Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
समङ्गा-समन्वय शब्दरत्नमहोदधिः।
२०५७ समङ्गा स्त्री. (समज्यतेऽनया, सम्+अन्ज+करणे घञ्+ | समदृष्टिता स्त्री., समदृष्टित्व न. (समदृष्टेर्भावः तल्+ टाप्) म®8.
___टाप्-त्व) सव. 6५२. समान दृष्टि जवा.. समचित्त त्रि. (समं सर्वत्र समभावं चित्तं यस्य) सर्व | समधिक त्रि. (सम्यक् अधिकः प्रा. स.) अत्यन्त मछि.5, ४७. समानतावणु, सब 6५२ समान मनवाणु.- पुष्ठण, पाई. प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः "शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसंधौ । समधिकतररूपाः शुद्धसन्तापकामैः-रघु० १८५२। भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद् यदि | समधृत त्रि. (सम्+धृ+क्त) समान. शत. धा२४॥ ४३८, सत्तत्त्वम्"-श्रीशङ्कराचार्यः । मनो बुद्धिश्च चित्तं च ५२२, समान. ते ह्यनीशाः शरीरिणाम् । एकचित्तं मनः कृत्वा | समध्व त्रि. (समानः अध्वा यस्य) समान मulaaj, ज्ञानेन पृथुलोचने ! ।। समचित्तं प्रपद्यन्ते न ते | એક સાથે જનાર. लिम्पन्ति मानवाः-वाराहे । तत्पशन... समनियत त्रि. (समेन नियतः) व्य५४५४ हो, समज्ञा, समाज्ञा स्त्री. (समस्मिन् सर्वत्र ज्ञायतेऽनया, . વ્યાપ્યત્વવાળું. ज्ञा+क+टाप्) ति, यश.
समनुज्ञा स्री. समनुज्ञान न. (सम्+अनु+ज्ञा+क+टाप्/ समज्या स्त्री. (सम्+अज्+क्यप् न वीभाव: टाप्) सम्+अनु+ज्ञा+ल्युट) २%, भूदात, ५२वानी , समा, ति, यश, माल३.
સહમતિ. समञ्जस त्रि. (सम्यक् अञ्ज औचित्यं यत्र अच् । समनुज्ञात (त्रि.-सम्+अनु+ज्ञा+कर्मणि क्त) २%
समा.) योग्य, मुस्त, दाय, वा४०ी, अत्यन्त । આપેલું, કબૂલ કરેલું, પરવાનગી આપેલ. न्यायोथित- भृशाधिरूढस्य समञ्जसं जनम्-किरा० समन्त पुं. (सम्यक् अन्तः) सारी रात संत-छ32, १०।१२। साथी साक्षी.
सीमा, ६. (त्रि. सम्यक् अन्तः, स यत्र वा) सा२॥ समञ्जस् न., समञ्जसता स्त्री., समञ्जसत्व न. मंगवाणु, संपू, स५j.
(समञ्जसस्य भावः तल+टाप् त्व) योग्य समन्ततस्, समन्तात् अव्य. (समन्त+पञ्चम्यर्थे तसिल्/ યુક્તપણું, લાયકાત, વાજબીપણું, અત્યન્તપણું. समन्त+अव्ययार्थे आति) योत२६, 4 85100, सर्वत्र.. समण्ठ (पु.) मे तनुं us.
-स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव समता न., समत्व स्त्री., (समस्य भावः तल+टाप्- सङ्कुलम्-रामा० २।५७।३४। त्व) समान५.
समन्तदुग्धा स्त्री. (समन्ततो दुग्धमस्याः) थोरनु जाउ. समतिक्रम पुं. (सम्+अति+क्रम्+घञ्) 6संघन, भूस. समन्तपञ्चक न. (समन्तात् पञ्चकं हृदयपञ्चकं यत्र) समतीत त्रि. (सम्+अति+इ+क्त) वातj, थाई गये. मुक्षेत्रमा आवेडं ते नमन में तीर्थ- 'त्रि सप्तकृत्वः समत्रय न. (समं त्रयं यत्र) १९॥ स२५ मारा, भरी, पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके गोण, २3- ना स२ मा
पञ्च चकार रौधिरान् हृदान् ।। स तेषु तर्पयामास समत्सर त्रि. (सह मत्सरेण, सहस्य सः) भत्सर वाणु, पितृन् भृगुकुलोद्वहः' -महाभारते । महेj, धी.
समन्तभद्र पुं. (समन्तात् भद्रमस्य) जुद्धवि, - नामना समदर्शिता स्री., समदर्शित्व न., समदर्शिन्, समदृष्टि, એક દાર્શનિક જૈનાચાર્ય.
समदृष्टि स्त्री. (समदर्शिनः भावः तल+टाप् त्व/ समन्तभुज पुं. (समन्तात् भुङ्क्ते, भुज+क्विप्) भनि समस्मिन् सर्वत्र ब्रह्मभावेन भिन्नतया पश्यति, दृश्+ यित्रानु उ. णिनि/समाना दृष्टिर्यस्य/समा चासो दृष्टिश्च) सर्व । समन्यु पुं. (सह मन्युना) शिव. (त्रि.) आधाj, usaij, 6५२ समान दृष्टि रामन२.- विधाविनयसम्पन्ने ब्राह्मणे २. गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः । समन्वय पुं. (सम्+अनु+इ+अच्) नियमित अभ. अगर समदर्शिनः-भग० ५।१७ । सव 6५२ समान दृष्टि, - ५२५२ अनुम, तात्यय- तत् तु समन्वयात्समय, समभाव.५gj- दुःखे सुखे च विप्रेन्द्र ! या ब्रह्म० १।१।४। -न च तद्गतानां पदानां ब्रह्मस्वरूपदृष्टिवर्तते सदा । तथा शत्रौ च मित्रे च समदृष्टिश्च विषये निश्चिते समन्वयेऽर्थान्तरकल्पना युक्ता . सा स्मृता-पाये क्रियायोगसारे ।
शारी० ३। संयोग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562