________________
सम्मानन–सर्य्यम ]
शब्दरत्नमहोदधिः ।
|
सम्मानन न., सम्मानना स्त्री. (सम्+मन्+ णिच् + ल्युट् / सम्मानन + स्त्रियां टाप्) आहर, मान, प्रतिष्ठा, पूभ, सत्कार.
सम्मानित त्रि. ( सम्मानो जातोऽस्य इतच् ) भान खापेस, यूस, सत्कार सुरेल, खहर आयेस.
सम्मान्य त्रि. ( सम् + मन् + ण्यत्) भान खापवा लाय, પૂજવા યોગ્ય, સત્કાર કરવા લાયક, આદર આપવા योग्य.
सम्मार्जक त्रि., सम्मार्जनी स्त्री. ( सम्मार्ज + स्वार्थे कप् / सम्मार्जन + स्त्रियां जाति ङीष्) सावरी (त्रि. सम् + मृज् + कर्त्रर्थे ण्वुल् ) भान डरनार, साई ४२नार, वाणनार, शुद्ध ४२नार.
सम्मार्जन न., सम्मार्जना स्त्री सम्+मृज् - ल्युट् / सम् + मृज्+ल्युट्+टाप्) भार्थन-साई ४२, वाजवु, आडवु, शुद्ध.
सम्मित त्रि. (सम्+मा+क्त) सरजु, तुल्य, भाषवाणु, भाषेसुं, भानुं.
सम्मितता स्त्री, सम्मितत्व न. ( सम्मित + भावे तल् +
टाप्-त्व) तुल्यपशु, समानपशु, सरमापशु'कान्तासंमिततयोपदेशयुजे' काव्य० १| भाषेसाप. सम्मिश्र, सम्मिश्रित त्रि. ( सम्यक् मिश्रम् / सम् +
मिश्र + क्त) मिश्र, मिश्रित-भेजसेज रेल. सम्मुख त्रि. ( संगतं मुखं येन) सामे खावेत, भुज सामे, सामनी ४२नार- कामं न तिष्ठति मदाननसम्मुखी सा- शकुं० १।३१ ।
सम्मुखिन् पुं. ( संमुख + अस्त्यर्थे इनि) डाय, आरसी. सम्मुखीन त्रि. ( सम्मुखं पतति, ख) सामे भावनार,
सामे ४नार, सामेनुं.
सम्मुग्ध, सम्मूढ त्रि. (सम्+ मुह् कर्मणि क्त / सम् + मुह् + भावे क्त) संभो पामेसुं, मोहित, गमरायेयुं, मूंआयेसुं भूढ.
सम्मुग्धता स्त्री, सम्मुग्धत्व त्रि. ( सम्मुग्धस्य भावः तल्+टाप्-त्व) भोडप, भूलवश गलराट. सम्मूढचेतस्, सम्मूढचेतस्क त्रि. ( सम्मूढं चेतो यस्य / सम्मूढं चेतो यस्य कप) भोडित भनवाणुं, गमरायेसा भनवाणुं (न. सम्मूढं च तत् चेतश्च) भोड पामेसुं भन, भूयेतुं भन, गलरायेसुं मन. सम्मूर्च्छज त्रि. ( सम्मूर्च्छाज्जायते, जन्+ड) घास
वगेरे.
Jain Education International
२०७५
सम्मूर्च्छन न. ( सम् + मूर्च्छ + भावे ल्युट् ) सारी रीते विस्तार, उन्नति, भोड, भूछा, या. सम्मूर्च्छनोद्भव पुं. (सम्मूर्च्छनात् उद्भवति, उत्+भू+अच्) माछसुं.
सम्मृष्ट त्रि. ( सम् + मृष् + क्त) वाजेस, कडेल, साई કરેલ, શુદ્ધ કરેલ, માખી વગેરે ખરાબ દૂર કરી શુદ્ધ કરેલ અત્ર વગેરે.
सम्मेलन न. ( सम् + मिल् + ल्युट् ) परस्पर मजवु, खेडहुँ
5, संग्रह ४२वो, मिश्रा.
सम्मोद पुं. (सम्+ मुद्+घञ्) हर्ष, आनंह, प्रीति, प्रेम. सम्मोह पुं. ( सम् + मुह् +अच्) मोड, भूजा, अज्ञान, भूर्छा, बेलानपशु.
सम्मोहित त्रि. ( सम् + मुह + णिच् + क्त) भोड पमाउसु. - 'क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति' श्रीमद्भगवद्गीतायाम् ।
सम्यक् अव्य. (सम्+अञ्च् + क्विप् सम्यादेशः ) सारं, हीड, योग्य रीते. - सम्यगियमाह - शकुं० १ । ४६ाय. साथै.
सम्यच, सम्यञ्च् त्रि. ( सम् + अञ्च् + क्विन् सम्यादेशः पक्षे नलोपः) सारं, ३, डीs, सुं६२ किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु रस० । व्याभजी, भनने गमे तेवी रीते घटतु, योग्य. (न.) सत्यवाय. सम्राज् पुं. ( सम्यक् राजते, सम् + राज्+ क्विप्) सर्व
પૃથ્વીનો રાજા-જેણે રાજસૂયયજ્ઞ કર્યો હોય તેવો આખી पृथ्वीनो यडवत राभ- 'यनेष्टं राजसूयेन मण्डलस्पेश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट् - अमर० ।
सयत्न त्रि. (यत्नेन सह वर्तमानः, सहस्य सः) महेनतु, पुरुषार्थी, यत्नसहित.
योनि त्रि. ( समाना योनिर्यस्य सादेशः ) समान उ६२थी ઉત્પન્ન થયેલું.
योनि पुं. (योनिभिः सह वर्तमानः सहस्य सः) स.गो. लाई, सूड. (स्त्री. समाना योनिर्यस्याः) सभी जन सर्य्यंम पुं. ( सम् +यम् + करणे घञ् समो वा
परसवर्णोऽनुनासिकः (त्रि सम् + यम् +करणे घञ् परसवर्णोऽनुनासिकः) व्रत, दीक्षा, व्रतना अंग तरी આગલે દિવસે કરવાનો નિયમ, હરકોઈ નિયમ, इन्द्रियोने वश रवी ते, जन्धन, नियम, हजा
For Private & Personal Use Only
www.jainelibrary.org