऽत्र सेरः -लीलावती। | सेवमान त्रि. (सेमऽ+वर्तमाने शानच्) सेवा ४२तुं, सेराह (पुं.) घोगो घो. .
सेवतुं, मतुं, भोगवतुं. सेराही स्त्री. (सेराह+स्त्रियां जाति. ङीष्) धोनी. धो... सेवा स्त्री. (सेव+अ+टाप्) म%j, सेवj, 64मी. सेरु त्रि. (सि-बन्धने रु) बन्धन. ४२८२, Miधन.२. કરવો, આરાધન કરવું, આશ્રય કરવો, પૂજવું, પૂજા सेल पेल्' धातु, हुमी ४, ड-मण.
४२वी, यारी ४२वी, नी४३- सेवां लाघवकारिणी ल पं. (सि+ल) तन आउ. खेमात पक्ष. कतधियः स्थाने श्ववत्तिं विदः-मद्रा० ३।१४। . सेव (भ्वा. आ. स. सेट-सेवने) सेव, सेवा ४२वी, हीनसेवा न कर्तव्या-हितो० ३।११।
मापाणी- प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं सेवावृत्ति स्त्री. (सेवायाः वृत्तिः) नो, या, सत्प. स्वामिनं सेवमानाः-मुद्रा० ४।२१। या, ऐश्वर्यादनपेत- । सेवि न. (सेव्+इन्) मे तनु, ३-७२, स३२४न. मीश्वरमयं लोकोऽर्थतः सेवते-मुद्रा० १।४। 6५मोगा सेविका (स्त्री.) मे तन ५४वान-सेव. १२वी, 6५योगमां से- किं सेव्यते सुमनसां मनसाऽपि | सेवित त्रि. (सेव्+क्त) सेवेस, सेवा ४३८., म. गन्धः कस्तूरिकाजननशक्तिभृता मृगेण-रस० । वा२२ भोगवेस, माराधेस, पूठेस. भाव- °४, २३- तप्तं वारि विहाय तीरनलिनी । सेवितव्य त्रि. (सेव्+कर्मणि तव्यच्) सेवा ४२१॥ योग्य. कारण्डवः सेव्यते ? -विक्रम० २।२३। आ+सेव- म४वा दाय, भोगवा योग्य. आसेव्यते- 6५ मा ४२वी- यद् वायुरन्विष्टमृगैः | सेवितृ, सेविन् त्रि. (सेव् + तृच्/सेव+अस्त्यर्थे णिनि) किरातैरासेव्यते भिन्नशिखण्डिबर्हः-कुमा० १।१५। - सेवा 5२२, सेवना२, भ.४॥२, माराधना२, पूछना२.. प्रवातमासेवगुमानां तिष्ठति-मालवि० १। उप+सेव- | सेव्य न. (सेव्+ण्यत्) वी२९भूज-सुगन्धीवा स. उपसेव्यते -सेवा ४२वी, सन्मान २. नि+सेव्- । (पुं.) पी५मानुं जाउ, उस वृक्ष. (त्रि.) सेवनीय' निषेव्यते =५७५७, अनुसर, सभ्यास. १२वी, २०६ मी. सेवा ४२वा साय:- भयं तावत् 64मी ६२वी- निषेवते श्रान्तमना विविक्तम्- सेव्यादभिनिविशते सेवकजनम्-मुद्रा० ५।१२। शकुं० ५।५ । मम - निषेवितमपक्रियया समुपैति । सेव्यता स्री. सेव्यत्व न. (सेव्यस्य भावः तल्+टाप् सर्वमिति सत्यमदः-शिशु० ९१६८।।
त्व) सेवा ४२वा योग्य५. सेव न. (सेव्+कर्मणि घर्थे क) मे तनुं दूध. | सेव्या स्त्री. (सेव्+ण्यथ+टाप्) ६. वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org