________________
साक्षिपरीक्षण - साचीभवन ]
शब्दरत्नमहोदधिः ।
२०९१
साक्षिपरीक्षण न., साक्षिपरीक्षा स्त्री. ( साक्षिणः | साङ्क्रमिक त्रि. (संक्रमे साधुः, सङ्क्रम+टञ्) संबन्ध
परीक्षणम्/ साक्षिणः परीक्षा) साक्षीनी परीक्षा रवी ते. साक्षिभास्य त्रि. ( साक्षिणा भास्यम्) साक्षी मात्रने પ્રકાશ કરવા યોગ્ય બુદ્ધિ-વૃત્તિ વગેરે. साक्ष्य न. ( साक्षिणो भावः कर्म वा ष्यञ् ) साक्षीनुं अर्भ, साक्षी पशु, साक्षीनुं अम. अनुभावी च यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् - मनु० । साखि (पुं. ब. व.) तुर्कस्तान देश.
સંસર્ગ-સ્પર્શ વગેરેથી લાગુ થનાર કોઢ વગેરે ચેપીરોગ साङ्ख्य न. ( संख्यायतेऽत्र, संख्या सम्यक्ज्ञानं, सा ऽस्त्यत्र वा अण्) सभ्यग्दर्शन, अपिवनुं सांख्यशास्त्र, वेद्यान्तशास्त्र- 'एषा तेऽभिहिता सांख्ये, बुद्धियोंगे विमां श्रृणु ।।' - श्रीमद्भगवद्गीतायाम् (पुं. सांख्ये प्रोक्तं, सांख्य + अण्) सांख्यमा उडेस योग-सांख्ययोग. ભગવદ્ ગીતામાં બીજા અધ્યાયમાં જુઓ ૧૧ થી ३०. सोडी.
साख्य न. ( सख्युर्भावः कर्म वा सखि + ष्यञ् ) मित्रनी होस्ती-लाजन्धी.
साङ्ख्यप्रसाद (पुं.) शिव, महादेव.
सागर पुं. (सगरेण निर्वृत्तः, अण्) समुद्र, हरियो, भेड साङ्गे त्रि. (सहाङ्गेन, सहस्य सः) अंग सहित, अंगवानुं. જાતનો મૃગ. साङ्गतिक त्रि. ( संगत्या निर्वृत्तः ठक् ) संगतिवाणुं, સોબતથી થયેલ, સંગતિથી સિદ્ધ.
सागरकाञ्ची, सागरनेमि, सागरमेखला, सागरवस्त्रा, सागराम्बरा स्त्री. (सागरस्य काञ्ची / सागर: नेमिरिव वेष्टनाकारो यस्याः / सागरस्य मेखला / सागरः वस्त्रं यस्याः / सागरः अम्बरं यस्याः ) पृथ्वी. सागरगामिन् त्रि. ( सागरं गच्छति, गम् + णिनि) समुद्र,
साङ्गम पुं. (सङ्गम एव, स्वार्थेऽण्) संगम, समागम, सोजत, भेजाप
साङ्ग्रामिक त्रि. (संग्रामे साधुः ठक् ) संग्रामनुं, संग्राम संबंधी, सानुं. (पुं. संग्रामे साधुः ठञ) सेनापति, લશ્કરનો સરદાર.
તરફ જનાર, દરિયા તરફ જનાર. सागरगामिनी स्त्री. (सागरं गच्छति, गम् + णिनि + ङीप् ) नही - महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव रघु० ६।५२ । श्रीशी खेलायथी. सागरालय पुं. (सागरस्य आलयः) वरुए|हेव. सागरी स्त्री. ( सागर + स्त्रियां जाति० ङीष् ) खेड भतनी भृगली.
सागरोत्थ न . ( सागरादुत्तिष्ठति, उद् + स्था+क) समुद्रनुं
भी हूं.
साग्नि, साग्निक पुं. (सहाग्निना अग्निहोत्रेण वा सहस्य सः / अग्निना सह, सहस्य सः) श्रौतस्मार्त-अग्निवाणी અગ્નિહોત્રી બ્રાહ્મણ.
साङ्कर्य न. ( सङ्करस्य भावः ष्यञ् ) सं४२५णुं, मिश्रपशु, સેળભેળપણું, વર્ણસંક૨૫ણું, સંકરનો ધર્મ, ન્યાયમાં કહેલ જાતિબાધક એક દોષ.
साङ्कल त्रि. (सङ्कलेन निर्वृत्तः, सङ्कल + अञ्) संसनाधी थस, समूहथी थयेल.
साङ्काश्य (पुं.) ते नामनो भेड प्रान्त. साङ्कुर त्रि. (अङ्कुरेण सहितः, सहस्य सः) अंडुर सहित, अंडुरवाणुं, अंडुर साथ.
साङकृति (पुं.) ते नाभे गोत्रप्रवर खेड-ऋषि वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च - तिथ्यादितत्त्वे ।
Jain Education International
साचि (अव्य.) वांडु, तीरछु, ढु, त्रांसु, खडु
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मी:- किरा० १० ५७ । साचिवाटिका स्त्री. (साचि यथा तथा वटति, वट् + ण्वुल्_इत्व +टाप्) धोणी साटोडी. साचिविलोकन न. ( साचि यथा तथा विलोकनम् ) खाडुभे त्रासुं भेवु, तिरधुं भेवु, टेढुं भेवु, वांडु भेवु.
साचिविलोकित त्रि. ( साचि यथा तथा विलोकितः ) આડું જોયેલ, ત્રાંસું જોયેલ, તિહુઁ જોયેલ, વાંકું भेयेस.
साचिव्य न. ( सचिवस्य भावः ष्यञ् ) प्रधानप६, प्रधानगीरी - चन्द्रोऽपि साचिव्यमिवास्य कुर्वस्तारागणैर्मध्यगतो विराजन् रामा० ५1५1१। हिलगीरी . साचीकरण न. ( साचि + च्चि + कृ + ल्युट् ) खडु डवु, त्रसुंड, वां वुं, टेढुं 5.
साचीकृत त्रि. ( साचि+च्वि+कृ+क्त) वांडुरेल, तीरछु सुरेख, खडु उरेल. - प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः - रघु० ६ | १४ | साचीभवन न. ( साचि + च्वि+भू+ ल्युट् ) वांडुं थवु, तीरछु थयुं, खाडु थयुं.
For Private & Personal Use Only
www.jainelibrary.org