________________
समङ्गा-समन्वय शब्दरत्नमहोदधिः।
२०५७ समङ्गा स्त्री. (समज्यतेऽनया, सम्+अन्ज+करणे घञ्+ | समदृष्टिता स्त्री., समदृष्टित्व न. (समदृष्टेर्भावः तल्+ टाप्) म®8.
___टाप्-त्व) सव. 6५२. समान दृष्टि जवा.. समचित्त त्रि. (समं सर्वत्र समभावं चित्तं यस्य) सर्व | समधिक त्रि. (सम्यक् अधिकः प्रा. स.) अत्यन्त मछि.5, ४७. समानतावणु, सब 6५२ समान मनवाणु.- पुष्ठण, पाई. प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः "शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसंधौ । समधिकतररूपाः शुद्धसन्तापकामैः-रघु० १८५२। भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद् यदि | समधृत त्रि. (सम्+धृ+क्त) समान. शत. धा२४॥ ४३८, सत्तत्त्वम्"-श्रीशङ्कराचार्यः । मनो बुद्धिश्च चित्तं च ५२२, समान. ते ह्यनीशाः शरीरिणाम् । एकचित्तं मनः कृत्वा | समध्व त्रि. (समानः अध्वा यस्य) समान मulaaj, ज्ञानेन पृथुलोचने ! ।। समचित्तं प्रपद्यन्ते न ते | એક સાથે જનાર. लिम्पन्ति मानवाः-वाराहे । तत्पशन... समनियत त्रि. (समेन नियतः) व्य५४५४ हो, समज्ञा, समाज्ञा स्त्री. (समस्मिन् सर्वत्र ज्ञायतेऽनया, . વ્યાપ્યત્વવાળું. ज्ञा+क+टाप्) ति, यश.
समनुज्ञा स्री. समनुज्ञान न. (सम्+अनु+ज्ञा+क+टाप्/ समज्या स्त्री. (सम्+अज्+क्यप् न वीभाव: टाप्) सम्+अनु+ज्ञा+ल्युट) २%, भूदात, ५२वानी , समा, ति, यश, माल३.
સહમતિ. समञ्जस त्रि. (सम्यक् अञ्ज औचित्यं यत्र अच् । समनुज्ञात (त्रि.-सम्+अनु+ज्ञा+कर्मणि क्त) २%
समा.) योग्य, मुस्त, दाय, वा४०ी, अत्यन्त । આપેલું, કબૂલ કરેલું, પરવાનગી આપેલ. न्यायोथित- भृशाधिरूढस्य समञ्जसं जनम्-किरा० समन्त पुं. (सम्यक् अन्तः) सारी रात संत-छ32, १०।१२। साथी साक्षी.
सीमा, ६. (त्रि. सम्यक् अन्तः, स यत्र वा) सा२॥ समञ्जस् न., समञ्जसता स्त्री., समञ्जसत्व न. मंगवाणु, संपू, स५j.
(समञ्जसस्य भावः तल+टाप् त्व) योग्य समन्ततस्, समन्तात् अव्य. (समन्त+पञ्चम्यर्थे तसिल्/ યુક્તપણું, લાયકાત, વાજબીપણું, અત્યન્તપણું. समन्त+अव्ययार्थे आति) योत२६, 4 85100, सर्वत्र.. समण्ठ (पु.) मे तनुं us.
-स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव समता न., समत्व स्त्री., (समस्य भावः तल+टाप्- सङ्कुलम्-रामा० २।५७।३४। त्व) समान५.
समन्तदुग्धा स्त्री. (समन्ततो दुग्धमस्याः) थोरनु जाउ. समतिक्रम पुं. (सम्+अति+क्रम्+घञ्) 6संघन, भूस. समन्तपञ्चक न. (समन्तात् पञ्चकं हृदयपञ्चकं यत्र) समतीत त्रि. (सम्+अति+इ+क्त) वातj, थाई गये. मुक्षेत्रमा आवेडं ते नमन में तीर्थ- 'त्रि सप्तकृत्वः समत्रय न. (समं त्रयं यत्र) १९॥ स२५ मारा, भरी, पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके गोण, २3- ना स२ मा
पञ्च चकार रौधिरान् हृदान् ।। स तेषु तर्पयामास समत्सर त्रि. (सह मत्सरेण, सहस्य सः) भत्सर वाणु, पितृन् भृगुकुलोद्वहः' -महाभारते । महेj, धी.
समन्तभद्र पुं. (समन्तात् भद्रमस्य) जुद्धवि, - नामना समदर्शिता स्री., समदर्शित्व न., समदर्शिन्, समदृष्टि, એક દાર્શનિક જૈનાચાર્ય.
समदृष्टि स्त्री. (समदर्शिनः भावः तल+टाप् त्व/ समन्तभुज पुं. (समन्तात् भुङ्क्ते, भुज+क्विप्) भनि समस्मिन् सर्वत्र ब्रह्मभावेन भिन्नतया पश्यति, दृश्+ यित्रानु उ. णिनि/समाना दृष्टिर्यस्य/समा चासो दृष्टिश्च) सर्व । समन्यु पुं. (सह मन्युना) शिव. (त्रि.) आधाj, usaij, 6५२ समान दृष्टि रामन२.- विधाविनयसम्पन्ने ब्राह्मणे २. गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः । समन्वय पुं. (सम्+अनु+इ+अच्) नियमित अभ. अगर समदर्शिनः-भग० ५।१७ । सव 6५२ समान दृष्टि, - ५२५२ अनुम, तात्यय- तत् तु समन्वयात्समय, समभाव.५gj- दुःखे सुखे च विप्रेन्द्र ! या ब्रह्म० १।१।४। -न च तद्गतानां पदानां ब्रह्मस्वरूपदृष्टिवर्तते सदा । तथा शत्रौ च मित्रे च समदृष्टिश्च विषये निश्चिते समन्वयेऽर्थान्तरकल्पना युक्ता . सा स्मृता-पाये क्रियायोगसारे ।
शारी० ३। संयोग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org