________________
२०९२
शब्दरत्नमहोदधिः ।
[साचीभूत-साध्
साचीभूत त्रि. ( साचि + च्चि + भू+क्त) वांडुरेल, तीरछु । सात्वती स्त्री. (सात्वत+ स्त्रियां जाति ङीष् ) शिशुपासनी थयेस, खडु थयेस.
साञ्जन (पुं.) झडीडी, अथंडी.
भाता, नाटडनी खेड वृत्ति -अभिनेयप्रकाराः स्युर्भाषा: षट् संस्कृतादिकाः । भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः- हेमचन्द्रः ।
सात्त्विक पुं. ( सत्त्वात् सत्वगुणप्रधानात् विष्णोर्भवति, ठञ्) ब्रह्मा, विष्णु, श्रृंगाराहि रसने अनुगुश खेड भाव (त्र सत्त्वेन निर्वृत्तः सत्व + ठञ् ) सत्त्वप्रधान સત્ત્વગુણનું, સત્ત્વગુણ સંબન્ધી, સત્ત્વગુણથી ઉત્પન્ન थनार, सत्य, सायुं, सारं, पराडभी, धैर्यवाणुं. (न.) સત્ત્વગુણ પ્રધાન એક પુરાણ, સાંખ્યનું અહંકારતત્ત્વ,
महतत्त्व.
साट् (चु. अक सेट्-साटयति-ते) प्राश, प्राशमां भूवु, शोभवु.
साटोप त्रि. (सह आटोपेन, सहस्य सः) गर्ववाणु,
सगर्व, खाउंजरवाणु, वि52.
साटोपम् अव्य. (आटोपेन सहितः, अव्ययी.) गर्वथी, माउंजरथी, रोझ्थी.
सात् (चु. उभ. स. सेट् - सातयति - ते) सु उपभव, સુખ કરવું.
सात न. ( सात्+अच्) सु. ( त्रि. सात् + क्त) हीधेस, सापेस, नाश पाभेल, जोवाई गयेस. सातला स्त्री. (सातं सुखं लाति, ला+क+टाप्) खेड भतनुं झाड.
सातवाहन पुं. (सातं वाहयति, वाह् + ल्यु) शालिवाहन शुभ - सातेन यस्मादूढोऽभूत्तस्मात् तं सातवाहन-म् कथासरित्० ६ । १०८ ।
साति स्त्री. (सन् + क्तिन्) अवसान, अन्त, छेडी, छान, तीव्र पीडा.
सातिसार त्रि. ( अतिसारेण सह वर्तमानः, सहस्य सः ) અતિસારવાળું, ઝાડાના રોગવાળું, સંગ્રહણીના रोगवामुं.
सातीनक, सातीलक पुं. ( सतीन+एव, स्वार्थे अण् + कप/सतील एव, स्वार्थे अण् + कप्) वटाला. सात्यकि पुं. (सत्यकस्य वृष्णिवंश्यभेदस्यापत्यं अण् )
તે નામે યાદવવંશી એક ક્ષત્રિય. सात्यवत, सात्यवतेय पुं. (सत्यवत्यां मत्स्यगन्धायां
भवः अण् / सत्यवत्याः अपत्यं ढक् ) सत्यवतीनो पुत्र वेदव्यास ऋषि (त्रि सत्यवत इदं सत्यवत + अण्) सत्यवान-संबंधी, सत्यवाननुं, सत्यवाना संबंधी.
सात्वत् पुं. (सातयति सुखयति सात्+क्विप्, सात् परमेश्वरः स उपास्यत्वेनास्त्यस्य मतुप् मस्य वः) विष्णुनो उपास, वैष्णव.
सात्वत त्रि. (सत्वमेव सात्वं तत्तनोति, तन् + ड) विष्णु,
તે નામે એક યદુવંશી રાજા, બળરામ, વિષ્ણુનો એક ભક્ત, સાત્વત રાજાનો દેશ, સાત્વત રાજાના દેશમાં બાપદાદાઓથી રહેનાર, એક જાતિ વિશેષ. अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदामहा० ।
Jain Education International
सात्त्विकी स्त्री. (सात्त्वं सत्त्वगुणोऽस्त्यस्याः सात्व+ठन्+ ङीप्) हेवीनी खेड यूभ, हुगाहेवी, सत्त्वगुणी बुद्धि, સત્ત્વગુણી શ્રદ્ધા.
साद पुं. (सद्+घञ्) नाश, क्षय, दृशपशु, दुर्जनता, निर्माणपशु, परिश्रम, थाई शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोध्रपाण्डुना - रघु० ३।२। सादन न. ( सद् + स्वार्थे णिच् + ल्युट् ) नाश रखो, नाश पामवु, क्षीएस थवु, घर, रहेवानुं स्थण. अहमेको नयिष्यामि त्वामद्य यमसादनम्-महा० १ । १५४ । २८ ।
सादनी स्त्री. (साद्यन्ते रोगा अनया, सद् + णिच् + करणे ल्युट् + ङीप् ) ऽडु वनस्पति.
सादयत् त्रि. (सद् + णिच्+शतृ) नाश उरतुं, नाश पभाउतु.
सादयितव्य त्रि. (सद् + णिच् +तव्यच्) नाश ४२वा योग्य
નાશ પમાડવા લાયક.
सादि पुं. (सद् + इण्) सारथि, योद्धो, सउवैयो, वायु. सादित त्रि. ( साद् + णिच् + क्त) श्रम पाभेल, थाडेल
यैः सादिता लक्षितपूर्वकेतून तानेव सामर्षतया निजघ्नुःरघु० ७।४४ ।
सादिन् पुं. (सद् + णिनि ) घोडेस्वार, हाथीस्वार, २थ
उपर बेसनार - पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी- रघु० ७ । ४७ । ( त्रि. सद् + णिनि ) नाश पाभेल, जूटी पडेल, क्षीस थयेस. सादृश्य न. ( सदृशस्य भावः ष्यञ् ) समानता, सरणापसुं तुल्यपशु, योग्यता. साधू (दिवा. प. अ. थवु, समाप्त थj.
For Private & Personal Use Only
सेट् साध्यति ) सिद्ध कुं, पूए (स्वा. प. स. सेट् -साध्नोति)
www.jainelibrary.org