________________
२०९०
शब्दरत्नमहोदधिः।
[सांख्यप्रवचन-साक्षिन् सांख्यप्रवचन न. (सांख्योक्तमर्थं प्रवक्ति विस्तरेण | साकल्यवचन न. (साकल्यस्य वचनम्) समय अध्ययन,
कथयत्यनेन, प्र+वच्+करणे ल्युट) पिसमुनिनु પારાયણ, સમગ્ર કહેવું તે. સાંખ્યશાસ્ત્ર, પાતંજલકૃત એક ગ્રન્થ.
साकाङ्क्ष त्रि. (आकाङ्क्षया सह वर्तमानः सहस्य सांग्रामिक त्रि. (संग्रामः प्रयोजनमस्य ठञ्) युद्धनु सः) मामाषावाणु, 29वाणु, शोधने સાધન રથ વગેરે, યુદ્ધ માટેનું
ઉપયોગી આકાંક્ષાવાળું. सांघातिक न. (संघाताय हितं ठञ्) संघातना तिर्नु, साकार त्रि. (आकारेण सह वर्तमानः सहस्य सः) જન્મ નક્ષત્રથી લઈ સોળમું નક્ષત્ર.
२वाणु, अवयवाणु, भूतिवाणु -साकारं च सांद्दष्टिक त्रि. (संदृष्टं प्रत्यक्षद्दष्टमनुसरति ठण) प्रत्यक्षने. निराकारं सगुणं निर्गुणं प्रभुम्-ब्रह्मवैवर्ते ३२ ॥३१ । प्रत्यक्ष. એક વાય.
साकेत न. (आकित्यते आकेतः, सह आकेतेन) अयोध्या सांयात्रिक पुं. (सम्यक् यात्रायै द्वीपान्तरगमनाय अलं, २२. -जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामसांयात्रा+ठञ्) 4थी ५२ १२२, हरिया
भिवन्द्यसत्त्वौ -रघु० ५।३१। वारी. -'सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः'। साक्तुक पुं. (सक्तवे हितः, गुडा०+ठञ्) ४.. सांयुगीन त्रि. (संयुगे साधुः खञ्) युद्ध ४२वामi iशयार,
(न. सक्तूनां समाहारः सक्तु+ठञ्) साथवानी दुशण.
समुहाय. (त्रि. सक्तोरिदं, सक्तु+ठञ्) साथ वार्नु, सांराविण न. (सम्+रु+भावे णिनि ततः स्वार्थेऽण)
સાથવા સંબન્ધી. મોટો કોલાહલ, ચોતરફ ફેલાતો બજારનો ઘોંઘાટ.
साक्षात् अव्य. (सह अक्षति, अक्ष+आति सादेशः, सांवत्सर पुं. (संवत्सरं तद्ज्ञानोपयोगी शास्त्रं वेत्त्यधीते
सह अक्षमतति अत् -क्विप् वा) ३५३, प्रत्यक्षवा संवत्सर+अण्) शी, योतिषशास्त्री..
साक्षात् दृष्टोऽसि न पूनविद्यस्त्वां वयमञ्जसा(त्रि. संवत्सरस्येदं, संवत्सर+ अण) 4. संमान्धी,
कुमा० ६।२२। तुल्य, मुखी रीत. वपन.
साक्षात्करण न., साक्षात्कार पुं. (साक्षात्+कृ+ल्युट) सांवत्सरिक न. (संवत्सरे भवः ठञ्) ६३७ वर्षे ४२वानु
પ્રત્યક્ષ કરવું, પ્રગટ કરવું, ખુલ્લું કરવું, નજરોનજર में श्राद्ध-संवत्सी . (त्रि. संवत्सर +ठञ्) ६२४
४२. (पुं. साक्षात्+कृ+अण्) વર્ષે થનાર, જૈનોનું તે નામે વાર્ષિક પર્વ.
साक्षात्कृत त्रि. (साक्षात्+कृ+क्त) प्रत्यक्ष. ४३८., 12 सांवादिक पुं. (सम्यग्वादायालं ठञ्) नैयायि:- नैयायिकः
रेस, मुत्सु ४३८, नरोन४२ ४३८.
साक्षात्कृत्य अव्य. (साक्षात्+कृ+ल्यप्-तुक च) प्रत्यक्ष साक्षपादः स्यात् सांवादिक आहितः-जटाधरः ।
रीन, 412 3रीने, मुटुंशन, नरोन४२ रीन. સંવાદદાતા.
| साक्षाद्भवन न., साक्षाद्भाव पुं. (साक्षात्, भू+ल्युट। सांशयिक त्रि. (संशयमापन्न ठञ्) संशयने ५.मे.ल.,
साक्षात्+भू+अण्) प्रत्यक्ष. थj, 4.52 थ, मुटुं संशयवाणु, संशयन विषयन. -तद् ब्रुहि त्वं महाभाग !
थ, नरोन%२ थy. यत् ते सांशयिकं हृदि-मार्कण्डेये १०।४५।
साक्षाद्भूत त्रि. (साक्षाद् भू+कमणि क्त) प्रत्यक्ष थयेस, सांसारिक त्रि. (संसाराय हितः, ठक्) संसान हितनु,
.52 थयेस, मुलं येत.. संसा२ने. 6५योगी. (पुं. संसारे भवः ठक्) संसारमा
साक्षाद्भूय अव्य. (साक्षाद् भू+सम्बन्धर्थे ल्यप्) प्रत्यक्ष. थनार.
___थने, 152 थईन, मुत्यु थने. सांसिद्धिक त्रि. (संसिद्धिः स्वभावसिद्धिः तया निर्वृत्तं
साक्षिता स्त्री., साक्षित्त्व न. (साक्षिणः भावः, तल्+टाप्ठञ्) स्वभावसिद्ध स्वाभावि, स्वयंसिद्ध
त्व) साक्षीपj, शा . साकम् अव्य. (सह+अक+अमु) साथै, .3, Nथे .
साक्षिन् पुं. (सह-अक्षि अस्य इनि पा० इनि वा साकल्य न. (सकलस्य भावः, ष्यञ्) सघuj. -यो निपा०) आत्मा, ५२मात्मा, HENRNन 25 सर्व ना२ यदैषां गणो देहे साकल्येनातिरिच्यते-मन० १२।२५।
५२मेश्व.२- उदासीनता. (त्रि.) साक्षी, साक्षात् नार, સમગ્રપણું, સમુદાય, સમૂહ, સકલ, હોમ માટે મિશ્ર प्रत्यक्ष. हो ना२. -पृष्टो हि साक्षी यः साक्ष्यं કરેલ તલ વગેરે દ્રવ્ય.
जानन्नप्यन्यथा वदेत्-महा० आदिपर्वणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org