Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 440
________________ सम्मानन–सर्य्यम ] शब्दरत्नमहोदधिः । | सम्मानन न., सम्मानना स्त्री. (सम्+मन्+ णिच् + ल्युट् / सम्मानन + स्त्रियां टाप्) आहर, मान, प्रतिष्ठा, पूभ, सत्कार. सम्मानित त्रि. ( सम्मानो जातोऽस्य इतच् ) भान खापेस, यूस, सत्कार सुरेल, खहर आयेस. सम्मान्य त्रि. ( सम् + मन् + ण्यत्) भान खापवा लाय, પૂજવા યોગ્ય, સત્કાર કરવા લાયક, આદર આપવા योग्य. सम्मार्जक त्रि., सम्मार्जनी स्त्री. ( सम्मार्ज + स्वार्थे कप् / सम्मार्जन + स्त्रियां जाति ङीष्) सावरी (त्रि. सम् + मृज् + कर्त्रर्थे ण्वुल् ) भान डरनार, साई ४२नार, वाणनार, शुद्ध ४२नार. सम्मार्जन न., सम्मार्जना स्त्री सम्+मृज् - ल्युट् / सम् + मृज्+ल्युट्+टाप्) भार्थन-साई ४२, वाजवु, आडवु, शुद्ध. सम्मित त्रि. (सम्+मा+क्त) सरजु, तुल्य, भाषवाणु, भाषेसुं, भानुं. सम्मितता स्त्री, सम्मितत्व न. ( सम्मित + भावे तल् + टाप्-त्व) तुल्यपशु, समानपशु, सरमापशु'कान्तासंमिततयोपदेशयुजे' काव्य० १| भाषेसाप. सम्मिश्र, सम्मिश्रित त्रि. ( सम्यक् मिश्रम् / सम् + मिश्र + क्त) मिश्र, मिश्रित-भेजसेज रेल. सम्मुख त्रि. ( संगतं मुखं येन) सामे खावेत, भुज सामे, सामनी ४२नार- कामं न तिष्ठति मदाननसम्मुखी सा- शकुं० १।३१ । सम्मुखिन् पुं. ( संमुख + अस्त्यर्थे इनि) डाय, आरसी. सम्मुखीन त्रि. ( सम्मुखं पतति, ख) सामे भावनार, सामे ४नार, सामेनुं. सम्मुग्ध, सम्मूढ त्रि. (सम्+ मुह् कर्मणि क्त / सम् + मुह् + भावे क्त) संभो पामेसुं, मोहित, गमरायेयुं, मूंआयेसुं भूढ. सम्मुग्धता स्त्री, सम्मुग्धत्व त्रि. ( सम्मुग्धस्य भावः तल्+टाप्-त्व) भोडप, भूलवश गलराट. सम्मूढचेतस्, सम्मूढचेतस्क त्रि. ( सम्मूढं चेतो यस्य / सम्मूढं चेतो यस्य कप) भोडित भनवाणुं, गमरायेसा भनवाणुं (न. सम्मूढं च तत् चेतश्च) भोड पामेसुं भन, भूयेतुं भन, गलरायेसुं मन. सम्मूर्च्छज त्रि. ( सम्मूर्च्छाज्जायते, जन्+ड) घास वगेरे. Jain Education International २०७५ सम्मूर्च्छन न. ( सम् + मूर्च्छ + भावे ल्युट् ) सारी रीते विस्तार, उन्नति, भोड, भूछा, या. सम्मूर्च्छनोद्भव पुं. (सम्मूर्च्छनात् उद्भवति, उत्+भू+अच्) माछसुं. सम्मृष्ट त्रि. ( सम् + मृष् + क्त) वाजेस, कडेल, साई કરેલ, શુદ્ધ કરેલ, માખી વગેરે ખરાબ દૂર કરી શુદ્ધ કરેલ અત્ર વગેરે. सम्मेलन न. ( सम् + मिल् + ल्युट् ) परस्पर मजवु, खेडहुँ 5, संग्रह ४२वो, मिश्रा. सम्मोद पुं. (सम्+ मुद्+घञ्) हर्ष, आनंह, प्रीति, प्रेम. सम्मोह पुं. ( सम् + मुह् +अच्) मोड, भूजा, अज्ञान, भूर्छा, बेलानपशु. सम्मोहित त्रि. ( सम् + मुह + णिच् + क्त) भोड पमाउसु. - 'क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति' श्रीमद्भगवद्गीतायाम् । सम्यक् अव्य. (सम्+अञ्च् + क्विप् सम्यादेशः ) सारं, हीड, योग्य रीते. - सम्यगियमाह - शकुं० १ । ४६ाय. साथै. सम्यच, सम्यञ्च् त्रि. ( सम् + अञ्च् + क्विन् सम्यादेशः पक्षे नलोपः) सारं, ३, डीs, सुं६२ किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु रस० । व्याभजी, भनने गमे तेवी रीते घटतु, योग्य. (न.) सत्यवाय. सम्राज् पुं. ( सम्यक् राजते, सम् + राज्+ क्विप्) सर्व પૃથ્વીનો રાજા-જેણે રાજસૂયયજ્ઞ કર્યો હોય તેવો આખી पृथ्वीनो यडवत राभ- 'यनेष्टं राजसूयेन मण्डलस्पेश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट् - अमर० । सयत्न त्रि. (यत्नेन सह वर्तमानः, सहस्य सः) महेनतु, पुरुषार्थी, यत्नसहित. योनि त्रि. ( समाना योनिर्यस्य सादेशः ) समान उ६२थी ઉત્પન્ન થયેલું. योनि पुं. (योनिभिः सह वर्तमानः सहस्य सः) स.गो. लाई, सूड. (स्त्री. समाना योनिर्यस्याः) सभी जन सर्य्यंम पुं. ( सम् +यम् + करणे घञ् समो वा परसवर्णोऽनुनासिकः (त्रि सम् + यम् +करणे घञ् परसवर्णोऽनुनासिकः) व्रत, दीक्षा, व्रतना अंग तरी આગલે દિવસે કરવાનો નિયમ, હરકોઈ નિયમ, इन्द्रियोने वश रवी ते, जन्धन, नियम, हजा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562