Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
सहारोग्य - सांख्य]
सहारोग्य त्रि. ( आरोग्येण सह वर्तमानः, सहस्य सः ) आरोग्यवाणुं, नीरोगी, रोगरहित.
सहासन न. ( सह आस्यते, आस् + ल्युट् ) साथे-खासन, એક આસન ઉપર બેસવું તે. सहित त्रि. ( सम्यक्, हितः, समोऽन्त्यलोपः ) साथै, साथैनं. - पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदजस्रतेजसा रघु० ८।४ । सारी रीते हितार, साथै उय्यारेस, साथै उहेस, हितसहित. सहितृ त्रि. ( सहते, सह् + तृच्) सहन ४२नार, सहेनार, जमनार, सहनशील.
शब्दरत्नमहोदधिः ।
सहित्र न. ( सह्यतेऽनेन सह् + इत्र) सहनसाधन खेड धर्म. सहिष्णु त्रि. (सह + इष्णुच् ) सहनशील, सहन डरनार, सहेनार, क्षमा २नार - सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि-किरा० २।५० 1 सहिष्णुता स्त्री, सहिष्णुत्व न. ( सहिष्णोर्भावः, तल्+टाप्त्व) सहनशीलपणुं, क्षमा, ताढ के ताप वगेरे विरुद्धे | अत्रे धर्मो सहन ४२वा श्रमकलमपिपासोष्णशीतादीनां सहिष्णुता - सुश्रुते ४।२४।
सहुरि पुं. (सह् + उरि) सूर्य, खडडानु आउ (स्त्री.) पृथ्वी.
सहृदय त्रि. (हृदयेन अन्तःकरणेन सह वर्तमानः, सहस्य
सः) सारा अन्तः ४२शवाणु, अव्यनी खर्थ भावना समवायां केनी पड़व बुद्धि छे ते विद्वान पंडित. - कुरु साधुप्रदासं मे वाले ! सहदया ह्यसि - रामा०
२।१३ ।२२ ।
सहृदयता स्त्री, सहृदयत्व न. ( सहृदयस्य भावः,
तल्+टाप्-त्व) श्रे मनवानाय विद्वत्ता. सहल्लेख पुं. (हृदयस्य लेखः कालुष्यकरणं हृद्भावः
सह हल्लेखेन) दूषित अन्न तंत्रशास्त्र प्रसिद्ध खेड यंत्र (त्रि. हल्लेखेन सह वर्तमानः सहस्य सः ) आनंध्वाणु, हर्षवाणु, खुश - विचिकित्सा तु हृदये अन्ये यस्मिन् प्रजायते । सुहृल्लेखं तु विज्ञेय पुरीषं तु स्वभावतः - प्रायश्चित्तविवेकः । शोऽवाणुं. सहेल त्रि. (सह हेलया, सहस्य सः ) गमत ४२नार, भोष्ठि, खुशमां रहेनार.
सहोक्ति स्त्री. (सह उक्तिः) साथै उहे, खेड अस्ति, ते नामे खेड अर्था[संडार -सहोक्तिः सहभावश्चेत् भासते जनरञ्जनः । दिगन्तमगमत् तस्य कीर्तिः प्रत्यर्थिभिः सह - चन्द्रालोके ।
Jain Education International
२०८९
सहज पुं. ( उटजेन सह वर्तमानः) भुनियोनी पर्शशाना - मुनीनां च चिताकुट्यां पर्णाटजसहोटजौहारावली । પાંદડાં વગેરેથી બનાવેલી ઝૂંપડી.
सहोढ पुं. (सह ऊढया सहस्य सः) भेनो गर्भ न જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી स्त्रीनो गर्भ. ‘-या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वाऽसति । वोढुः स गर्भो भवति सहोढ इति चोच्यते' मनु० ८. अ० ।
सहोढज पुं. ( सहोढे गर्भे जायते, जन्+ड) ते नामनो એક ધર્મશાસ્ત્ર પ્રસિદ્ધ પુત્ર-જેનો ગર્ભ ન જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી સ્ત્રીનો તે ગર્ભથી ઉત્પન્ન થયેલો પુત્ર.
सहोढजा स्त्री. (सहोढ+जन + ड+टाप्) ठेनो गर्भ न જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી સ્ત્રીના ગર્ભથી જન્મેલી કન્યા.
सहोदर पुं. ( सह समानं उदरं यस्य) सगो लाई-खेड
पेटथी उत्पन्न थयेसो भाई- जनन्यां संस्थितायां तु समं सर्वे सहोदराः - मनु० ९ । १९२ ।
सहोदरा स्त्री. ( सहोदर + स्त्रियां टाप्) सभी जहेन-खेड પેટથી ઉત્પન્ન થયેલી બહેન.
सहोर पुं. (सहते सर्व, सह + उणा० औरन्) साधु,
સજ્જન માણસ.
सह्य न. ( सह्यते सह + भावे यत्) सहायपणुं मह संगत, सोजत, आरोग्य, समानता, समभाव, माधुर्य, भीठाश. (त्रि. सह्+यत्) सहेवा वायड, जमवा योग्य - किं ते सह्यं मया कार्यं करिष्याम्यवशोऽपि तत् -
महा० ३।२७७।१० ।
सह्य, सह्यगिरि सह्यपर्वत, सह्याचल, सह्याद्रि पुं. (सह्यश्चासौ गिरिश्च / सह्यश्चासौ पर्वतश्च/सह्यश्चासौ अचलश्च / सह्यश्चासौ अद्रिश्च) ते नामे खेड पर्वत. सह्यतनया, सह्यपुत्री, सह्यसुता, सह्यात्मजा स्त्री. ( सहस्य तनया / सह्यस्य पुत्री / सह्यस्य सुता / सह्यस्यात्मजा ) अवेरी नामे नही. सा स्त्री. (सो+ड+टाप्) गौरी, लक्ष्मी. सांक्रमिक त्रि. ( संक्रमे साधुः गुडा० ठञ् ) संसर्ग - પ્રસંગ-સ્પર્શ વગેરેથી થનારા કોઢ વગેરે રોગ. सांख्य न. ( संख्यायतेऽत्र, संख्या सम्यक्ज्ञानं सास्त्यत्र
अण्) सभ्यग् ६र्शन. 'एषा तेऽभिहिता सांख्ये बुद्धियोगे विमां शृणु' । पिवनुं सांख्यशास्त्र. (पुं. सांख्ये प्रोक्तम्, सांख्य + अण्) सांध्यमां डडेलो खेड योग.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562