________________
सहारोग्य - सांख्य]
सहारोग्य त्रि. ( आरोग्येण सह वर्तमानः, सहस्य सः ) आरोग्यवाणुं, नीरोगी, रोगरहित.
सहासन न. ( सह आस्यते, आस् + ल्युट् ) साथे-खासन, એક આસન ઉપર બેસવું તે. सहित त्रि. ( सम्यक्, हितः, समोऽन्त्यलोपः ) साथै, साथैनं. - पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदजस्रतेजसा रघु० ८।४ । सारी रीते हितार, साथै उय्यारेस, साथै उहेस, हितसहित. सहितृ त्रि. ( सहते, सह् + तृच्) सहन ४२नार, सहेनार, जमनार, सहनशील.
शब्दरत्नमहोदधिः ।
सहित्र न. ( सह्यतेऽनेन सह् + इत्र) सहनसाधन खेड धर्म. सहिष्णु त्रि. (सह + इष्णुच् ) सहनशील, सहन डरनार, सहेनार, क्षमा २नार - सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि-किरा० २।५० 1 सहिष्णुता स्त्री, सहिष्णुत्व न. ( सहिष्णोर्भावः, तल्+टाप्त्व) सहनशीलपणुं, क्षमा, ताढ के ताप वगेरे विरुद्धे | अत्रे धर्मो सहन ४२वा श्रमकलमपिपासोष्णशीतादीनां सहिष्णुता - सुश्रुते ४।२४।
सहुरि पुं. (सह् + उरि) सूर्य, खडडानु आउ (स्त्री.) पृथ्वी.
सहृदय त्रि. (हृदयेन अन्तःकरणेन सह वर्तमानः, सहस्य
सः) सारा अन्तः ४२शवाणु, अव्यनी खर्थ भावना समवायां केनी पड़व बुद्धि छे ते विद्वान पंडित. - कुरु साधुप्रदासं मे वाले ! सहदया ह्यसि - रामा०
२।१३ ।२२ ।
सहृदयता स्त्री, सहृदयत्व न. ( सहृदयस्य भावः,
तल्+टाप्-त्व) श्रे मनवानाय विद्वत्ता. सहल्लेख पुं. (हृदयस्य लेखः कालुष्यकरणं हृद्भावः
सह हल्लेखेन) दूषित अन्न तंत्रशास्त्र प्रसिद्ध खेड यंत्र (त्रि. हल्लेखेन सह वर्तमानः सहस्य सः ) आनंध्वाणु, हर्षवाणु, खुश - विचिकित्सा तु हृदये अन्ये यस्मिन् प्रजायते । सुहृल्लेखं तु विज्ञेय पुरीषं तु स्वभावतः - प्रायश्चित्तविवेकः । शोऽवाणुं. सहेल त्रि. (सह हेलया, सहस्य सः ) गमत ४२नार, भोष्ठि, खुशमां रहेनार.
सहोक्ति स्त्री. (सह उक्तिः) साथै उहे, खेड अस्ति, ते नामे खेड अर्था[संडार -सहोक्तिः सहभावश्चेत् भासते जनरञ्जनः । दिगन्तमगमत् तस्य कीर्तिः प्रत्यर्थिभिः सह - चन्द्रालोके ।
Jain Education International
२०८९
सहज पुं. ( उटजेन सह वर्तमानः) भुनियोनी पर्शशाना - मुनीनां च चिताकुट्यां पर्णाटजसहोटजौहारावली । પાંદડાં વગેરેથી બનાવેલી ઝૂંપડી.
सहोढ पुं. (सह ऊढया सहस्य सः) भेनो गर्भ न જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી स्त्रीनो गर्भ. ‘-या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वाऽसति । वोढुः स गर्भो भवति सहोढ इति चोच्यते' मनु० ८. अ० ।
सहोढज पुं. ( सहोढे गर्भे जायते, जन्+ड) ते नामनो એક ધર્મશાસ્ત્ર પ્રસિદ્ધ પુત્ર-જેનો ગર્ભ ન જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી સ્ત્રીનો તે ગર્ભથી ઉત્પન્ન થયેલો પુત્ર.
सहोढजा स्त्री. (सहोढ+जन + ड+टाप्) ठेनो गर्भ न જણાયો હોય તેવી ગર્ભિણી અવસ્થામાં પરણેલી સ્ત્રીના ગર્ભથી જન્મેલી કન્યા.
सहोदर पुं. ( सह समानं उदरं यस्य) सगो लाई-खेड
पेटथी उत्पन्न थयेसो भाई- जनन्यां संस्थितायां तु समं सर्वे सहोदराः - मनु० ९ । १९२ ।
सहोदरा स्त्री. ( सहोदर + स्त्रियां टाप्) सभी जहेन-खेड પેટથી ઉત્પન્ન થયેલી બહેન.
सहोर पुं. (सहते सर्व, सह + उणा० औरन्) साधु,
સજ્જન માણસ.
सह्य न. ( सह्यते सह + भावे यत्) सहायपणुं मह संगत, सोजत, आरोग्य, समानता, समभाव, माधुर्य, भीठाश. (त्रि. सह्+यत्) सहेवा वायड, जमवा योग्य - किं ते सह्यं मया कार्यं करिष्याम्यवशोऽपि तत् -
महा० ३।२७७।१० ।
सह्य, सह्यगिरि सह्यपर्वत, सह्याचल, सह्याद्रि पुं. (सह्यश्चासौ गिरिश्च / सह्यश्चासौ पर्वतश्च/सह्यश्चासौ अचलश्च / सह्यश्चासौ अद्रिश्च) ते नामे खेड पर्वत. सह्यतनया, सह्यपुत्री, सह्यसुता, सह्यात्मजा स्त्री. ( सहस्य तनया / सह्यस्य पुत्री / सह्यस्य सुता / सह्यस्यात्मजा ) अवेरी नामे नही. सा स्त्री. (सो+ड+टाप्) गौरी, लक्ष्मी. सांक्रमिक त्रि. ( संक्रमे साधुः गुडा० ठञ् ) संसर्ग - પ્રસંગ-સ્પર્શ વગેરેથી થનારા કોઢ વગેરે રોગ. सांख्य न. ( संख्यायतेऽत्र, संख्या सम्यक्ज्ञानं सास्त्यत्र
अण्) सभ्यग् ६र्शन. 'एषा तेऽभिहिता सांख्ये बुद्धियोगे विमां शृणु' । पिवनुं सांख्यशास्त्र. (पुं. सांख्ये प्रोक्तम्, सांख्य + अण्) सांध्यमां डडेलो खेड योग.
For Private & Personal Use Only
www.jainelibrary.org